पवित्रस्य सङ्गमे ईश्वरः समीपे एव इति अवगम्यते।
पवित्रसङ्घे सर्वे विग्रहाः निराकृताः भवन्ति।
पवित्रसङ्घे नामरत्नं लभते ।
पवित्रसङ्गमे एकस्य भगवन्तं प्रति प्रयत्नाः निर्दिश्यन्ते ।
पवित्रस्य गौरवपूर्णस्तुतिं कः मर्त्यः वक्तुं शक्नोति?
हे नानक, पवित्रजनस्य महिमा ईश्वरे विलीयते। ||१||
पवित्रसङ्घे अबोधेश्वरं मिलति ।
पवित्रसङ्घे सदा प्रफुल्लितः भवति।
पवित्रसङ्घे पञ्च रागाः विश्रामिताः भवन्ति।
पवित्रसङ्घे अम्ब्रोसियायाः सारं भुङ्क्ते ।
पवित्रसङ्घे सर्वेषां रजः भवति ।
पवित्रसङ्घे कस्यचित् वाक् लोभप्रदः भवति।
पवित्रसङ्घे मनः न भ्रमति।
पवित्रसङ्घे मनः स्थिरं भवति।
पवित्रसङ्घे मायामुक्तो भवति ।
पवित्रस्य सङ्गमे नानक ईश्वरः सर्वथा प्रसन्नः भवति। ||२||
पवित्रसङ्घे सर्वे शत्रवः मित्राणि भवन्ति ।
पवित्रस्य सङ्गमे महती शुद्धिः अस्ति।
पवित्रसङ्घे न कश्चित् द्वेष्टि।
पवित्रसङ्घे न भ्रमन्ति पादाः ।