सुखमनी साहिब

(पुटः: 27)


ਸਾਧ ਕੈ ਸੰਗਿ ਬੁਝੈ ਪ੍ਰਭੁ ਨੇਰਾ ॥
साध कै संगि बुझै प्रभु नेरा ॥

पवित्रस्य सङ्गमे ईश्वरः समीपे एव इति अवगम्यते।

ਸਾਧਸੰਗਿ ਸਭੁ ਹੋਤ ਨਿਬੇਰਾ ॥
साधसंगि सभु होत निबेरा ॥

पवित्रसङ्घे सर्वे विग्रहाः निराकृताः भवन्ति।

ਸਾਧ ਕੈ ਸੰਗਿ ਪਾਏ ਨਾਮ ਰਤਨੁ ॥
साध कै संगि पाए नाम रतनु ॥

पवित्रसङ्घे नामरत्नं लभते ।

ਸਾਧ ਕੈ ਸੰਗਿ ਏਕ ਊਪਰਿ ਜਤਨੁ ॥
साध कै संगि एक ऊपरि जतनु ॥

पवित्रसङ्गमे एकस्य भगवन्तं प्रति प्रयत्नाः निर्दिश्यन्ते ।

ਸਾਧ ਕੀ ਮਹਿਮਾ ਬਰਨੈ ਕਉਨੁ ਪ੍ਰਾਨੀ ॥
साध की महिमा बरनै कउनु प्रानी ॥

पवित्रस्य गौरवपूर्णस्तुतिं कः मर्त्यः वक्तुं शक्नोति?

ਨਾਨਕ ਸਾਧ ਕੀ ਸੋਭਾ ਪ੍ਰਭ ਮਾਹਿ ਸਮਾਨੀ ॥੧॥
नानक साध की सोभा प्रभ माहि समानी ॥१॥

हे नानक, पवित्रजनस्य महिमा ईश्वरे विलीयते। ||१||

ਸਾਧ ਕੈ ਸੰਗਿ ਅਗੋਚਰੁ ਮਿਲੈ ॥
साध कै संगि अगोचरु मिलै ॥

पवित्रसङ्घे अबोधेश्वरं मिलति ।

ਸਾਧ ਕੈ ਸੰਗਿ ਸਦਾ ਪਰਫੁਲੈ ॥
साध कै संगि सदा परफुलै ॥

पवित्रसङ्घे सदा प्रफुल्लितः भवति।

ਸਾਧ ਕੈ ਸੰਗਿ ਆਵਹਿ ਬਸਿ ਪੰਚਾ ॥
साध कै संगि आवहि बसि पंचा ॥

पवित्रसङ्घे पञ्च रागाः विश्रामिताः भवन्ति।

ਸਾਧਸੰਗਿ ਅੰਮ੍ਰਿਤ ਰਸੁ ਭੁੰਚਾ ॥
साधसंगि अंम्रित रसु भुंचा ॥

पवित्रसङ्घे अम्ब्रोसियायाः सारं भुङ्क्ते ।

ਸਾਧਸੰਗਿ ਹੋਇ ਸਭ ਕੀ ਰੇਨ ॥
साधसंगि होइ सभ की रेन ॥

पवित्रसङ्घे सर्वेषां रजः भवति ।

ਸਾਧ ਕੈ ਸੰਗਿ ਮਨੋਹਰ ਬੈਨ ॥
साध कै संगि मनोहर बैन ॥

पवित्रसङ्घे कस्यचित् वाक् लोभप्रदः भवति।

ਸਾਧ ਕੈ ਸੰਗਿ ਨ ਕਤਹੂੰ ਧਾਵੈ ॥
साध कै संगि न कतहूं धावै ॥

पवित्रसङ्घे मनः न भ्रमति।

ਸਾਧਸੰਗਿ ਅਸਥਿਤਿ ਮਨੁ ਪਾਵੈ ॥
साधसंगि असथिति मनु पावै ॥

पवित्रसङ्घे मनः स्थिरं भवति।

ਸਾਧ ਕੈ ਸੰਗਿ ਮਾਇਆ ਤੇ ਭਿੰਨ ॥
साध कै संगि माइआ ते भिंन ॥

पवित्रसङ्घे मायामुक्तो भवति ।

ਸਾਧਸੰਗਿ ਨਾਨਕ ਪ੍ਰਭ ਸੁਪ੍ਰਸੰਨ ॥੨॥
साधसंगि नानक प्रभ सुप्रसंन ॥२॥

पवित्रस्य सङ्गमे नानक ईश्वरः सर्वथा प्रसन्नः भवति। ||२||

ਸਾਧਸੰਗਿ ਦੁਸਮਨ ਸਭਿ ਮੀਤ ॥
साधसंगि दुसमन सभि मीत ॥

पवित्रसङ्घे सर्वे शत्रवः मित्राणि भवन्ति ।

ਸਾਧੂ ਕੈ ਸੰਗਿ ਮਹਾ ਪੁਨੀਤ ॥
साधू कै संगि महा पुनीत ॥

पवित्रस्य सङ्गमे महती शुद्धिः अस्ति।

ਸਾਧਸੰਗਿ ਕਿਸ ਸਿਉ ਨਹੀ ਬੈਰੁ ॥
साधसंगि किस सिउ नही बैरु ॥

पवित्रसङ्घे न कश्चित् द्वेष्टि।

ਸਾਧ ਕੈ ਸੰਗਿ ਨ ਬੀਗਾ ਪੈਰੁ ॥
साध कै संगि न बीगा पैरु ॥

पवित्रसङ्घे न भ्रमन्ति पादाः ।