पवित्रसङ्घे कोऽपि दुष्टः न दृश्यते।
पवित्रसङ्घे परमानन्दं ज्ञायते।
पवित्रसङ्घे अहङ्कारज्वरः प्रयाति ।
पवित्रसङ्घे सर्वस्वार्थत्यागः ।
स एव पवित्रस्य माहात्म्यं जानाति।
हे नानक, पवित्राः ईश्वरेण सह एकाः सन्ति। ||३||
पवित्रसङ्घे मनः कदापि न भ्रमति।
पवित्रसङ्घे शाश्वतं शान्तिं लभते ।
पवित्रसङ्घे अबोधं गृह्णाति ।
पवित्रस्य सङ्गमे असह्यं सहितुं शक्यते।
पवित्रसङ्घे उच्छ्रिततमस्थाने तिष्ठति।
पवित्रसङ्गमे भगवतः सान्निध्यभवनं प्राप्नोति।
पवित्रसङ्घे धर्मश्रद्धा दृढतया स्थापिता भवति।
पवित्रस्य सङ्गमे परमेश्वरेण सह वसति।
पवित्रसङ्घे नामनिधिं प्राप्नोति ।
हे नानक, अहं पवित्रस्य यज्ञः अस्मि। ||४||
पवित्रस्य सङ्गमे सर्वेषां परिवारस्य उद्धारः भवति।
पवित्रसङ्घे मित्रपरिचितबान्धवः मोच्यन्ते ।
पवित्रसङ्घे तत् धनं लभ्यते।
तेन धनेन सर्वेषां लाभः भवति।