सुखमनी साहिब

(पुटः: 28)


ਸਾਧ ਕੈ ਸੰਗਿ ਨਾਹੀ ਕੋ ਮੰਦਾ ॥
साध कै संगि नाही को मंदा ॥

पवित्रसङ्घे कोऽपि दुष्टः न दृश्यते।

ਸਾਧਸੰਗਿ ਜਾਨੇ ਪਰਮਾਨੰਦਾ ॥
साधसंगि जाने परमानंदा ॥

पवित्रसङ्घे परमानन्दं ज्ञायते।

ਸਾਧ ਕੈ ਸੰਗਿ ਨਾਹੀ ਹਉ ਤਾਪੁ ॥
साध कै संगि नाही हउ तापु ॥

पवित्रसङ्घे अहङ्कारज्वरः प्रयाति ।

ਸਾਧ ਕੈ ਸੰਗਿ ਤਜੈ ਸਭੁ ਆਪੁ ॥
साध कै संगि तजै सभु आपु ॥

पवित्रसङ्घे सर्वस्वार्थत्यागः ।

ਆਪੇ ਜਾਨੈ ਸਾਧ ਬਡਾਈ ॥
आपे जानै साध बडाई ॥

स एव पवित्रस्य माहात्म्यं जानाति।

ਨਾਨਕ ਸਾਧ ਪ੍ਰਭੂ ਬਨਿ ਆਈ ॥੩॥
नानक साध प्रभू बनि आई ॥३॥

हे नानक, पवित्राः ईश्वरेण सह एकाः सन्ति। ||३||

ਸਾਧ ਕੈ ਸੰਗਿ ਨ ਕਬਹੂ ਧਾਵੈ ॥
साध कै संगि न कबहू धावै ॥

पवित्रसङ्घे मनः कदापि न भ्रमति।

ਸਾਧ ਕੈ ਸੰਗਿ ਸਦਾ ਸੁਖੁ ਪਾਵੈ ॥
साध कै संगि सदा सुखु पावै ॥

पवित्रसङ्घे शाश्वतं शान्तिं लभते ।

ਸਾਧਸੰਗਿ ਬਸਤੁ ਅਗੋਚਰ ਲਹੈ ॥
साधसंगि बसतु अगोचर लहै ॥

पवित्रसङ्घे अबोधं गृह्णाति ।

ਸਾਧੂ ਕੈ ਸੰਗਿ ਅਜਰੁ ਸਹੈ ॥
साधू कै संगि अजरु सहै ॥

पवित्रस्य सङ्गमे असह्यं सहितुं शक्यते।

ਸਾਧ ਕੈ ਸੰਗਿ ਬਸੈ ਥਾਨਿ ਊਚੈ ॥
साध कै संगि बसै थानि ऊचै ॥

पवित्रसङ्घे उच्छ्रिततमस्थाने तिष्ठति।

ਸਾਧੂ ਕੈ ਸੰਗਿ ਮਹਲਿ ਪਹੂਚੈ ॥
साधू कै संगि महलि पहूचै ॥

पवित्रसङ्गमे भगवतः सान्निध्यभवनं प्राप्नोति।

ਸਾਧ ਕੈ ਸੰਗਿ ਦ੍ਰਿੜੈ ਸਭਿ ਧਰਮ ॥
साध कै संगि द्रिड़ै सभि धरम ॥

पवित्रसङ्घे धर्मश्रद्धा दृढतया स्थापिता भवति।

ਸਾਧ ਕੈ ਸੰਗਿ ਕੇਵਲ ਪਾਰਬ੍ਰਹਮ ॥
साध कै संगि केवल पारब्रहम ॥

पवित्रस्य सङ्गमे परमेश्वरेण सह वसति।

ਸਾਧ ਕੈ ਸੰਗਿ ਪਾਏ ਨਾਮ ਨਿਧਾਨ ॥
साध कै संगि पाए नाम निधान ॥

पवित्रसङ्घे नामनिधिं प्राप्नोति ।

ਨਾਨਕ ਸਾਧੂ ਕੈ ਕੁਰਬਾਨ ॥੪॥
नानक साधू कै कुरबान ॥४॥

हे नानक, अहं पवित्रस्य यज्ञः अस्मि। ||४||

ਸਾਧ ਕੈ ਸੰਗਿ ਸਭ ਕੁਲ ਉਧਾਰੈ ॥
साध कै संगि सभ कुल उधारै ॥

पवित्रस्य सङ्गमे सर्वेषां परिवारस्य उद्धारः भवति।

ਸਾਧਸੰਗਿ ਸਾਜਨ ਮੀਤ ਕੁਟੰਬ ਨਿਸਤਾਰੈ ॥
साधसंगि साजन मीत कुटंब निसतारै ॥

पवित्रसङ्घे मित्रपरिचितबान्धवः मोच्यन्ते ।

ਸਾਧੂ ਕੈ ਸੰਗਿ ਸੋ ਧਨੁ ਪਾਵੈ ॥
साधू कै संगि सो धनु पावै ॥

पवित्रसङ्घे तत् धनं लभ्यते।

ਜਿਸੁ ਧਨ ਤੇ ਸਭੁ ਕੋ ਵਰਸਾਵੈ ॥
जिसु धन ते सभु को वरसावै ॥

तेन धनेन सर्वेषां लाभः भवति।