सुखमनी साहिब

(पुटः: 29)


ਸਾਧਸੰਗਿ ਧਰਮ ਰਾਇ ਕਰੇ ਸੇਵਾ ॥
साधसंगि धरम राइ करे सेवा ॥

पवित्रसङ्घे धर्मेश्वरः सेवां करोति।

ਸਾਧ ਕੈ ਸੰਗਿ ਸੋਭਾ ਸੁਰਦੇਵਾ ॥
साध कै संगि सोभा सुरदेवा ॥

पवित्रस्य सङ्गमे दिव्याः, स्वर्गदूताः ईश्वरस्य स्तुतिं गायन्ति।

ਸਾਧੂ ਕੈ ਸੰਗਿ ਪਾਪ ਪਲਾਇਨ ॥
साधू कै संगि पाप पलाइन ॥

पवित्रसङ्घे पापानि उड्डीयन्ते।

ਸਾਧਸੰਗਿ ਅੰਮ੍ਰਿਤ ਗੁਨ ਗਾਇਨ ॥
साधसंगि अंम्रित गुन गाइन ॥

पवित्रस्य सङ्गमे अम्ब्रोसियल महिमा गायति ।

ਸਾਧ ਕੈ ਸੰਗਿ ਸ੍ਰਬ ਥਾਨ ਗੰਮਿ ॥
साध कै संगि स्रब थान गंमि ॥

पवित्रसङ्घे सर्वाणि स्थानानि प्राप्यन्ते ।

ਨਾਨਕ ਸਾਧ ਕੈ ਸੰਗਿ ਸਫਲ ਜਨੰਮ ॥੫॥
नानक साध कै संगि सफल जनंम ॥५॥

हे नानक पुण्यसङ्गमे जीवनं फलप्रदं भवति। ||५||

ਸਾਧ ਕੈ ਸੰਗਿ ਨਹੀ ਕਛੁ ਘਾਲ ॥
साध कै संगि नही कछु घाल ॥

पवित्रस्य सङ्गमे दुःखं नास्ति।

ਦਰਸਨੁ ਭੇਟਤ ਹੋਤ ਨਿਹਾਲ ॥
दरसनु भेटत होत निहाल ॥

तेषां दर्शनस्य धन्यदृष्टिः उदात्तं, सुखदं शान्तिं आनयति।

ਸਾਧ ਕੈ ਸੰਗਿ ਕਲੂਖਤ ਹਰੈ ॥
साध कै संगि कलूखत हरै ॥

पवित्रसङ्घे कलङ्काः निष्कासिताः भवन्ति।

ਸਾਧ ਕੈ ਸੰਗਿ ਨਰਕ ਪਰਹਰੈ ॥
साध कै संगि नरक परहरै ॥

पवित्रस्य सङ्गमे नरकं दूरम् अस्ति।

ਸਾਧ ਕੈ ਸੰਗਿ ਈਹਾ ਊਹਾ ਸੁਹੇਲਾ ॥
साध कै संगि ईहा ऊहा सुहेला ॥

पवित्रसङ्घे सुखी भवति इह परतः।

ਸਾਧਸੰਗਿ ਬਿਛੁਰਤ ਹਰਿ ਮੇਲਾ ॥
साधसंगि बिछुरत हरि मेला ॥

पवित्रसङ्घे विरक्ताः भगवता सह पुनः मिलिताः भवन्ति।

ਜੋ ਇਛੈ ਸੋਈ ਫਲੁ ਪਾਵੈ ॥
जो इछै सोई फलु पावै ॥

स्वकामफलं लभ्यते ।

ਸਾਧ ਕੈ ਸੰਗਿ ਨ ਬਿਰਥਾ ਜਾਵੈ ॥
साध कै संगि न बिरथा जावै ॥

पवित्रसङ्घे कोऽपि रिक्तहस्तः न गच्छति।

ਪਾਰਬ੍ਰਹਮੁ ਸਾਧ ਰਿਦ ਬਸੈ ॥
पारब्रहमु साध रिद बसै ॥

परमेश्वरः पवित्रस्य हृदयेषु निवसति।

ਨਾਨਕ ਉਧਰੈ ਸਾਧ ਸੁਨਿ ਰਸੈ ॥੬॥
नानक उधरै साध सुनि रसै ॥६॥

पवित्रस्य मधुरं वचनं श्रुत्वा नानक त्रायते। ||६||

ਸਾਧ ਕੈ ਸੰਗਿ ਸੁਨਉ ਹਰਿ ਨਾਉ ॥
साध कै संगि सुनउ हरि नाउ ॥

पवित्रस्य सङ्गमे भगवतः नाम शृणुत।

ਸਾਧਸੰਗਿ ਹਰਿ ਕੇ ਗੁਨ ਗਾਉ ॥
साधसंगि हरि के गुन गाउ ॥

पवित्रसङ्घे भगवतः गौरवं स्तुतिं गायन्तु।

ਸਾਧ ਕੈ ਸੰਗਿ ਨ ਮਨ ਤੇ ਬਿਸਰੈ ॥
साध कै संगि न मन ते बिसरै ॥

पवित्रस्य सङ्गमे तं मनसा मा विस्मरतु।

ਸਾਧਸੰਗਿ ਸਰਪਰ ਨਿਸਤਰੈ ॥
साधसंगि सरपर निसतरै ॥

पवित्रस्य सङ्गमे भवन्तः अवश्यमेव मोक्षं प्राप्नुयुः।