पवित्रसङ्घे धर्मेश्वरः सेवां करोति।
पवित्रस्य सङ्गमे दिव्याः, स्वर्गदूताः ईश्वरस्य स्तुतिं गायन्ति।
पवित्रसङ्घे पापानि उड्डीयन्ते।
पवित्रस्य सङ्गमे अम्ब्रोसियल महिमा गायति ।
पवित्रसङ्घे सर्वाणि स्थानानि प्राप्यन्ते ।
हे नानक पुण्यसङ्गमे जीवनं फलप्रदं भवति। ||५||
पवित्रस्य सङ्गमे दुःखं नास्ति।
तेषां दर्शनस्य धन्यदृष्टिः उदात्तं, सुखदं शान्तिं आनयति।
पवित्रसङ्घे कलङ्काः निष्कासिताः भवन्ति।
पवित्रस्य सङ्गमे नरकं दूरम् अस्ति।
पवित्रसङ्घे सुखी भवति इह परतः।
पवित्रसङ्घे विरक्ताः भगवता सह पुनः मिलिताः भवन्ति।
स्वकामफलं लभ्यते ।
पवित्रसङ्घे कोऽपि रिक्तहस्तः न गच्छति।
परमेश्वरः पवित्रस्य हृदयेषु निवसति।
पवित्रस्य मधुरं वचनं श्रुत्वा नानक त्रायते। ||६||
पवित्रस्य सङ्गमे भगवतः नाम शृणुत।
पवित्रसङ्घे भगवतः गौरवं स्तुतिं गायन्तु।
पवित्रस्य सङ्गमे तं मनसा मा विस्मरतु।
पवित्रस्य सङ्गमे भवन्तः अवश्यमेव मोक्षं प्राप्नुयुः।