सुखमनी साहिब

(पुटः: 30)


ਸਾਧ ਕੈ ਸੰਗਿ ਲਗੈ ਪ੍ਰਭੁ ਮੀਠਾ ॥
साध कै संगि लगै प्रभु मीठा ॥

पवित्रस्य सङ्गमे ईश्वरः अतीव मधुरः इव दृश्यते।

ਸਾਧੂ ਕੈ ਸੰਗਿ ਘਟਿ ਘਟਿ ਡੀਠਾ ॥
साधू कै संगि घटि घटि डीठा ॥

पवित्रस्य सङ्गमे सः प्रत्येकं हृदये दृश्यते।

ਸਾਧਸੰਗਿ ਭਏ ਆਗਿਆਕਾਰੀ ॥
साधसंगि भए आगिआकारी ॥

पवित्रस्य सङ्गमे वयं भगवतः आज्ञाकारी भवेम।

ਸਾਧਸੰਗਿ ਗਤਿ ਭਈ ਹਮਾਰੀ ॥
साधसंगि गति भई हमारी ॥

पवित्रस्य सङ्गमे वयं मोक्षस्य अवस्थां प्राप्नुमः।

ਸਾਧ ਕੈ ਸੰਗਿ ਮਿਟੇ ਸਭਿ ਰੋਗ ॥
साध कै संगि मिटे सभि रोग ॥

पवित्रसङ्घे सर्वे रोगाः चिकित्सिताः भवन्ति।

ਨਾਨਕ ਸਾਧ ਭੇਟੇ ਸੰਜੋਗ ॥੭॥
नानक साध भेटे संजोग ॥७॥

पवित्रेण सह मिलति नानक, परम दैवतः। ||७||

ਸਾਧ ਕੀ ਮਹਿਮਾ ਬੇਦ ਨ ਜਾਨਹਿ ॥
साध की महिमा बेद न जानहि ॥

पवित्रजनस्य महिमा वेदैः न ज्ञायते।

ਜੇਤਾ ਸੁਨਹਿ ਤੇਤਾ ਬਖਿਆਨਹਿ ॥
जेता सुनहि तेता बखिआनहि ॥

ते केवलं श्रुतं वर्णयितुं शक्नुवन्ति।

ਸਾਧ ਕੀ ਉਪਮਾ ਤਿਹੁ ਗੁਣ ਤੇ ਦੂਰਿ ॥
साध की उपमा तिहु गुण ते दूरि ॥

पवित्रजनस्य माहात्म्यं गुणत्रयात् परम् अस्ति।

ਸਾਧ ਕੀ ਉਪਮਾ ਰਹੀ ਭਰਪੂਰਿ ॥
साध की उपमा रही भरपूरि ॥

पवित्रजनस्य माहात्म्यं सर्वव्यापी अस्ति।

ਸਾਧ ਕੀ ਸੋਭਾ ਕਾ ਨਾਹੀ ਅੰਤ ॥
साध की सोभा का नाही अंत ॥

पवित्रजनस्य वैभवस्य सीमा नास्ति।

ਸਾਧ ਕੀ ਸੋਭਾ ਸਦਾ ਬੇਅੰਤ ॥
साध की सोभा सदा बेअंत ॥

पवित्रजनस्य महिमा अनन्तं शाश्वतं च अस्ति।

ਸਾਧ ਕੀ ਸੋਭਾ ਊਚ ਤੇ ਊਚੀ ॥
साध की सोभा ऊच ते ऊची ॥

पवित्रजनस्य महिमा उच्चैः उच्चतमः अस्ति।

ਸਾਧ ਕੀ ਸੋਭਾ ਮੂਚ ਤੇ ਮੂਚੀ ॥
साध की सोभा मूच ते मूची ॥

पवित्रजनस्य महिमा महतीनां महत्तमः अस्ति।

ਸਾਧ ਕੀ ਸੋਭਾ ਸਾਧ ਬਨਿ ਆਈ ॥
साध की सोभा साध बनि आई ॥

पवित्रजनस्य महिमा तेषां एव अस्ति;

ਨਾਨਕ ਸਾਧ ਪ੍ਰਭ ਭੇਦੁ ਨ ਭਾਈ ॥੮॥੭॥
नानक साध प्रभ भेदु न भाई ॥८॥७॥

हे नानक पवित्रजनस्य ईश्वरस्य च भेदः नास्ति। ||८||७||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਮਨਿ ਸਾਚਾ ਮੁਖਿ ਸਾਚਾ ਸੋਇ ॥
मनि साचा मुखि साचा सोइ ॥

सच्चं मनसि सच्चं तस्य अधरे ।

ਅਵਰੁ ਨ ਪੇਖੈ ਏਕਸੁ ਬਿਨੁ ਕੋਇ ॥
अवरु न पेखै एकसु बिनु कोइ ॥

एकमेव पश्यति।

ਨਾਨਕ ਇਹ ਲਛਣ ਬ੍ਰਹਮ ਗਿਆਨੀ ਹੋਇ ॥੧॥
नानक इह लछण ब्रहम गिआनी होइ ॥१॥

हे नानक, एते गुणाः ईश्वर-विवेक-सत्त्वस्य। ||१||