पवित्रस्य सङ्गमे ईश्वरः अतीव मधुरः इव दृश्यते।
पवित्रस्य सङ्गमे सः प्रत्येकं हृदये दृश्यते।
पवित्रस्य सङ्गमे वयं भगवतः आज्ञाकारी भवेम।
पवित्रस्य सङ्गमे वयं मोक्षस्य अवस्थां प्राप्नुमः।
पवित्रसङ्घे सर्वे रोगाः चिकित्सिताः भवन्ति।
पवित्रेण सह मिलति नानक, परम दैवतः। ||७||
पवित्रजनस्य महिमा वेदैः न ज्ञायते।
ते केवलं श्रुतं वर्णयितुं शक्नुवन्ति।
पवित्रजनस्य माहात्म्यं गुणत्रयात् परम् अस्ति।
पवित्रजनस्य माहात्म्यं सर्वव्यापी अस्ति।
पवित्रजनस्य वैभवस्य सीमा नास्ति।
पवित्रजनस्य महिमा अनन्तं शाश्वतं च अस्ति।
पवित्रजनस्य महिमा उच्चैः उच्चतमः अस्ति।
पवित्रजनस्य महिमा महतीनां महत्तमः अस्ति।
पवित्रजनस्य महिमा तेषां एव अस्ति;
हे नानक पवित्रजनस्य ईश्वरस्य च भेदः नास्ति। ||८||७||
सलोक् : १.
सच्चं मनसि सच्चं तस्य अधरे ।
एकमेव पश्यति।
हे नानक, एते गुणाः ईश्वर-विवेक-सत्त्वस्य। ||१||