अष्टपदीः १.
ईश्वरचेतनः सदा असक्तः, .
यथा जले पद्मं विरक्तं तिष्ठति।
ईश्वरचेतनः सदा अकलङ्कः, .
यथा सूर्यः, यः सर्वेभ्यः स्वस्य आरामं, उष्णतां च ददाति।
ईश्वरचेतनः सर्वान् समानरूपेण पश्यति,
यथा नृपं दरिद्रं याचकं च समं प्रवहति |
ईश्वरचेतनजीवस्य स्थिरधैर्यं भवति, .
यथा पृथिवी एकेन उत्खनिता, अपरेण च चन्दनपिष्टेन अभिषिक्ता।
एषः ईश्वर-विवेक-सत्त्वस्य गुणः- १.
तस्य स्वभावो नानक तप्तवह्निवत् । ||१||
ईश्वर-विवेकी जीवः शुद्धतमः;
मलः जले न लप्यते।
ईश्वर-चेतन-सत्त्वस्य मनः प्रबुद्धं भवति, .
यथा पृथिव्याः उपरि आकाशः।
ईश्वर-विवेक-सत्त्वस्य कृते मित्र-शत्रुः समानौ स्तः।
ईश्वरचेतनजीवस्य अहङ्कारः अभिमानः नास्ति।
ईश्वर-विवेकी जीवो उच्चतमः ।
स्वस्य मनसः अन्तः सः सर्वेभ्यः विनयतमः अस्ति ।
ते एव ईश्वरचेतनाः भवन्ति, .