सुखमनी साहिब

(पुटः: 31)


ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸਦਾ ਨਿਰਲੇਪ ॥
ब्रहम गिआनी सदा निरलेप ॥

ईश्वरचेतनः सदा असक्तः, .

ਜੈਸੇ ਜਲ ਮਹਿ ਕਮਲ ਅਲੇਪ ॥
जैसे जल महि कमल अलेप ॥

यथा जले पद्मं विरक्तं तिष्ठति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸਦਾ ਨਿਰਦੋਖ ॥
ब्रहम गिआनी सदा निरदोख ॥

ईश्वरचेतनः सदा अकलङ्कः, .

ਜੈਸੇ ਸੂਰੁ ਸਰਬ ਕਉ ਸੋਖ ॥
जैसे सूरु सरब कउ सोख ॥

यथा सूर्यः, यः सर्वेभ्यः स्वस्य आरामं, उष्णतां च ददाति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਦ੍ਰਿਸਟਿ ਸਮਾਨਿ ॥
ब्रहम गिआनी कै द्रिसटि समानि ॥

ईश्वरचेतनः सर्वान् समानरूपेण पश्यति,

ਜੈਸੇ ਰਾਜ ਰੰਕ ਕਉ ਲਾਗੈ ਤੁਲਿ ਪਵਾਨ ॥
जैसे राज रंक कउ लागै तुलि पवान ॥

यथा नृपं दरिद्रं याचकं च समं प्रवहति |

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਧੀਰਜੁ ਏਕ ॥
ब्रहम गिआनी कै धीरजु एक ॥

ईश्वरचेतनजीवस्य स्थिरधैर्यं भवति, .

ਜਿਉ ਬਸੁਧਾ ਕੋਊ ਖੋਦੈ ਕੋਊ ਚੰਦਨ ਲੇਪ ॥
जिउ बसुधा कोऊ खोदै कोऊ चंदन लेप ॥

यथा पृथिवी एकेन उत्खनिता, अपरेण च चन्दनपिष्टेन अभिषिक्ता।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕਾ ਇਹੈ ਗੁਨਾਉ ॥
ब्रहम गिआनी का इहै गुनाउ ॥

एषः ईश्वर-विवेक-सत्त्वस्य गुणः- १.

ਨਾਨਕ ਜਿਉ ਪਾਵਕ ਕਾ ਸਹਜ ਸੁਭਾਉ ॥੧॥
नानक जिउ पावक का सहज सुभाउ ॥१॥

तस्य स्वभावो नानक तप्तवह्निवत् । ||१||

ਬ੍ਰਹਮ ਗਿਆਨੀ ਨਿਰਮਲ ਤੇ ਨਿਰਮਲਾ ॥
ब्रहम गिआनी निरमल ते निरमला ॥

ईश्वर-विवेकी जीवः शुद्धतमः;

ਜੈਸੇ ਮੈਲੁ ਨ ਲਾਗੈ ਜਲਾ ॥
जैसे मैलु न लागै जला ॥

मलः जले न लप्यते।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਮਨਿ ਹੋਇ ਪ੍ਰਗਾਸੁ ॥
ब्रहम गिआनी कै मनि होइ प्रगासु ॥

ईश्वर-चेतन-सत्त्वस्य मनः प्रबुद्धं भवति, .

ਜੈਸੇ ਧਰ ਊਪਰਿ ਆਕਾਸੁ ॥
जैसे धर ऊपरि आकासु ॥

यथा पृथिव्याः उपरि आकाशः।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਮਿਤ੍ਰ ਸਤ੍ਰੁ ਸਮਾਨਿ ॥
ब्रहम गिआनी कै मित्र सत्रु समानि ॥

ईश्वर-विवेक-सत्त्वस्य कृते मित्र-शत्रुः समानौ स्तः।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਨਾਹੀ ਅਭਿਮਾਨ ॥
ब्रहम गिआनी कै नाही अभिमान ॥

ईश्वरचेतनजीवस्य अहङ्कारः अभिमानः नास्ति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਊਚ ਤੇ ਊਚਾ ॥
ब्रहम गिआनी ऊच ते ऊचा ॥

ईश्वर-विवेकी जीवो उच्चतमः ।

ਮਨਿ ਅਪਨੈ ਹੈ ਸਭ ਤੇ ਨੀਚਾ ॥
मनि अपनै है सभ ते नीचा ॥

स्वस्य मनसः अन्तः सः सर्वेभ्यः विनयतमः अस्ति ।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸੇ ਜਨ ਭਏ ॥
ब्रहम गिआनी से जन भए ॥

ते एव ईश्वरचेतनाः भवन्ति, .