सुखमनी साहिब

(पुटः: 32)


ਨਾਨਕ ਜਿਨ ਪ੍ਰਭੁ ਆਪਿ ਕਰੇਇ ॥੨॥
नानक जिन प्रभु आपि करेइ ॥२॥

यं भगवान् एव तथा करोति नानक। ||२||

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸਗਲ ਕੀ ਰੀਨਾ ॥
ब्रहम गिआनी सगल की रीना ॥

ईश्वरविवेकी जीवः सर्वेषां रजः।

ਆਤਮ ਰਸੁ ਬ੍ਰਹਮ ਗਿਆਨੀ ਚੀਨਾ ॥
आतम रसु ब्रहम गिआनी चीना ॥

आत्मनः स्वरूपं वेत्ति ईश्वरविवेकी जीवः।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੀ ਸਭ ਊਪਰਿ ਮਇਆ ॥
ब्रहम गिआनी की सभ ऊपरि मइआ ॥

ईश्वरविवेकी जीवः सर्वेषु दयां करोति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਤੇ ਕਛੁ ਬੁਰਾ ਨ ਭਇਆ ॥
ब्रहम गिआनी ते कछु बुरा न भइआ ॥

ईश्वर-विवेक-सत्त्वात् कोऽपि दुष्टः न आगच्छति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸਦਾ ਸਮਦਰਸੀ ॥
ब्रहम गिआनी सदा समदरसी ॥

ईश्वरचेतनः सदा निष्पक्षः भवति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੀ ਦ੍ਰਿਸਟਿ ਅੰਮ੍ਰਿਤੁ ਬਰਸੀ ॥
ब्रहम गिआनी की द्रिसटि अंम्रितु बरसी ॥

अमृतं वर्षति ईश्वरचेतनसत्त्वस्य कटाक्षात्।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਬੰਧਨ ਤੇ ਮੁਕਤਾ ॥
ब्रहम गिआनी बंधन ते मुकता ॥

ईश्वरचेतनः सत्त्वः उलझनविहीनः अस्ति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੀ ਨਿਰਮਲ ਜੁਗਤਾ ॥
ब्रहम गिआनी की निरमल जुगता ॥

ईश्वरचेतनस्य जीवनशैली निर्मलशुद्धा भवति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕਾ ਭੋਜਨੁ ਗਿਆਨ ॥
ब्रहम गिआनी का भोजनु गिआन ॥

आध्यात्मिक प्रज्ञा ईश्वरचेतनजीवस्य भोजनम् अस्ति।

ਨਾਨਕ ਬ੍ਰਹਮ ਗਿਆਨੀ ਕਾ ਬ੍ਰਹਮ ਧਿਆਨੁ ॥੩॥
नानक ब्रहम गिआनी का ब्रहम धिआनु ॥३॥

हे नानक ईश्वरध्यानविलीनः सत्त्वः। ||३||

ਬ੍ਰਹਮ ਗਿਆਨੀ ਏਕ ਊਪਰਿ ਆਸ ॥
ब्रहम गिआनी एक ऊपरि आस ॥

ईश्वरचेतनः जीवः एकस्मिन् एव आशां केन्द्रीक्रियते।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕਾ ਨਹੀ ਬਿਨਾਸ ॥
ब्रहम गिआनी का नही बिनास ॥

ईश्वरचेतनः सत्त्वः कदापि न नश्यति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਗਰੀਬੀ ਸਮਾਹਾ ॥
ब्रहम गिआनी कै गरीबी समाहा ॥

ईश्वरचेतनः जीवः विनयेन मग्नः भवति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਪਰਉਪਕਾਰ ਉਮਾਹਾ ॥
ब्रहम गिआनी परउपकार उमाहा ॥

परेषां हितं कृत्वा रमते भगवान् चेतनः।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਨਾਹੀ ਧੰਧਾ ॥
ब्रहम गिआनी कै नाही धंधा ॥

ईश्वरचैतन्यस्य न लौकिकाः उलझनानि सन्ति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਲੇ ਧਾਵਤੁ ਬੰਧਾ ॥
ब्रहम गिआनी ले धावतु बंधा ॥

ईश्वरचेतनः स्वस्य भ्रमन्तं मनः वशं धारयति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਹੋਇ ਸੁ ਭਲਾ ॥
ब्रहम गिआनी कै होइ सु भला ॥

ईश्वरचेतनः जीवः सामान्यहिते कार्यं करोति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸੁਫਲ ਫਲਾ ॥
ब्रहम गिआनी सुफल फला ॥

ईश्वर-चेतनः सत्त्वः फल-भावे प्रफुल्लितः भवति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸੰਗਿ ਸਗਲ ਉਧਾਰੁ ॥
ब्रहम गिआनी संगि सगल उधारु ॥

ईश्वर-चेतन-सत्त्वस्य सङ्गमे सर्वे तारिताः भवन्ति।