यं भगवान् एव तथा करोति नानक। ||२||
ईश्वरविवेकी जीवः सर्वेषां रजः।
आत्मनः स्वरूपं वेत्ति ईश्वरविवेकी जीवः।
ईश्वरविवेकी जीवः सर्वेषु दयां करोति।
ईश्वर-विवेक-सत्त्वात् कोऽपि दुष्टः न आगच्छति।
ईश्वरचेतनः सदा निष्पक्षः भवति।
अमृतं वर्षति ईश्वरचेतनसत्त्वस्य कटाक्षात्।
ईश्वरचेतनः सत्त्वः उलझनविहीनः अस्ति।
ईश्वरचेतनस्य जीवनशैली निर्मलशुद्धा भवति।
आध्यात्मिक प्रज्ञा ईश्वरचेतनजीवस्य भोजनम् अस्ति।
हे नानक ईश्वरध्यानविलीनः सत्त्वः। ||३||
ईश्वरचेतनः जीवः एकस्मिन् एव आशां केन्द्रीक्रियते।
ईश्वरचेतनः सत्त्वः कदापि न नश्यति।
ईश्वरचेतनः जीवः विनयेन मग्नः भवति।
परेषां हितं कृत्वा रमते भगवान् चेतनः।
ईश्वरचैतन्यस्य न लौकिकाः उलझनानि सन्ति।
ईश्वरचेतनः स्वस्य भ्रमन्तं मनः वशं धारयति।
ईश्वरचेतनः जीवः सामान्यहिते कार्यं करोति।
ईश्वर-चेतनः सत्त्वः फल-भावे प्रफुल्लितः भवति।
ईश्वर-चेतन-सत्त्वस्य सङ्गमे सर्वे तारिताः भवन्ति।