हे नानक, ईश्वरचेतनजीवद्वारा सर्वं जगत् ईश्वरं ध्यायति। ||४||
ईश्वरचेतनः एकेश्वरमेव प्रेम करोति।
ईश्वर-विवेकी जीवः ईश्वरेण सह वसति।
ईश्वर-विवेकी जीवः नाम स्वस्य समर्थनं गृह्णाति।
ईश्वरचेतनजीवस्य कुलत्वेन नाम भवति।
ईश्वरचेतनः जागृतः सचेतनः सदा नित्यम्।
ईश्वरचेतनः जीवः स्वस्य गर्वितः अहङ्कारं परित्यजति।
ईश्वरचेतनस्य मनसि परमानन्दः अस्ति।
ईश्वरचेतनस्य गृहे नित्यानन्दः अस्ति।
ईश्वरचेतनः सत्त्वः शान्तसुलभतया वसति।
नानक ईश्वरचेतनः सत्त्वः कदापि न नश्यति। ||५||
ईश्वर-विवेकी जीवः ईश्वरं जानाति।
एकस्यैव प्रेम्णः ईश्वरचेतनः जीवः।
ईश्वर-चेतनः सत्त्वः निश्चिन्ता अस्ति।
शुद्धाः ईश्वरचेतनजीवस्य उपदेशाः सन्ति।
ईश्वर-विवेकी जीवः एवम् ईश्वरेण एव क्रियते।
ईश्वर-चेतनः जीवः महिमामहः अस्ति।
दर्शनं भगवन्तस्य भगवतः दर्शनं महासौभाग्येन लभ्यते।
ईश्वर-चेतन-जीवाय अहं मम जीवनं बलिदानं करोमि।
देव-विवेक-सत्त्वं महादेवेन शिवेन अन्विष्यते |