सुखमनी साहिब

(पुटः: 33)


ਨਾਨਕ ਬ੍ਰਹਮ ਗਿਆਨੀ ਜਪੈ ਸਗਲ ਸੰਸਾਰੁ ॥੪॥
नानक ब्रहम गिआनी जपै सगल संसारु ॥४॥

हे नानक, ईश्वरचेतनजीवद्वारा सर्वं जगत् ईश्वरं ध्यायति। ||४||

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਏਕੈ ਰੰਗ ॥
ब्रहम गिआनी कै एकै रंग ॥

ईश्वरचेतनः एकेश्वरमेव प्रेम करोति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਬਸੈ ਪ੍ਰਭੁ ਸੰਗ ॥
ब्रहम गिआनी कै बसै प्रभु संग ॥

ईश्वर-विवेकी जीवः ईश्वरेण सह वसति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਨਾਮੁ ਆਧਾਰੁ ॥
ब्रहम गिआनी कै नामु आधारु ॥

ईश्वर-विवेकी जीवः नाम स्वस्य समर्थनं गृह्णाति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਨਾਮੁ ਪਰਵਾਰੁ ॥
ब्रहम गिआनी कै नामु परवारु ॥

ईश्वरचेतनजीवस्य कुलत्वेन नाम भवति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸਦਾ ਸਦ ਜਾਗਤ ॥
ब्रहम गिआनी सदा सद जागत ॥

ईश्वरचेतनः जागृतः सचेतनः सदा नित्यम्।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਅਹੰਬੁਧਿ ਤਿਆਗਤ ॥
ब्रहम गिआनी अहंबुधि तिआगत ॥

ईश्वरचेतनः जीवः स्वस्य गर्वितः अहङ्कारं परित्यजति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਮਨਿ ਪਰਮਾਨੰਦ ॥
ब्रहम गिआनी कै मनि परमानंद ॥

ईश्वरचेतनस्य मनसि परमानन्दः अस्ति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਘਰਿ ਸਦਾ ਅਨੰਦ ॥
ब्रहम गिआनी कै घरि सदा अनंद ॥

ईश्वरचेतनस्य गृहे नित्यानन्दः अस्ति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸੁਖ ਸਹਜ ਨਿਵਾਸ ॥
ब्रहम गिआनी सुख सहज निवास ॥

ईश्वरचेतनः सत्त्वः शान्तसुलभतया वसति।

ਨਾਨਕ ਬ੍ਰਹਮ ਗਿਆਨੀ ਕਾ ਨਹੀ ਬਿਨਾਸ ॥੫॥
नानक ब्रहम गिआनी का नही बिनास ॥५॥

नानक ईश्वरचेतनः सत्त्वः कदापि न नश्यति। ||५||

ਬ੍ਰਹਮ ਗਿਆਨੀ ਬ੍ਰਹਮ ਕਾ ਬੇਤਾ ॥
ब्रहम गिआनी ब्रहम का बेता ॥

ईश्वर-विवेकी जीवः ईश्वरं जानाति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਏਕ ਸੰਗਿ ਹੇਤਾ ॥
ब्रहम गिआनी एक संगि हेता ॥

एकस्यैव प्रेम्णः ईश्वरचेतनः जीवः।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਹੋਇ ਅਚਿੰਤ ॥
ब्रहम गिआनी कै होइ अचिंत ॥

ईश्वर-चेतनः सत्त्वः निश्चिन्ता अस्ति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕਾ ਨਿਰਮਲ ਮੰਤ ॥
ब्रहम गिआनी का निरमल मंत ॥

शुद्धाः ईश्वरचेतनजीवस्य उपदेशाः सन्ति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਜਿਸੁ ਕਰੈ ਪ੍ਰਭੁ ਆਪਿ ॥
ब्रहम गिआनी जिसु करै प्रभु आपि ॥

ईश्वर-विवेकी जीवः एवम् ईश्वरेण एव क्रियते।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕਾ ਬਡ ਪਰਤਾਪ ॥
ब्रहम गिआनी का बड परताप ॥

ईश्वर-चेतनः जीवः महिमामहः अस्ति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕਾ ਦਰਸੁ ਬਡਭਾਗੀ ਪਾਈਐ ॥
ब्रहम गिआनी का दरसु बडभागी पाईऐ ॥

दर्शनं भगवन्तस्य भगवतः दर्शनं महासौभाग्येन लभ्यते।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕਉ ਬਲਿ ਬਲਿ ਜਾਈਐ ॥
ब्रहम गिआनी कउ बलि बलि जाईऐ ॥

ईश्वर-चेतन-जीवाय अहं मम जीवनं बलिदानं करोमि।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕਉ ਖੋਜਹਿ ਮਹੇਸੁਰ ॥
ब्रहम गिआनी कउ खोजहि महेसुर ॥

देव-विवेक-सत्त्वं महादेवेन शिवेन अन्विष्यते |