नानक ईश्वरचेतन जीव स्वयं परमेश्वरः। ||६||
ईश्वरचेतनजीवस्य मूल्याङ्कनं कर्तुं न शक्यते।
ईश्वरचेतनजीवस्य मनसः अन्तः सर्वं भवति।
ईश्वर-चेतन-सत्त्वस्य रहस्यं को ज्ञातुं शक्नोति।
सदा प्रणमध्वं भगवन्तं सत्त्वम्।
ईश्वरचेतनं जीवं न वाच्यम् ।
ईश्वरचेतनः जीवः सर्वेषां प्रभुः स्वामी च।
ईश्वरचेतनसत्त्वस्य सीमां केन वर्णयितुं शक्यते।
ईश्वरचेतनजीवस्य एव स्थितिं ज्ञातुं शक्नोति।
ईश्वर-चेतन-सत्त्वस्य अन्त्यः, सीमा वा नास्ति।
नानक नमस्ते सदा श्रद्धया देवात्मने। ||७||
ईश्वर-विवेकी जीवः सर्वलोकस्य प्रजापतिः अस्ति।
ईश्वरचेतनः सदा जीवति, न म्रियते।
आत्मनः मोक्षमार्गप्रदः ईश्वरचेतनः जीवः।
ईश्वरचेतनः सिद्धः परमात्मा सर्वान् संयोजयति ।
असहायस्य सहायिका ईश्वर-विवेकी जीवः।
ईश्वरचेतनः सर्वेभ्यः हस्तं प्रसारयति।
ईश्वर-विवेकी जीवः सम्पूर्णसृष्टेः स्वामित्वं धारयति।
ईश्वरविवेकी जीवः स्वयं निराकारः प्रभुः।
ईश्वरचैतन्यस्य महिमा ईश्वरचेतनस्यैव भवति।