सुखमनी साहिब

(पुटः: 35)


ਨਾਨਕ ਬ੍ਰਹਮ ਗਿਆਨੀ ਸਰਬ ਕਾ ਧਨੀ ॥੮॥੮॥
नानक ब्रहम गिआनी सरब का धनी ॥८॥८॥

हे नानक, ईश्वर-विवेकी जीवः सर्वेश्वरः। ||८||८||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਉਰਿ ਧਾਰੈ ਜੋ ਅੰਤਰਿ ਨਾਮੁ ॥
उरि धारै जो अंतरि नामु ॥

हृदयान्तर्गतं नाम यो निक्षिपति, २.

ਸਰਬ ਮੈ ਪੇਖੈ ਭਗਵਾਨੁ ॥
सरब मै पेखै भगवानु ॥

यः सर्वेषु भगवन्तं परमेश्वरं पश्यति,

ਨਿਮਖ ਨਿਮਖ ਠਾਕੁਰ ਨਮਸਕਾਰੈ ॥
निमख निमख ठाकुर नमसकारै ॥

यः एकैकं मुहूर्तं प्रणमति भगवन्तं आदरपूर्वकम्

ਨਾਨਕ ਓਹੁ ਅਪਰਸੁ ਸਗਲ ਨਿਸਤਾਰੈ ॥੧॥
नानक ओहु अपरसु सगल निसतारै ॥१॥

- हे नानक, तादृशः सच्चः 'स्पर्श-नकिञ्चित् सन्तः', यः सर्वान् मुक्तं करोति। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਮਿਥਿਆ ਨਾਹੀ ਰਸਨਾ ਪਰਸ ॥
मिथिआ नाही रसना परस ॥

यस्य जिह्वा मिथ्यात्वं न स्पृशति;

ਮਨ ਮਹਿ ਪ੍ਰੀਤਿ ਨਿਰੰਜਨ ਦਰਸ ॥
मन महि प्रीति निरंजन दरस ॥

यस्य विशुद्धस्य भगवतः श्रीदृष्टेः प्रेमपूर्णं मनः,

ਪਰ ਤ੍ਰਿਅ ਰੂਪੁ ਨ ਪੇਖੈ ਨੇਤ੍ਰ ॥
पर त्रिअ रूपु न पेखै नेत्र ॥

यस्य चक्षुः परपत्न्याः सौन्दर्यं न पश्यति,

ਸਾਧ ਕੀ ਟਹਲ ਸੰਤਸੰਗਿ ਹੇਤ ॥
साध की टहल संतसंगि हेत ॥

यः पवित्रस्य सेवां करोति, सन्तसङ्घं च प्रेम करोति,

ਕਰਨ ਨ ਸੁਨੈ ਕਾਹੂ ਕੀ ਨਿੰਦਾ ॥
करन न सुनै काहू की निंदा ॥

यस्य कर्णाः कस्यचित् निन्दां न शृण्वन्ति,

ਸਭ ਤੇ ਜਾਨੈ ਆਪਸ ਕਉ ਮੰਦਾ ॥
सभ ते जानै आपस कउ मंदा ॥

यः आत्मानं सर्वेभ्यः दुष्टतमं मन्यते, .

ਗੁਰਪ੍ਰਸਾਦਿ ਬਿਖਿਆ ਪਰਹਰੈ ॥
गुरप्रसादि बिखिआ परहरै ॥

यः गुरुप्रसादेन भ्रष्टाचारं परित्यजति,

ਮਨ ਕੀ ਬਾਸਨਾ ਮਨ ਤੇ ਟਰੈ ॥
मन की बासना मन ते टरै ॥

यः मनसः दुष्टकामान् मनसा निर्वासयति, .

ਇੰਦ੍ਰੀ ਜਿਤ ਪੰਚ ਦੋਖ ਤੇ ਰਹਤ ॥
इंद्री जित पंच दोख ते रहत ॥

यो स्वमैथुनवृत्तिं जित्वा पञ्चपापरागविहीनः |

ਨਾਨਕ ਕੋਟਿ ਮਧੇ ਕੋ ਐਸਾ ਅਪਰਸ ॥੧॥
नानक कोटि मधे को ऐसा अपरस ॥१॥

- हे नानक, कोटिषु दुर्लभेषु एकः एव 'स्पर्श-न किमपि सन्तः' अस्ति। ||१||

ਬੈਸਨੋ ਸੋ ਜਿਸੁ ਊਪਰਿ ਸੁਪ੍ਰਸੰਨ ॥
बैसनो सो जिसु ऊपरि सुप्रसंन ॥

सच्चो वैष्णवः विष्णुभक्तः स एव यस्य ईश्वरः सम्यक् प्रसन्नः भवति।

ਬਿਸਨ ਕੀ ਮਾਇਆ ਤੇ ਹੋਇ ਭਿੰਨ ॥
बिसन की माइआ ते होइ भिंन ॥

सः माया विहाय निवसति।

ਕਰਮ ਕਰਤ ਹੋਵੈ ਨਿਹਕਰਮ ॥
करम करत होवै निहकरम ॥

सत्कर्म कुर्वन् फलं न याचते।