हे नानक, ईश्वर-विवेकी जीवः सर्वेश्वरः। ||८||८||
सलोक् : १.
हृदयान्तर्गतं नाम यो निक्षिपति, २.
यः सर्वेषु भगवन्तं परमेश्वरं पश्यति,
यः एकैकं मुहूर्तं प्रणमति भगवन्तं आदरपूर्वकम्
- हे नानक, तादृशः सच्चः 'स्पर्श-नकिञ्चित् सन्तः', यः सर्वान् मुक्तं करोति। ||१||
अष्टपदीः १.
यस्य जिह्वा मिथ्यात्वं न स्पृशति;
यस्य विशुद्धस्य भगवतः श्रीदृष्टेः प्रेमपूर्णं मनः,
यस्य चक्षुः परपत्न्याः सौन्दर्यं न पश्यति,
यः पवित्रस्य सेवां करोति, सन्तसङ्घं च प्रेम करोति,
यस्य कर्णाः कस्यचित् निन्दां न शृण्वन्ति,
यः आत्मानं सर्वेभ्यः दुष्टतमं मन्यते, .
यः गुरुप्रसादेन भ्रष्टाचारं परित्यजति,
यः मनसः दुष्टकामान् मनसा निर्वासयति, .
यो स्वमैथुनवृत्तिं जित्वा पञ्चपापरागविहीनः |
- हे नानक, कोटिषु दुर्लभेषु एकः एव 'स्पर्श-न किमपि सन्तः' अस्ति। ||१||
सच्चो वैष्णवः विष्णुभक्तः स एव यस्य ईश्वरः सम्यक् प्रसन्नः भवति।
सः माया विहाय निवसति।
सत्कर्म कुर्वन् फलं न याचते।