सुखमनी साहिब

(पुटः: 36)


ਤਿਸੁ ਬੈਸਨੋ ਕਾ ਨਿਰਮਲ ਧਰਮ ॥
तिसु बैसनो का निरमल धरम ॥

निर्मलः शुद्धः तादृशस्य वैष्णवस्य धर्मः;

ਕਾਹੂ ਫਲ ਕੀ ਇਛਾ ਨਹੀ ਬਾਛੈ ॥
काहू फल की इछा नही बाछै ॥

तस्य श्रमस्य फलेषु इच्छा नास्ति।

ਕੇਵਲ ਭਗਤਿ ਕੀਰਤਨ ਸੰਗਿ ਰਾਚੈ ॥
केवल भगति कीरतन संगि राचै ॥

भक्तिपूजायां कीर्तनगीतेषु च भगवतः महिमागीतेषु लीनः भवति।

ਮਨ ਤਨ ਅੰਤਰਿ ਸਿਮਰਨ ਗੋਪਾਲ ॥
मन तन अंतरि सिमरन गोपाल ॥

मनःशरीरान्तरं ध्यायति विश्वेश्वरं स्मरणम् ।

ਸਭ ਊਪਰਿ ਹੋਵਤ ਕਿਰਪਾਲ ॥
सभ ऊपरि होवत किरपाल ॥

सः सर्वेषु प्राणिषु दयालुः अस्ति।

ਆਪਿ ਦ੍ਰਿੜੈ ਅਵਰਹ ਨਾਮੁ ਜਪਾਵੈ ॥
आपि द्रिड़ै अवरह नामु जपावै ॥

नाम धारयति, अन्येषां जपं प्रेरयति च।

ਨਾਨਕ ਓਹੁ ਬੈਸਨੋ ਪਰਮ ਗਤਿ ਪਾਵੈ ॥੨॥
नानक ओहु बैसनो परम गति पावै ॥२॥

ऐदृशो वैष्णवः परमं पदं लभते नानक। ||२||

ਭਗਉਤੀ ਭਗਵੰਤ ਭਗਤਿ ਕਾ ਰੰਗੁ ॥
भगउती भगवंत भगति का रंगु ॥

आदि शक्ति भक्त सच्चे भगौती ईश्वरभक्तिपूजां प्रेम्णा पश्यति।

ਸਗਲ ਤਿਆਗੈ ਦੁਸਟ ਕਾ ਸੰਗੁ ॥
सगल तिआगै दुसट का संगु ॥

सः सर्वेषां दुष्टानां सङ्गतिं त्यजति।

ਮਨ ਤੇ ਬਿਨਸੈ ਸਗਲਾ ਭਰਮੁ ॥
मन ते बिनसै सगला भरमु ॥

तस्य मनसः सर्वे संशयाः निष्कासिताः भवन्ति।

ਕਰਿ ਪੂਜੈ ਸਗਲ ਪਾਰਬ੍ਰਹਮੁ ॥
करि पूजै सगल पारब्रहमु ॥

सर्वेषु परमेश्वरस्य भक्तिसेवां करोति।

ਸਾਧਸੰਗਿ ਪਾਪਾ ਮਲੁ ਖੋਵੈ ॥
साधसंगि पापा मलु खोवै ॥

पवित्रस्य सङ्गमे पापस्य मलिनता प्रक्षाल्यते।

ਤਿਸੁ ਭਗਉਤੀ ਕੀ ਮਤਿ ਊਤਮ ਹੋਵੈ ॥
तिसु भगउती की मति ऊतम होवै ॥

तादृशस्य भगौतेः प्रज्ञा परमा भवति।

ਭਗਵੰਤ ਕੀ ਟਹਲ ਕਰੈ ਨਿਤ ਨੀਤਿ ॥
भगवंत की टहल करै नित नीति ॥

नित्यं परमेश्वरस्य सेवां करोति।

ਮਨੁ ਤਨੁ ਅਰਪੈ ਬਿਸਨ ਪਰੀਤਿ ॥
मनु तनु अरपै बिसन परीति ॥

सः स्वमनः शरीरं च ईश्वरस्य प्रेम्णः समर्पयति।

ਹਰਿ ਕੇ ਚਰਨ ਹਿਰਦੈ ਬਸਾਵੈ ॥
हरि के चरन हिरदै बसावै ॥

भगवतः पादकमलानि तस्य हृदये तिष्ठन्ति।

ਨਾਨਕ ਐਸਾ ਭਗਉਤੀ ਭਗਵੰਤ ਕਉ ਪਾਵੈ ॥੩॥
नानक ऐसा भगउती भगवंत कउ पावै ॥३॥

नानक, तादृशः भगौती भगवन्तं भगवन्तं प्राप्नोति। ||३||

ਸੋ ਪੰਡਿਤੁ ਜੋ ਮਨੁ ਪਰਬੋਧੈ ॥
सो पंडितु जो मनु परबोधै ॥

सः सच्चिदानन्दः पण्डितः धर्मविद्वान्, यः स्वमनः उपदिशति।

ਰਾਮ ਨਾਮੁ ਆਤਮ ਮਹਿ ਸੋਧੈ ॥
राम नामु आतम महि सोधै ॥

आत्मनः अन्तः भगवतः नाम अन्वेषयति।

ਰਾਮ ਨਾਮ ਸਾਰੁ ਰਸੁ ਪੀਵੈ ॥
राम नाम सारु रसु पीवै ॥

भगवन्नामस्य उत्तमामृते पिबति।