निर्मलः शुद्धः तादृशस्य वैष्णवस्य धर्मः;
तस्य श्रमस्य फलेषु इच्छा नास्ति।
भक्तिपूजायां कीर्तनगीतेषु च भगवतः महिमागीतेषु लीनः भवति।
मनःशरीरान्तरं ध्यायति विश्वेश्वरं स्मरणम् ।
सः सर्वेषु प्राणिषु दयालुः अस्ति।
नाम धारयति, अन्येषां जपं प्रेरयति च।
ऐदृशो वैष्णवः परमं पदं लभते नानक। ||२||
आदि शक्ति भक्त सच्चे भगौती ईश्वरभक्तिपूजां प्रेम्णा पश्यति।
सः सर्वेषां दुष्टानां सङ्गतिं त्यजति।
तस्य मनसः सर्वे संशयाः निष्कासिताः भवन्ति।
सर्वेषु परमेश्वरस्य भक्तिसेवां करोति।
पवित्रस्य सङ्गमे पापस्य मलिनता प्रक्षाल्यते।
तादृशस्य भगौतेः प्रज्ञा परमा भवति।
नित्यं परमेश्वरस्य सेवां करोति।
सः स्वमनः शरीरं च ईश्वरस्य प्रेम्णः समर्पयति।
भगवतः पादकमलानि तस्य हृदये तिष्ठन्ति।
नानक, तादृशः भगौती भगवन्तं भगवन्तं प्राप्नोति। ||३||
सः सच्चिदानन्दः पण्डितः धर्मविद्वान्, यः स्वमनः उपदिशति।
आत्मनः अन्तः भगवतः नाम अन्वेषयति।
भगवन्नामस्य उत्तमामृते पिबति।