तेन पण्डितस्य उपदेशेन जगत् जीवति।
सः भगवतः प्रवचनं हृदये रोपयति।
तादृशः पण्डितः पुनर्जन्मगर्भे न निक्षिप्यते।
सः वेदपुराणसिमृतानां मौलिकतत्त्वं अवगच्छति।
अव्यक्ते सः व्यक्तं जगत् विद्यमानं पश्यति।
सः सर्वजातीयसामाजिकवर्गस्य जनान् उपदेशं ददाति ।
तादृशाय पण्डिताय नानक नमामि सदा | ||४||
बीजमन्त्रः बीजमन्त्रः सर्वेषां कृते आध्यात्मिकः प्रज्ञा अस्ति।
यः कश्चित् वर्गात् नाम जपेत् ।
यः जपेत्, सः मुक्तः भवति।
तथापि दुर्लभाः सन्ति ये तत् प्राप्नुवन्ति, पवित्रसङ्गमे।
तस्य प्रसादात् अन्तः निषेधयति।
पशवः, भूताः, पाषाणहृदयः अपि त्राताः भवन्ति।
नाम एव रामायणः, सर्वव्याधिचिकित्सायाम्।
ईश्वरस्य महिमा गायनं आनन्दस्य मुक्तिस्य च मूर्तरूपम् अस्ति।
न हि केनचित् धर्मेण लभ्यते ।
स एव लभते नानक कर्म तथा पूर्वोक्तम्। ||५||
यस्य मनः परमेश्वरस्य गृहं भवति
- तस्य नाम सत्यं राम दासः भगवतः सेवकः।
सः भगवतः परमात्मनः दर्शनं प्राप्तुं आगच्छति।