सुखमनी साहिब

(पुटः: 37)


ਉਸੁ ਪੰਡਿਤ ਕੈ ਉਪਦੇਸਿ ਜਗੁ ਜੀਵੈ ॥
उसु पंडित कै उपदेसि जगु जीवै ॥

तेन पण्डितस्य उपदेशेन जगत् जीवति।

ਹਰਿ ਕੀ ਕਥਾ ਹਿਰਦੈ ਬਸਾਵੈ ॥
हरि की कथा हिरदै बसावै ॥

सः भगवतः प्रवचनं हृदये रोपयति।

ਸੋ ਪੰਡਿਤੁ ਫਿਰਿ ਜੋਨਿ ਨ ਆਵੈ ॥
सो पंडितु फिरि जोनि न आवै ॥

तादृशः पण्डितः पुनर्जन्मगर्भे न निक्षिप्यते।

ਬੇਦ ਪੁਰਾਨ ਸਿਮ੍ਰਿਤਿ ਬੂਝੈ ਮੂਲ ॥
बेद पुरान सिम्रिति बूझै मूल ॥

सः वेदपुराणसिमृतानां मौलिकतत्त्वं अवगच्छति।

ਸੂਖਮ ਮਹਿ ਜਾਨੈ ਅਸਥੂਲੁ ॥
सूखम महि जानै असथूलु ॥

अव्यक्ते सः व्यक्तं जगत् विद्यमानं पश्यति।

ਚਹੁ ਵਰਨਾ ਕਉ ਦੇ ਉਪਦੇਸੁ ॥
चहु वरना कउ दे उपदेसु ॥

सः सर्वजातीयसामाजिकवर्गस्य जनान् उपदेशं ददाति ।

ਨਾਨਕ ਉਸੁ ਪੰਡਿਤ ਕਉ ਸਦਾ ਅਦੇਸੁ ॥੪॥
नानक उसु पंडित कउ सदा अदेसु ॥४॥

तादृशाय पण्डिताय नानक नमामि सदा | ||४||

ਬੀਜ ਮੰਤ੍ਰੁ ਸਰਬ ਕੋ ਗਿਆਨੁ ॥
बीज मंत्रु सरब को गिआनु ॥

बीजमन्त्रः बीजमन्त्रः सर्वेषां कृते आध्यात्मिकः प्रज्ञा अस्ति।

ਚਹੁ ਵਰਨਾ ਮਹਿ ਜਪੈ ਕੋਊ ਨਾਮੁ ॥
चहु वरना महि जपै कोऊ नामु ॥

यः कश्चित् वर्गात् नाम जपेत् ।

ਜੋ ਜੋ ਜਪੈ ਤਿਸ ਕੀ ਗਤਿ ਹੋਇ ॥
जो जो जपै तिस की गति होइ ॥

यः जपेत्, सः मुक्तः भवति।

ਸਾਧਸੰਗਿ ਪਾਵੈ ਜਨੁ ਕੋਇ ॥
साधसंगि पावै जनु कोइ ॥

तथापि दुर्लभाः सन्ति ये तत् प्राप्नुवन्ति, पवित्रसङ्गमे।

ਕਰਿ ਕਿਰਪਾ ਅੰਤਰਿ ਉਰ ਧਾਰੈ ॥
करि किरपा अंतरि उर धारै ॥

तस्य प्रसादात् अन्तः निषेधयति।

ਪਸੁ ਪ੍ਰੇਤ ਮੁਘਦ ਪਾਥਰ ਕਉ ਤਾਰੈ ॥
पसु प्रेत मुघद पाथर कउ तारै ॥

पशवः, भूताः, पाषाणहृदयः अपि त्राताः भवन्ति।

ਸਰਬ ਰੋਗ ਕਾ ਅਉਖਦੁ ਨਾਮੁ ॥
सरब रोग का अउखदु नामु ॥

नाम एव रामायणः, सर्वव्याधिचिकित्सायाम्।

ਕਲਿਆਣ ਰੂਪ ਮੰਗਲ ਗੁਣ ਗਾਮ ॥
कलिआण रूप मंगल गुण गाम ॥

ईश्वरस्य महिमा गायनं आनन्दस्य मुक्तिस्य च मूर्तरूपम् अस्ति।

ਕਾਹੂ ਜੁਗਤਿ ਕਿਤੈ ਨ ਪਾਈਐ ਧਰਮਿ ॥
काहू जुगति कितै न पाईऐ धरमि ॥

न हि केनचित् धर्मेण लभ्यते ।

ਨਾਨਕ ਤਿਸੁ ਮਿਲੈ ਜਿਸੁ ਲਿਖਿਆ ਧੁਰਿ ਕਰਮਿ ॥੫॥
नानक तिसु मिलै जिसु लिखिआ धुरि करमि ॥५॥

स एव लभते नानक कर्म तथा पूर्वोक्तम्। ||५||

ਜਿਸ ਕੈ ਮਨਿ ਪਾਰਬ੍ਰਹਮ ਕਾ ਨਿਵਾਸੁ ॥
जिस कै मनि पारब्रहम का निवासु ॥

यस्य मनः परमेश्वरस्य गृहं भवति

ਤਿਸ ਕਾ ਨਾਮੁ ਸਤਿ ਰਾਮਦਾਸੁ ॥
तिस का नामु सति रामदासु ॥

- तस्य नाम सत्यं राम दासः भगवतः सेवकः।

ਆਤਮ ਰਾਮੁ ਤਿਸੁ ਨਦਰੀ ਆਇਆ ॥
आतम रामु तिसु नदरी आइआ ॥

सः भगवतः परमात्मनः दर्शनं प्राप्तुं आगच्छति।