स्वं भगवतः दासानां दासत्वं मत्वा लभते ।
सः भगवन्तं नित्यं वर्तमानं, समीपस्थं जानाति।
एतादृशः सेवकः भगवतः प्राङ्गणे सम्मानितः भवति।
भृत्ये स्वयं दयां दर्शयति ।
तादृशः सेवकः सर्वं अवगच्छति।
सर्वेषां मध्ये तस्य आत्मा असक्तः अस्ति।
एवंविधो नानक भगवतः सेवकस्य | ||६||
यः स्वात्मना ईश्वरस्य इच्छां प्रेम करोति,
जीवन मुक्त इति कथ्यते - जीविते एव मुक्तः।
यथा आनन्दः, तथैव तस्य शोकः।
स नित्यानन्दे अस्ति, ईश्वराद् विरक्तः नास्ति।
यथा सुवर्णं तथा तस्य रजः।
अम्ब्रोसियमामृतं यथा तस्य कटुविषम्।
यथा मानः, अपमानः अपि।
यथा याचकः तथा राजा।
यत्किमपि ईश्वरः निरूपयति, तत् तस्य मार्गः एव।
जीवनमुक्त इति ख्यातः स जीवः नानक। ||७||
सर्वाणि स्थानानि परमेश्वरस्य सन्ति।
येषु गृहेषु स्थाप्यन्ते तदनुसारेण तस्य प्राणिनां नाम ।
स एव कर्ता निमित्तकारणः।