यत् किमपि ईश्वरं प्रीणयति, तत् अन्ते भवति।
स्वयं सर्वव्यापी, अनन्ततरङ्गैः।
परमेश्वरस्य लीलाक्रीडा न ज्ञातुं शक्यते।
यथा बोधो दीयते तथा प्रबुद्धो भवति।
परमेश्वरः प्रजापतिः सनातनः शाश्वतः |
सदा नित्यं नित्यं स दयालुः।
तं स्मृत्वा ध्याने स्मृत्वा नानक आनन्देन धन्यः। ||८||९||
सलोक् : १.
अनेके जनाः भगवन्तं स्तुवन्ति। तस्य अन्त्यः सीमा वा नास्ति।
नानक सृष्टिं देवः सृष्टिं बहुविधं विविधजातीयं च। ||१||
अष्टपदीः १.
अनेकाः कोटिः तस्य भक्ताः सन्ति।
अनेकाः कोटिजनाः धर्मं लौकिकं च कुर्वन्ति ।
अनेकाः कोटिजनाः पुण्यतीर्थेषु निवासिनः भवन्ति ।
बहवो कोटिजनाः प्रान्तरे संन्यस्ताः इव भ्रमन्ति।
अनेकाः कोटिजनाः वेदं शृण्वन्ति।
अनेकाः कोटिजनाः तपः पश्चात्तापिनः भवन्ति।
अनेकाः कोटिजनाः स्वात्मनाभ्यन्तरे ध्यानं निक्षिपन्ति।
अनेकाः कोटिः कवयः काव्यद्वारा तस्य चिन्तनं कुर्वन्ति।
तस्य नित्यं नवं नाम बहु कोटिजनाः ध्यायन्ति।