सुखमनी साहिब

(पुटः: 39)


ਪ੍ਰਭ ਭਾਵੈ ਸੋਈ ਫੁਨਿ ਹੋਗੁ ॥
प्रभ भावै सोई फुनि होगु ॥

यत् किमपि ईश्वरं प्रीणयति, तत् अन्ते भवति।

ਪਸਰਿਓ ਆਪਿ ਹੋਇ ਅਨਤ ਤਰੰਗ ॥
पसरिओ आपि होइ अनत तरंग ॥

स्वयं सर्वव्यापी, अनन्ततरङ्गैः।

ਲਖੇ ਨ ਜਾਹਿ ਪਾਰਬ੍ਰਹਮ ਕੇ ਰੰਗ ॥
लखे न जाहि पारब्रहम के रंग ॥

परमेश्वरस्य लीलाक्रीडा न ज्ञातुं शक्यते।

ਜੈਸੀ ਮਤਿ ਦੇਇ ਤੈਸਾ ਪਰਗਾਸ ॥
जैसी मति देइ तैसा परगास ॥

यथा बोधो दीयते तथा प्रबुद्धो भवति।

ਪਾਰਬ੍ਰਹਮੁ ਕਰਤਾ ਅਬਿਨਾਸ ॥
पारब्रहमु करता अबिनास ॥

परमेश्वरः प्रजापतिः सनातनः शाश्वतः |

ਸਦਾ ਸਦਾ ਸਦਾ ਦਇਆਲ ॥
सदा सदा सदा दइआल ॥

सदा नित्यं नित्यं स दयालुः।

ਸਿਮਰਿ ਸਿਮਰਿ ਨਾਨਕ ਭਏ ਨਿਹਾਲ ॥੮॥੯॥
सिमरि सिमरि नानक भए निहाल ॥८॥९॥

तं स्मृत्वा ध्याने स्मृत्वा नानक आनन्देन धन्यः। ||८||९||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਉਸਤਤਿ ਕਰਹਿ ਅਨੇਕ ਜਨ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰ ॥
उसतति करहि अनेक जन अंतु न पारावार ॥

अनेके जनाः भगवन्तं स्तुवन्ति। तस्य अन्त्यः सीमा वा नास्ति।

ਨਾਨਕ ਰਚਨਾ ਪ੍ਰਭਿ ਰਚੀ ਬਹੁ ਬਿਧਿ ਅਨਿਕ ਪ੍ਰਕਾਰ ॥੧॥
नानक रचना प्रभि रची बहु बिधि अनिक प्रकार ॥१॥

नानक सृष्टिं देवः सृष्टिं बहुविधं विविधजातीयं च। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਕਈ ਕੋਟਿ ਹੋਏ ਪੂਜਾਰੀ ॥
कई कोटि होए पूजारी ॥

अनेकाः कोटिः तस्य भक्ताः सन्ति।

ਕਈ ਕੋਟਿ ਆਚਾਰ ਬਿਉਹਾਰੀ ॥
कई कोटि आचार बिउहारी ॥

अनेकाः कोटिजनाः धर्मं लौकिकं च कुर्वन्ति ।

ਕਈ ਕੋਟਿ ਭਏ ਤੀਰਥ ਵਾਸੀ ॥
कई कोटि भए तीरथ वासी ॥

अनेकाः कोटिजनाः पुण्यतीर्थेषु निवासिनः भवन्ति ।

ਕਈ ਕੋਟਿ ਬਨ ਭ੍ਰਮਹਿ ਉਦਾਸੀ ॥
कई कोटि बन भ्रमहि उदासी ॥

बहवो कोटिजनाः प्रान्तरे संन्यस्ताः इव भ्रमन्ति।

ਕਈ ਕੋਟਿ ਬੇਦ ਕੇ ਸ੍ਰੋਤੇ ॥
कई कोटि बेद के स्रोते ॥

अनेकाः कोटिजनाः वेदं शृण्वन्ति।

ਕਈ ਕੋਟਿ ਤਪੀਸੁਰ ਹੋਤੇ ॥
कई कोटि तपीसुर होते ॥

अनेकाः कोटिजनाः तपः पश्चात्तापिनः भवन्ति।

ਕਈ ਕੋਟਿ ਆਤਮ ਧਿਆਨੁ ਧਾਰਹਿ ॥
कई कोटि आतम धिआनु धारहि ॥

अनेकाः कोटिजनाः स्वात्मनाभ्यन्तरे ध्यानं निक्षिपन्ति।

ਕਈ ਕੋਟਿ ਕਬਿ ਕਾਬਿ ਬੀਚਾਰਹਿ ॥
कई कोटि कबि काबि बीचारहि ॥

अनेकाः कोटिः कवयः काव्यद्वारा तस्य चिन्तनं कुर्वन्ति।

ਕਈ ਕੋਟਿ ਨਵਤਨ ਨਾਮ ਧਿਆਵਹਿ ॥
कई कोटि नवतन नाम धिआवहि ॥

तस्य नित्यं नवं नाम बहु कोटिजनाः ध्यायन्ति।