प्रजापतिस्य सीमां न लभते नानक । ||१||
अनेकाः कोटिजनाः स्वार्थिनः भवन्ति।
अनेकाः कोटिजनाः अज्ञानेन अन्धाः भवन्ति।
अनेकाः कोटिः पाषाणहृदयः कृपणाः सन्ति।
अनेकाः कोटिजनाः हृदयहीनाः शुष्कशुष्कात्मनाः |
अनेकाः कोटिः परेषां धनं हरन्ति।
अनेके कोटिजनाः अन्येषां निन्दां कुर्वन्ति।
मायायां बहवः कोटिजनाः संघर्षं कुर्वन्ति।
अनेकाः कोटिजनाः विदेशेषु भ्रमन्ति ।
येन ईश्वरः तान् सङ्गच्छति - तेन सह ते नियोजिताः भवन्ति।
स्वसृष्टेः कार्याणि प्रजापतिरेव जानाति नानक। ||२||
अनेकाः कोटिः सिद्धाः ब्रह्मचारिणः योगिनः |
अनेकाः कोटिः राजानः लौकिकसुखं भुञ्जते |
अनेककोटिः पक्षिणः सर्पाः च निर्मिताः ।
अनेकाः कोटिः पाषाणवृक्षाः निर्मिताः सन्ति ।
बहवो कोटिः वाताः जलाः अग्नयः च |
अनेकाः कोटिः विश्वस्य देशाः क्षेत्राणि च सन्ति ।
चन्द्रसूर्यनक्षत्राणि च बहूनि कोटिः ।
अनेकाः कोटिः देवाः, राक्षसाः, इन्द्राः च तेषां राजवितानानाम् अधः ।
सः सम्पूर्णं सृष्टिं स्वस्य सूत्रे तारितवान् अस्ति।