सुखमनी साहिब

(पुटः: 40)


ਨਾਨਕ ਕਰਤੇ ਕਾ ਅੰਤੁ ਨ ਪਾਵਹਿ ॥੧॥
नानक करते का अंतु न पावहि ॥१॥

प्रजापतिस्य सीमां न लभते नानक । ||१||

ਕਈ ਕੋਟਿ ਭਏ ਅਭਿਮਾਨੀ ॥
कई कोटि भए अभिमानी ॥

अनेकाः कोटिजनाः स्वार्थिनः भवन्ति।

ਕਈ ਕੋਟਿ ਅੰਧ ਅਗਿਆਨੀ ॥
कई कोटि अंध अगिआनी ॥

अनेकाः कोटिजनाः अज्ञानेन अन्धाः भवन्ति।

ਕਈ ਕੋਟਿ ਕਿਰਪਨ ਕਠੋਰ ॥
कई कोटि किरपन कठोर ॥

अनेकाः कोटिः पाषाणहृदयः कृपणाः सन्ति।

ਕਈ ਕੋਟਿ ਅਭਿਗ ਆਤਮ ਨਿਕੋਰ ॥
कई कोटि अभिग आतम निकोर ॥

अनेकाः कोटिजनाः हृदयहीनाः शुष्कशुष्कात्मनाः |

ਕਈ ਕੋਟਿ ਪਰ ਦਰਬ ਕਉ ਹਿਰਹਿ ॥
कई कोटि पर दरब कउ हिरहि ॥

अनेकाः कोटिः परेषां धनं हरन्ति।

ਕਈ ਕੋਟਿ ਪਰ ਦੂਖਨਾ ਕਰਹਿ ॥
कई कोटि पर दूखना करहि ॥

अनेके कोटिजनाः अन्येषां निन्दां कुर्वन्ति।

ਕਈ ਕੋਟਿ ਮਾਇਆ ਸ੍ਰਮ ਮਾਹਿ ॥
कई कोटि माइआ स्रम माहि ॥

मायायां बहवः कोटिजनाः संघर्षं कुर्वन्ति।

ਕਈ ਕੋਟਿ ਪਰਦੇਸ ਭ੍ਰਮਾਹਿ ॥
कई कोटि परदेस भ्रमाहि ॥

अनेकाः कोटिजनाः विदेशेषु भ्रमन्ति ।

ਜਿਤੁ ਜਿਤੁ ਲਾਵਹੁ ਤਿਤੁ ਤਿਤੁ ਲਗਨਾ ॥
जितु जितु लावहु तितु तितु लगना ॥

येन ईश्वरः तान् सङ्गच्छति - तेन सह ते नियोजिताः भवन्ति।

ਨਾਨਕ ਕਰਤੇ ਕੀ ਜਾਨੈ ਕਰਤਾ ਰਚਨਾ ॥੨॥
नानक करते की जानै करता रचना ॥२॥

स्वसृष्टेः कार्याणि प्रजापतिरेव जानाति नानक। ||२||

ਕਈ ਕੋਟਿ ਸਿਧ ਜਤੀ ਜੋਗੀ ॥
कई कोटि सिध जती जोगी ॥

अनेकाः कोटिः सिद्धाः ब्रह्मचारिणः योगिनः |

ਕਈ ਕੋਟਿ ਰਾਜੇ ਰਸ ਭੋਗੀ ॥
कई कोटि राजे रस भोगी ॥

अनेकाः कोटिः राजानः लौकिकसुखं भुञ्जते |

ਕਈ ਕੋਟਿ ਪੰਖੀ ਸਰਪ ਉਪਾਏ ॥
कई कोटि पंखी सरप उपाए ॥

अनेककोटिः पक्षिणः सर्पाः च निर्मिताः ।

ਕਈ ਕੋਟਿ ਪਾਥਰ ਬਿਰਖ ਨਿਪਜਾਏ ॥
कई कोटि पाथर बिरख निपजाए ॥

अनेकाः कोटिः पाषाणवृक्षाः निर्मिताः सन्ति ।

ਕਈ ਕੋਟਿ ਪਵਣ ਪਾਣੀ ਬੈਸੰਤਰ ॥
कई कोटि पवण पाणी बैसंतर ॥

बहवो कोटिः वाताः जलाः अग्नयः च |

ਕਈ ਕੋਟਿ ਦੇਸ ਭੂ ਮੰਡਲ ॥
कई कोटि देस भू मंडल ॥

अनेकाः कोटिः विश्वस्य देशाः क्षेत्राणि च सन्ति ।

ਕਈ ਕੋਟਿ ਸਸੀਅਰ ਸੂਰ ਨਖੵਤ੍ਰ ॥
कई कोटि ससीअर सूर नख्यत्र ॥

चन्द्रसूर्यनक्षत्राणि च बहूनि कोटिः ।

ਕਈ ਕੋਟਿ ਦੇਵ ਦਾਨਵ ਇੰਦ੍ਰ ਸਿਰਿ ਛਤ੍ਰ ॥
कई कोटि देव दानव इंद्र सिरि छत्र ॥

अनेकाः कोटिः देवाः, राक्षसाः, इन्द्राः च तेषां राजवितानानाम् अधः ।

ਸਗਲ ਸਮਗ੍ਰੀ ਅਪਨੈ ਸੂਤਿ ਧਾਰੈ ॥
सगल समग्री अपनै सूति धारै ॥

सः सम्पूर्णं सृष्टिं स्वस्य सूत्रे तारितवान् अस्ति।