येषु प्रीतिमान् मोक्षयति नानक। ||३||
उष्णकर्मसु, आलस्यपूर्णे अन्धकारे, शान्तप्रकाशे च बहवः कोटिजनाः तिष्ठन्ति ।
अनेककोटिः वेदपुराणसिमृताः शास्त्राणि च ।
अनेकाः कोटिः सागरानां मुक्ताः सन्ति।
अनेकाः कोटिः एतावता वर्णनानां भूतानि सन्ति।
अनेकाः कोटिः दीर्घायुषः क्रियन्ते।
अनेकाः कोटिः पर्वताः पर्वताः च सुवर्णेन निर्मिताः सन्ति ।
अनेकाः कोटिः यक्षाः - धनदेवस्य, किन्नरस्य - आकाशसङ्गीतस्य देवाः, पिसाचस्य दुष्टात्मानाः च सेवकाः सन्ति।
अनेकाः कोटिः दुष्टाः प्रकृति-आत्माः, भूताः, शूकराः, व्याघ्राः च।
सः सर्वेषां समीपे अस्ति, तथापि सर्वेभ्यः दूरम् अस्ति;
स्वयं नानक विशिष्टः तिष्ठति, तथापि सर्वव्यापी। ||४||
तलप्रदेशेषु बहवः कोटिजनाः निवसन्ति ।
स्वर्गे नरके च बहवः कोटिजनाः निवसन्ति।
अनेकाः कोटिजनाः जायन्ते, जीवन्ति, म्रियन्ते च।
अनेकाः कोटिजनाः पुनर्जन्म प्राप्नुवन्ति, पुनः पुनः।
अनेकाः कोटिजनाः आरामेन उपविश्य खादन्ति।
अनेकाः कोटिजनाः श्रमेण क्षीणाः भवन्ति।
अनेकाः कोटिः धनिनः सृष्टाः भवन्ति।
अनेकाः कोटिजनाः मायायां उद्विग्नाः सन्ति।
यत्र यत्र इच्छति तत्रैव अस्मान् रक्षति।