सुखमनी साहिब

(पुटः: 41)


ਨਾਨਕ ਜਿਸੁ ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਤਿਸੁ ਨਿਸਤਾਰੈ ॥੩॥
नानक जिसु जिसु भावै तिसु तिसु निसतारै ॥३॥

येषु प्रीतिमान् मोक्षयति नानक। ||३||

ਕਈ ਕੋਟਿ ਰਾਜਸ ਤਾਮਸ ਸਾਤਕ ॥
कई कोटि राजस तामस सातक ॥

उष्णकर्मसु, आलस्यपूर्णे अन्धकारे, शान्तप्रकाशे च बहवः कोटिजनाः तिष्ठन्ति ।

ਕਈ ਕੋਟਿ ਬੇਦ ਪੁਰਾਨ ਸਿਮ੍ਰਿਤਿ ਅਰੁ ਸਾਸਤ ॥
कई कोटि बेद पुरान सिम्रिति अरु सासत ॥

अनेककोटिः वेदपुराणसिमृताः शास्त्राणि च ।

ਕਈ ਕੋਟਿ ਕੀਏ ਰਤਨ ਸਮੁਦ ॥
कई कोटि कीए रतन समुद ॥

अनेकाः कोटिः सागरानां मुक्ताः सन्ति।

ਕਈ ਕੋਟਿ ਨਾਨਾ ਪ੍ਰਕਾਰ ਜੰਤ ॥
कई कोटि नाना प्रकार जंत ॥

अनेकाः कोटिः एतावता वर्णनानां भूतानि सन्ति।

ਕਈ ਕੋਟਿ ਕੀਏ ਚਿਰ ਜੀਵੇ ॥
कई कोटि कीए चिर जीवे ॥

अनेकाः कोटिः दीर्घायुषः क्रियन्ते।

ਕਈ ਕੋਟਿ ਗਿਰੀ ਮੇਰ ਸੁਵਰਨ ਥੀਵੇ ॥
कई कोटि गिरी मेर सुवरन थीवे ॥

अनेकाः कोटिः पर्वताः पर्वताः च सुवर्णेन निर्मिताः सन्ति ।

ਕਈ ਕੋਟਿ ਜਖੵ ਕਿੰਨਰ ਪਿਸਾਚ ॥
कई कोटि जख्य किंनर पिसाच ॥

अनेकाः कोटिः यक्षाः - धनदेवस्य, किन्नरस्य - आकाशसङ्गीतस्य देवाः, पिसाचस्य दुष्टात्मानाः च सेवकाः सन्ति।

ਕਈ ਕੋਟਿ ਭੂਤ ਪ੍ਰੇਤ ਸੂਕਰ ਮ੍ਰਿਗਾਚ ॥
कई कोटि भूत प्रेत सूकर म्रिगाच ॥

अनेकाः कोटिः दुष्टाः प्रकृति-आत्माः, भूताः, शूकराः, व्याघ्राः च।

ਸਭ ਤੇ ਨੇਰੈ ਸਭਹੂ ਤੇ ਦੂਰਿ ॥
सभ ते नेरै सभहू ते दूरि ॥

सः सर्वेषां समीपे अस्ति, तथापि सर्वेभ्यः दूरम् अस्ति;

ਨਾਨਕ ਆਪਿ ਅਲਿਪਤੁ ਰਹਿਆ ਭਰਪੂਰਿ ॥੪॥
नानक आपि अलिपतु रहिआ भरपूरि ॥४॥

स्वयं नानक विशिष्टः तिष्ठति, तथापि सर्वव्यापी। ||४||

ਕਈ ਕੋਟਿ ਪਾਤਾਲ ਕੇ ਵਾਸੀ ॥
कई कोटि पाताल के वासी ॥

तलप्रदेशेषु बहवः कोटिजनाः निवसन्ति ।

ਕਈ ਕੋਟਿ ਨਰਕ ਸੁਰਗ ਨਿਵਾਸੀ ॥
कई कोटि नरक सुरग निवासी ॥

स्वर्गे नरके च बहवः कोटिजनाः निवसन्ति।

ਕਈ ਕੋਟਿ ਜਨਮਹਿ ਜੀਵਹਿ ਮਰਹਿ ॥
कई कोटि जनमहि जीवहि मरहि ॥

अनेकाः कोटिजनाः जायन्ते, जीवन्ति, म्रियन्ते च।

ਕਈ ਕੋਟਿ ਬਹੁ ਜੋਨੀ ਫਿਰਹਿ ॥
कई कोटि बहु जोनी फिरहि ॥

अनेकाः कोटिजनाः पुनर्जन्म प्राप्नुवन्ति, पुनः पुनः।

ਕਈ ਕੋਟਿ ਬੈਠਤ ਹੀ ਖਾਹਿ ॥
कई कोटि बैठत ही खाहि ॥

अनेकाः कोटिजनाः आरामेन उपविश्य खादन्ति।

ਕਈ ਕੋਟਿ ਘਾਲਹਿ ਥਕਿ ਪਾਹਿ ॥
कई कोटि घालहि थकि पाहि ॥

अनेकाः कोटिजनाः श्रमेण क्षीणाः भवन्ति।

ਕਈ ਕੋਟਿ ਕੀਏ ਧਨਵੰਤ ॥
कई कोटि कीए धनवंत ॥

अनेकाः कोटिः धनिनः सृष्टाः भवन्ति।

ਕਈ ਕੋਟਿ ਮਾਇਆ ਮਹਿ ਚਿੰਤ ॥
कई कोटि माइआ महि चिंत ॥

अनेकाः कोटिजनाः मायायां उद्विग्नाः सन्ति।

ਜਹ ਜਹ ਭਾਣਾ ਤਹ ਤਹ ਰਾਖੇ ॥
जह जह भाणा तह तह राखे ॥

यत्र यत्र इच्छति तत्रैव अस्मान् रक्षति।