सुखमनी साहिब

(पुटः: 42)


ਨਾਨਕ ਸਭੁ ਕਿਛੁ ਪ੍ਰਭ ਕੈ ਹਾਥੇ ॥੫॥
नानक सभु किछु प्रभ कै हाथे ॥५॥

हे नानक सर्वं ईश्वरस्य हस्ते एव अस्ति। ||५||

ਕਈ ਕੋਟਿ ਭਏ ਬੈਰਾਗੀ ॥
कई कोटि भए बैरागी ॥

अनेकाः कोटिजनाः बैरागीजाः भवन्ति, ये जगतः त्यागं कुर्वन्ति।

ਰਾਮ ਨਾਮ ਸੰਗਿ ਤਿਨਿ ਲਿਵ ਲਾਗੀ ॥
राम नाम संगि तिनि लिव लागी ॥

भगवन्नाम्नि सक्ताः ।

ਕਈ ਕੋਟਿ ਪ੍ਰਭ ਕਉ ਖੋਜੰਤੇ ॥
कई कोटि प्रभ कउ खोजंते ॥

अनेकाः कोटिजनाः ईश्वरं अन्वेषयन्ति।

ਆਤਮ ਮਹਿ ਪਾਰਬ੍ਰਹਮੁ ਲਹੰਤੇ ॥
आतम महि पारब्रहमु लहंते ॥

आत्माभ्यन्तरे परमेश्वरं विन्दन्ति ।

ਕਈ ਕੋਟਿ ਦਰਸਨ ਪ੍ਰਭ ਪਿਆਸ ॥
कई कोटि दरसन प्रभ पिआस ॥

ईश्वरदर्शनस्य आशीर्वादार्थं बहवः कोटिजनाः तृष्णां कुर्वन्ति।

ਤਿਨ ਕਉ ਮਿਲਿਓ ਪ੍ਰਭੁ ਅਬਿਨਾਸ ॥
तिन कउ मिलिओ प्रभु अबिनास ॥

ते सनातनेन ईश्वरेण सह मिलन्ति।

ਕਈ ਕੋਟਿ ਮਾਗਹਿ ਸਤਸੰਗੁ ॥
कई कोटि मागहि सतसंगु ॥

अनेके कोटिजनाः सन्तसङ्घस्य कृते प्रार्थनां कुर्वन्ति।

ਪਾਰਬ੍ਰਹਮ ਤਿਨ ਲਾਗਾ ਰੰਗੁ ॥
पारब्रहम तिन लागा रंगु ॥

ते परमेश्वरस्य प्रेम्णा ओतप्रोताः।

ਜਿਨ ਕਉ ਹੋਏ ਆਪਿ ਸੁਪ੍ਰਸੰਨ ॥
जिन कउ होए आपि सुप्रसंन ॥

येषु स्वयम् प्रसन्नः भवति, .

ਨਾਨਕ ਤੇ ਜਨ ਸਦਾ ਧਨਿ ਧੰਨਿ ॥੬॥
नानक ते जन सदा धनि धंनि ॥६॥

हे नानक धन्याः सदा धन्याः। ||६||

ਕਈ ਕੋਟਿ ਖਾਣੀ ਅਰੁ ਖੰਡ ॥
कई कोटि खाणी अरु खंड ॥

अनेककोटिः सृष्टेः क्षेत्राणि आकाशगङ्गानि च।

ਕਈ ਕੋਟਿ ਅਕਾਸ ਬ੍ਰਹਮੰਡ ॥
कई कोटि अकास ब्रहमंड ॥

अनेककोटिः आकाशगगनं सौरमण्डलं च ।

ਕਈ ਕੋਟਿ ਹੋਏ ਅਵਤਾਰ ॥
कई कोटि होए अवतार ॥

अनेकाः कोटिः दिव्याः अवताराः सन्ति।

ਕਈ ਜੁਗਤਿ ਕੀਨੋ ਬਿਸਥਾਰ ॥
कई जुगति कीनो बिसथार ॥

एतावता प्रकारेण सः स्वयमेव विवृतः अस्ति।

ਕਈ ਬਾਰ ਪਸਰਿਓ ਪਾਸਾਰ ॥
कई बार पसरिओ पासार ॥

एतावत्वारं, सः स्वस्य विस्तारं विस्तारितवान्।

ਸਦਾ ਸਦਾ ਇਕੁ ਏਕੰਕਾਰ ॥
सदा सदा इकु एकंकार ॥

सदा नित्यं स एव एकः विश्वप्रजापतिः।

ਕਈ ਕੋਟਿ ਕੀਨੇ ਬਹੁ ਭਾਤਿ ॥
कई कोटि कीने बहु भाति ॥

अनेकाः कोटिः विविधरूपेण सृज्यन्ते।

ਪ੍ਰਭ ਤੇ ਹੋਏ ਪ੍ਰਭ ਮਾਹਿ ਸਮਾਤਿ ॥
प्रभ ते होए प्रभ माहि समाति ॥

ईश्वरतः ते निर्गच्छन्ति, ईश्वरे च पुनः एकवारं विलीयन्ते।

ਤਾ ਕਾ ਅੰਤੁ ਨ ਜਾਨੈ ਕੋਇ ॥
ता का अंतु न जानै कोइ ॥

तस्य सीमाः केनापि न ज्ञायते।