हे नानक सर्वं ईश्वरस्य हस्ते एव अस्ति। ||५||
अनेकाः कोटिजनाः बैरागीजाः भवन्ति, ये जगतः त्यागं कुर्वन्ति।
भगवन्नाम्नि सक्ताः ।
अनेकाः कोटिजनाः ईश्वरं अन्वेषयन्ति।
आत्माभ्यन्तरे परमेश्वरं विन्दन्ति ।
ईश्वरदर्शनस्य आशीर्वादार्थं बहवः कोटिजनाः तृष्णां कुर्वन्ति।
ते सनातनेन ईश्वरेण सह मिलन्ति।
अनेके कोटिजनाः सन्तसङ्घस्य कृते प्रार्थनां कुर्वन्ति।
ते परमेश्वरस्य प्रेम्णा ओतप्रोताः।
येषु स्वयम् प्रसन्नः भवति, .
हे नानक धन्याः सदा धन्याः। ||६||
अनेककोटिः सृष्टेः क्षेत्राणि आकाशगङ्गानि च।
अनेककोटिः आकाशगगनं सौरमण्डलं च ।
अनेकाः कोटिः दिव्याः अवताराः सन्ति।
एतावता प्रकारेण सः स्वयमेव विवृतः अस्ति।
एतावत्वारं, सः स्वस्य विस्तारं विस्तारितवान्।
सदा नित्यं स एव एकः विश्वप्रजापतिः।
अनेकाः कोटिः विविधरूपेण सृज्यन्ते।
ईश्वरतः ते निर्गच्छन्ति, ईश्वरे च पुनः एकवारं विलीयन्ते।
तस्य सीमाः केनापि न ज्ञायते।