सुखमनी साहिब

(पुटः: 43)


ਆਪੇ ਆਪਿ ਨਾਨਕ ਪ੍ਰਭੁ ਸੋਇ ॥੭॥
आपे आपि नानक प्रभु सोइ ॥७॥

आत्मनः स्वतः च नानक ईश्वरः विद्यते। ||७||

ਕਈ ਕੋਟਿ ਪਾਰਬ੍ਰਹਮ ਕੇ ਦਾਸ ॥
कई कोटि पारब्रहम के दास ॥

अनेककोटिः परमेश्वरस्य सेवकाः सन्ति।

ਤਿਨ ਹੋਵਤ ਆਤਮ ਪਰਗਾਸ ॥
तिन होवत आतम परगास ॥

तेषां प्राणाः प्रबुद्धाः भवन्ति।

ਕਈ ਕੋਟਿ ਤਤ ਕੇ ਬੇਤੇ ॥
कई कोटि तत के बेते ॥

अनेकाः कोटिजनाः वास्तविकतायाः सारं जानन्ति।

ਸਦਾ ਨਿਹਾਰਹਿ ਏਕੋ ਨੇਤ੍ਰੇ ॥
सदा निहारहि एको नेत्रे ॥

तेषां नेत्राणि एकमेव नित्यं प्रेक्षन्ते।

ਕਈ ਕੋਟਿ ਨਾਮ ਰਸੁ ਪੀਵਹਿ ॥
कई कोटि नाम रसु पीवहि ॥

नाम सारं पिबन्ति अनेकाः कोटिजनाः |

ਅਮਰ ਭਏ ਸਦ ਸਦ ਹੀ ਜੀਵਹਿ ॥
अमर भए सद सद ही जीवहि ॥

अमरः भवन्ति; ते नित्यं नित्यं जीवन्ति।

ਕਈ ਕੋਟਿ ਨਾਮ ਗੁਨ ਗਾਵਹਿ ॥
कई कोटि नाम गुन गावहि ॥

अनेकाः कोटिजनाः नामस्य गौरवं स्तुतिं गायन्ति।

ਆਤਮ ਰਸਿ ਸੁਖਿ ਸਹਜਿ ਸਮਾਵਹਿ ॥
आतम रसि सुखि सहजि समावहि ॥

ते सहजशान्तिसुखयोः लीनाः भवन्ति।

ਅਪੁਨੇ ਜਨ ਕਉ ਸਾਸਿ ਸਾਸਿ ਸਮਾਰੇ ॥
अपुने जन कउ सासि सासि समारे ॥

सः एकैकेन निःश्वासेन स्वभृत्यान् स्मरति।

ਨਾਨਕ ਓਇ ਪਰਮੇਸੁਰ ਕੇ ਪਿਆਰੇ ॥੮॥੧੦॥
नानक ओइ परमेसुर के पिआरे ॥८॥१०॥

हे नानक, ते परमेश्वरस्य प्रियाः। ||८||१०||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਕਰਣ ਕਾਰਣ ਪ੍ਰਭੁ ਏਕੁ ਹੈ ਦੂਸਰ ਨਾਹੀ ਕੋਇ ॥
करण कारण प्रभु एकु है दूसर नाही कोइ ॥

ईश्वर एव कर्म कर्ता - अन्यः सर्वथा नास्ति।

ਨਾਨਕ ਤਿਸੁ ਬਲਿਹਾਰਣੈ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਸੋਇ ॥੧॥
नानक तिसु बलिहारणै जलि थलि महीअलि सोइ ॥१॥

जलं भूमिं व्योमं सर्वाकाशं च व्याप्तस्य अहं यज्ञोऽस्मि नानक । ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਕਰਨ ਕਰਾਵਨ ਕਰਨੈ ਜੋਗੁ ॥
करन करावन करनै जोगु ॥

कर्ता कारणहेतुः किमपि कर्तुं सामर्थ्यवान्।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਹੋਗੁ ॥
जो तिसु भावै सोई होगु ॥

यत् तस्य प्रीतिः भवति, तत् भवति।

ਖਿਨ ਮਹਿ ਥਾਪਿ ਉਥਾਪਨਹਾਰਾ ॥
खिन महि थापि उथापनहारा ॥

क्षणमात्रेण सृजति नाशयति च ।

ਅੰਤੁ ਨਹੀ ਕਿਛੁ ਪਾਰਾਵਾਰਾ ॥
अंतु नही किछु पारावारा ॥

तस्य अन्त्यः सीमा वा नास्ति।

ਹੁਕਮੇ ਧਾਰਿ ਅਧਰ ਰਹਾਵੈ ॥
हुकमे धारि अधर रहावै ॥

स्वक्रमेण पृथिवीं स्थापयति, असमर्थितं च पालयति ।