आत्मनः स्वतः च नानक ईश्वरः विद्यते। ||७||
अनेककोटिः परमेश्वरस्य सेवकाः सन्ति।
तेषां प्राणाः प्रबुद्धाः भवन्ति।
अनेकाः कोटिजनाः वास्तविकतायाः सारं जानन्ति।
तेषां नेत्राणि एकमेव नित्यं प्रेक्षन्ते।
नाम सारं पिबन्ति अनेकाः कोटिजनाः |
अमरः भवन्ति; ते नित्यं नित्यं जीवन्ति।
अनेकाः कोटिजनाः नामस्य गौरवं स्तुतिं गायन्ति।
ते सहजशान्तिसुखयोः लीनाः भवन्ति।
सः एकैकेन निःश्वासेन स्वभृत्यान् स्मरति।
हे नानक, ते परमेश्वरस्य प्रियाः। ||८||१०||
सलोक् : १.
ईश्वर एव कर्म कर्ता - अन्यः सर्वथा नास्ति।
जलं भूमिं व्योमं सर्वाकाशं च व्याप्तस्य अहं यज्ञोऽस्मि नानक । ||१||
अष्टपदीः १.
कर्ता कारणहेतुः किमपि कर्तुं सामर्थ्यवान्।
यत् तस्य प्रीतिः भवति, तत् भवति।
क्षणमात्रेण सृजति नाशयति च ।
तस्य अन्त्यः सीमा वा नास्ति।
स्वक्रमेण पृथिवीं स्थापयति, असमर्थितं च पालयति ।