तस्य आदेशेन जगत् निर्मितम्; तस्य आदेशेन पुनः तस्मिन् विलीयते।
तस्य आदेशेन कस्यचित् व्यवसायः उच्चः न्यूनः वा भवति।
तस्य आदेशेन एतावन्तः वर्णाः रूपाणि च सन्ति।
सृष्टिं सृष्ट्वा स्वमाहात्म्यं पश्यति।
सर्वेषु व्याप्तः नानक । ||१||
यदि ईश्वरं प्रीणति तर्हि मोक्षं लभते।
यदि ईश्वरं प्रीणति तर्हि शिलाः अपि तरितुं शक्नुवन्ति।
यदि ईश्वरं प्रीणति तर्हि शरीरं रक्षितं भवति, जीवनस्य प्राणा विना अपि।
यदि ईश्वरं प्रीणति तर्हि भगवतः महिमा स्तुतिं जपेत्।
यदि ईश्वरं प्रीणति तर्हि पापिनः अपि उद्धारं प्राप्नुवन्ति।
स्वयं करोति, स्वयं च चिन्तयति।
सः एव उभयलोकस्य स्वामी अस्ति।
क्रीडति स च रमते; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति।
यथा इच्छति तथा कर्माणि कारयति।
नानकः तस्मात् परं न पश्यति। ||२||
ब्रूहि - मर्त्यमात्रः किं कर्तुं शक्नोति ?
यत्किमपि ईश्वरं प्रीणयति तत् एव अस्मान् कर्तुं प्रेरयति।
यदि अस्माकं हस्ते स्यात् तर्हि वयं सर्वं गृह्णामः।
यद् ईश्वरं प्रीणयति - तदेव करोति।
अज्ञानद्वारा जनाः भ्रष्टाचारे मग्नाः भवन्ति ।