सुखमनी साहिब

(पुटः: 44)


ਹੁਕਮੇ ਉਪਜੈ ਹੁਕਮਿ ਸਮਾਵੈ ॥
हुकमे उपजै हुकमि समावै ॥

तस्य आदेशेन जगत् निर्मितम्; तस्य आदेशेन पुनः तस्मिन् विलीयते।

ਹੁਕਮੇ ਊਚ ਨੀਚ ਬਿਉਹਾਰ ॥
हुकमे ऊच नीच बिउहार ॥

तस्य आदेशेन कस्यचित् व्यवसायः उच्चः न्यूनः वा भवति।

ਹੁਕਮੇ ਅਨਿਕ ਰੰਗ ਪਰਕਾਰ ॥
हुकमे अनिक रंग परकार ॥

तस्य आदेशेन एतावन्तः वर्णाः रूपाणि च सन्ति।

ਕਰਿ ਕਰਿ ਦੇਖੈ ਅਪਨੀ ਵਡਿਆਈ ॥
करि करि देखै अपनी वडिआई ॥

सृष्टिं सृष्ट्वा स्वमाहात्म्यं पश्यति।

ਨਾਨਕ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਈ ॥੧॥
नानक सभ महि रहिआ समाई ॥१॥

सर्वेषु व्याप्तः नानक । ||१||

ਪ੍ਰਭ ਭਾਵੈ ਮਾਨੁਖ ਗਤਿ ਪਾਵੈ ॥
प्रभ भावै मानुख गति पावै ॥

यदि ईश्वरं प्रीणति तर्हि मोक्षं लभते।

ਪ੍ਰਭ ਭਾਵੈ ਤਾ ਪਾਥਰ ਤਰਾਵੈ ॥
प्रभ भावै ता पाथर तरावै ॥

यदि ईश्वरं प्रीणति तर्हि शिलाः अपि तरितुं शक्नुवन्ति।

ਪ੍ਰਭ ਭਾਵੈ ਬਿਨੁ ਸਾਸ ਤੇ ਰਾਖੈ ॥
प्रभ भावै बिनु सास ते राखै ॥

यदि ईश्वरं प्रीणति तर्हि शरीरं रक्षितं भवति, जीवनस्य प्राणा विना अपि।

ਪ੍ਰਭ ਭਾਵੈ ਤਾ ਹਰਿ ਗੁਣ ਭਾਖੈ ॥
प्रभ भावै ता हरि गुण भाखै ॥

यदि ईश्वरं प्रीणति तर्हि भगवतः महिमा स्तुतिं जपेत्।

ਪ੍ਰਭ ਭਾਵੈ ਤਾ ਪਤਿਤ ਉਧਾਰੈ ॥
प्रभ भावै ता पतित उधारै ॥

यदि ईश्वरं प्रीणति तर्हि पापिनः अपि उद्धारं प्राप्नुवन्ति।

ਆਪਿ ਕਰੈ ਆਪਨ ਬੀਚਾਰੈ ॥
आपि करै आपन बीचारै ॥

स्वयं करोति, स्वयं च चिन्तयति।

ਦੁਹਾ ਸਿਰਿਆ ਕਾ ਆਪਿ ਸੁਆਮੀ ॥
दुहा सिरिआ का आपि सुआमी ॥

सः एव उभयलोकस्य स्वामी अस्ति।

ਖੇਲੈ ਬਿਗਸੈ ਅੰਤਰਜਾਮੀ ॥
खेलै बिगसै अंतरजामी ॥

क्रीडति स च रमते; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति।

ਜੋ ਭਾਵੈ ਸੋ ਕਾਰ ਕਰਾਵੈ ॥
जो भावै सो कार करावै ॥

यथा इच्छति तथा कर्माणि कारयति।

ਨਾਨਕ ਦ੍ਰਿਸਟੀ ਅਵਰੁ ਨ ਆਵੈ ॥੨॥
नानक द्रिसटी अवरु न आवै ॥२॥

नानकः तस्मात् परं न पश्यति। ||२||

ਕਹੁ ਮਾਨੁਖ ਤੇ ਕਿਆ ਹੋਇ ਆਵੈ ॥
कहु मानुख ते किआ होइ आवै ॥

ब्रूहि - मर्त्यमात्रः किं कर्तुं शक्नोति ?

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਕਰਾਵੈ ॥
जो तिसु भावै सोई करावै ॥

यत्किमपि ईश्वरं प्रीणयति तत् एव अस्मान् कर्तुं प्रेरयति।

ਇਸ ਕੈ ਹਾਥਿ ਹੋਇ ਤਾ ਸਭੁ ਕਿਛੁ ਲੇਇ ॥
इस कै हाथि होइ ता सभु किछु लेइ ॥

यदि अस्माकं हस्ते स्यात् तर्हि वयं सर्वं गृह्णामः।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਕਰੇਇ ॥
जो तिसु भावै सोई करेइ ॥

यद् ईश्वरं प्रीणयति - तदेव करोति।

ਅਨਜਾਨਤ ਬਿਖਿਆ ਮਹਿ ਰਚੈ ॥
अनजानत बिखिआ महि रचै ॥

अज्ञानद्वारा जनाः भ्रष्टाचारे मग्नाः भवन्ति ।