यदि ते अधिकं जानन्ति स्म तर्हि ते आत्मनः उद्धारं करिष्यन्ति स्म।
संशयमोहिताः दश दिक्षु भ्रमन्ति ते ।
क्षणमात्रेण तेषां मनः संसारस्य चतुर्कोणं परितः गत्वा पुनः आगच्छति ।
येषां भगवता करुणापूर्वकं भक्तिपूजनेन आशीर्वादः
- हे नानक, ते नामे लीनाः भवन्ति। ||३||
क्षणमात्रेण नीचकृमिः राजा परिणमति ।
विनयानां रक्षकः परमेश्वरः।
अदृष्टोऽपि यः सर्वथा न दृष्टः ।
दशदिक्षु क्षणात्प्रसिद्धः भवति।
स च यस्मै आशिषं प्रयच्छति
जगतः प्रभुः तं न धारयति।
आत्मा शरीरं च सर्वं तस्य सम्पत्तिः।
प्रत्येकं हृदयं सिद्धेश्वरेश्वरेण प्रकाशितं भवति।
सः स्वयमेव स्वस्य हस्तकर्मणां स्वरूपं कृतवान् ।
नानकः तस्य माहात्म्यं दृष्ट्वा जीवति। ||४||
मर्त्यानां हस्ते शक्तिः नास्ति;
कर्ता, कारणहेतुः सर्वेषां प्रभुः।
असहायः सत्त्वाः तस्य आज्ञावशाः भवन्ति।
यत् तस्य प्रीतिः भवति, तत् अन्ते भवति।
कदाचित्, ते उत्कर्षे तिष्ठन्ति; कदाचित्, ते विषादिताः भवन्ति।