सुखमनी साहिब

(पुटः: 45)


ਜੇ ਜਾਨਤ ਆਪਨ ਆਪ ਬਚੈ ॥
जे जानत आपन आप बचै ॥

यदि ते अधिकं जानन्ति स्म तर्हि ते आत्मनः उद्धारं करिष्यन्ति स्म।

ਭਰਮੇ ਭੂਲਾ ਦਹ ਦਿਸਿ ਧਾਵੈ ॥
भरमे भूला दह दिसि धावै ॥

संशयमोहिताः दश दिक्षु भ्रमन्ति ते ।

ਨਿਮਖ ਮਾਹਿ ਚਾਰਿ ਕੁੰਟ ਫਿਰਿ ਆਵੈ ॥
निमख माहि चारि कुंट फिरि आवै ॥

क्षणमात्रेण तेषां मनः संसारस्य चतुर्कोणं परितः गत्वा पुनः आगच्छति ।

ਕਰਿ ਕਿਰਪਾ ਜਿਸੁ ਅਪਨੀ ਭਗਤਿ ਦੇਇ ॥
करि किरपा जिसु अपनी भगति देइ ॥

येषां भगवता करुणापूर्वकं भक्तिपूजनेन आशीर्वादः

ਨਾਨਕ ਤੇ ਜਨ ਨਾਮਿ ਮਿਲੇਇ ॥੩॥
नानक ते जन नामि मिलेइ ॥३॥

- हे नानक, ते नामे लीनाः भवन्ति। ||३||

ਖਿਨ ਮਹਿ ਨੀਚ ਕੀਟ ਕਉ ਰਾਜ ॥
खिन महि नीच कीट कउ राज ॥

क्षणमात्रेण नीचकृमिः राजा परिणमति ।

ਪਾਰਬ੍ਰਹਮ ਗਰੀਬ ਨਿਵਾਜ ॥
पारब्रहम गरीब निवाज ॥

विनयानां रक्षकः परमेश्वरः।

ਜਾ ਕਾ ਦ੍ਰਿਸਟਿ ਕਛੂ ਨ ਆਵੈ ॥
जा का द्रिसटि कछू न आवै ॥

अदृष्टोऽपि यः सर्वथा न दृष्टः ।

ਤਿਸੁ ਤਤਕਾਲ ਦਹ ਦਿਸ ਪ੍ਰਗਟਾਵੈ ॥
तिसु ततकाल दह दिस प्रगटावै ॥

दशदिक्षु क्षणात्प्रसिद्धः भवति।

ਜਾ ਕਉ ਅਪੁਨੀ ਕਰੈ ਬਖਸੀਸ ॥
जा कउ अपुनी करै बखसीस ॥

स च यस्मै आशिषं प्रयच्छति

ਤਾ ਕਾ ਲੇਖਾ ਨ ਗਨੈ ਜਗਦੀਸ ॥
ता का लेखा न गनै जगदीस ॥

जगतः प्रभुः तं न धारयति।

ਜੀਉ ਪਿੰਡੁ ਸਭ ਤਿਸ ਕੀ ਰਾਸਿ ॥
जीउ पिंडु सभ तिस की रासि ॥

आत्मा शरीरं च सर्वं तस्य सम्पत्तिः।

ਘਟਿ ਘਟਿ ਪੂਰਨ ਬ੍ਰਹਮ ਪ੍ਰਗਾਸ ॥
घटि घटि पूरन ब्रहम प्रगास ॥

प्रत्येकं हृदयं सिद्धेश्वरेश्वरेण प्रकाशितं भवति।

ਅਪਨੀ ਬਣਤ ਆਪਿ ਬਨਾਈ ॥
अपनी बणत आपि बनाई ॥

सः स्वयमेव स्वस्य हस्तकर्मणां स्वरूपं कृतवान् ।

ਨਾਨਕ ਜੀਵੈ ਦੇਖਿ ਬਡਾਈ ॥੪॥
नानक जीवै देखि बडाई ॥४॥

नानकः तस्य माहात्म्यं दृष्ट्वा जीवति। ||४||

ਇਸ ਕਾ ਬਲੁ ਨਾਹੀ ਇਸੁ ਹਾਥ ॥
इस का बलु नाही इसु हाथ ॥

मर्त्यानां हस्ते शक्तिः नास्ति;

ਕਰਨ ਕਰਾਵਨ ਸਰਬ ਕੋ ਨਾਥ ॥
करन करावन सरब को नाथ ॥

कर्ता, कारणहेतुः सर्वेषां प्रभुः।

ਆਗਿਆਕਾਰੀ ਬਪੁਰਾ ਜੀਉ ॥
आगिआकारी बपुरा जीउ ॥

असहायः सत्त्वाः तस्य आज्ञावशाः भवन्ति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਫੁਨਿ ਥੀਉ ॥
जो तिसु भावै सोई फुनि थीउ ॥

यत् तस्य प्रीतिः भवति, तत् अन्ते भवति।

ਕਬਹੂ ਊਚ ਨੀਚ ਮਹਿ ਬਸੈ ॥
कबहू ऊच नीच महि बसै ॥

कदाचित्, ते उत्कर्षे तिष्ठन्ति; कदाचित्, ते विषादिताः भवन्ति।