सुखमनी साहिब

(पुटः: 46)


ਕਬਹੂ ਸੋਗ ਹਰਖ ਰੰਗਿ ਹਸੈ ॥
कबहू सोग हरख रंगि हसै ॥

कदाचित्, ते दुःखिताः, कदाचित् च हर्षेण, आनन्देन च हसन्ति।

ਕਬਹੂ ਨਿੰਦ ਚਿੰਦ ਬਿਉਹਾਰ ॥
कबहू निंद चिंद बिउहार ॥

कदाचित्, ते निन्दने चिन्तायां च व्यस्ताः भवन्ति।

ਕਬਹੂ ਊਭ ਅਕਾਸ ਪਇਆਲ ॥
कबहू ऊभ अकास पइआल ॥

कदाचित्, ते आकाशीय-ईथर-मध्ये उच्चाः भवन्ति, कदाचित् पातालस्य अधः प्रदेशेषु ।

ਕਬਹੂ ਬੇਤਾ ਬ੍ਰਹਮ ਬੀਚਾਰ ॥
कबहू बेता ब्रहम बीचार ॥

कदाचित्, ते ईश्वरस्य चिन्तनं जानन्ति।

ਨਾਨਕ ਆਪਿ ਮਿਲਾਵਣਹਾਰ ॥੫॥
नानक आपि मिलावणहार ॥५॥

ईश्वरः स्वयम् एव तान् स्वेन सह संयोजयति नानक। ||५||

ਕਬਹੂ ਨਿਰਤਿ ਕਰੈ ਬਹੁ ਭਾਤਿ ॥
कबहू निरति करै बहु भाति ॥

कदाचित्, ते नानाविधरूपेण नृत्यन्ति।

ਕਬਹੂ ਸੋਇ ਰਹੈ ਦਿਨੁ ਰਾਤਿ ॥
कबहू सोइ रहै दिनु राति ॥

कदाचित्, ते दिवारात्रौ सुप्ताः तिष्ठन्ति।

ਕਬਹੂ ਮਹਾ ਕ੍ਰੋਧ ਬਿਕਰਾਲ ॥
कबहू महा क्रोध बिकराल ॥

कदाचित्, ते भयानकाः भवन्ति, घोरक्रोधे।

ਕਬਹੂੰ ਸਰਬ ਕੀ ਹੋਤ ਰਵਾਲ ॥
कबहूं सरब की होत रवाल ॥

कदाचित्, ते सर्वेषां पादरजः भवन्ति।

ਕਬਹੂ ਹੋਇ ਬਹੈ ਬਡ ਰਾਜਾ ॥
कबहू होइ बहै बड राजा ॥

कदाचित्, ते महान् राजानः इति उपविशन्ति।

ਕਬਹੁ ਭੇਖਾਰੀ ਨੀਚ ਕਾ ਸਾਜਾ ॥
कबहु भेखारी नीच का साजा ॥

कदाचित्, ते नीचयाचकस्य कोटं धारयन्ति।

ਕਬਹੂ ਅਪਕੀਰਤਿ ਮਹਿ ਆਵੈ ॥
कबहू अपकीरति महि आवै ॥

कदाचित्, ते दुष्टप्रतिष्ठां प्राप्तुं आगच्छन्ति।

ਕਬਹੂ ਭਲਾ ਭਲਾ ਕਹਾਵੈ ॥
कबहू भला भला कहावै ॥

कदाचित्, ते अतीव अतीव उत्तमाः इति ज्ञायन्ते।

ਜਿਉ ਪ੍ਰਭੁ ਰਾਖੈ ਤਿਵ ਹੀ ਰਹੈ ॥
जिउ प्रभु राखै तिव ही रहै ॥

यथा ईश्वरः तान् रक्षति तथा ते तिष्ठन्ति।

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਸਚੁ ਕਹੈ ॥੬॥
गुरप्रसादि नानक सचु कहै ॥६॥

गुरुप्रसादेन नानक सत्यं कथ्यते। ||६||

ਕਬਹੂ ਹੋਇ ਪੰਡਿਤੁ ਕਰੇ ਬਖੵਾਨੁ ॥
कबहू होइ पंडितु करे बख्यानु ॥

कदाचित् विद्वान् इति व्याख्यानानि प्रयच्छन्ति ।

ਕਬਹੂ ਮੋਨਿਧਾਰੀ ਲਾਵੈ ਧਿਆਨੁ ॥
कबहू मोनिधारी लावै धिआनु ॥

कदाचित्, ते गहनध्याने मौनं धारयन्ति।

ਕਬਹੂ ਤਟ ਤੀਰਥ ਇਸਨਾਨ ॥
कबहू तट तीरथ इसनान ॥

कदाचित्, तीर्थस्थानेषु शुद्धिस्नानं कुर्वन्ति ।

ਕਬਹੂ ਸਿਧ ਸਾਧਿਕ ਮੁਖਿ ਗਿਆਨ ॥
कबहू सिध साधिक मुखि गिआन ॥

कदाचित् सिद्धाः साधकाः वा आध्यात्मिकं प्रज्ञां प्रयच्छन्ति।

ਕਬਹੂ ਕੀਟ ਹਸਤਿ ਪਤੰਗ ਹੋਇ ਜੀਆ ॥
कबहू कीट हसति पतंग होइ जीआ ॥

कदाचित्, ते कृमिः, गजाः, पतङ्गाः वा भवन्ति ।