कदाचित्, ते दुःखिताः, कदाचित् च हर्षेण, आनन्देन च हसन्ति।
कदाचित्, ते निन्दने चिन्तायां च व्यस्ताः भवन्ति।
कदाचित्, ते आकाशीय-ईथर-मध्ये उच्चाः भवन्ति, कदाचित् पातालस्य अधः प्रदेशेषु ।
कदाचित्, ते ईश्वरस्य चिन्तनं जानन्ति।
ईश्वरः स्वयम् एव तान् स्वेन सह संयोजयति नानक। ||५||
कदाचित्, ते नानाविधरूपेण नृत्यन्ति।
कदाचित्, ते दिवारात्रौ सुप्ताः तिष्ठन्ति।
कदाचित्, ते भयानकाः भवन्ति, घोरक्रोधे।
कदाचित्, ते सर्वेषां पादरजः भवन्ति।
कदाचित्, ते महान् राजानः इति उपविशन्ति।
कदाचित्, ते नीचयाचकस्य कोटं धारयन्ति।
कदाचित्, ते दुष्टप्रतिष्ठां प्राप्तुं आगच्छन्ति।
कदाचित्, ते अतीव अतीव उत्तमाः इति ज्ञायन्ते।
यथा ईश्वरः तान् रक्षति तथा ते तिष्ठन्ति।
गुरुप्रसादेन नानक सत्यं कथ्यते। ||६||
कदाचित् विद्वान् इति व्याख्यानानि प्रयच्छन्ति ।
कदाचित्, ते गहनध्याने मौनं धारयन्ति।
कदाचित्, तीर्थस्थानेषु शुद्धिस्नानं कुर्वन्ति ।
कदाचित् सिद्धाः साधकाः वा आध्यात्मिकं प्रज्ञां प्रयच्छन्ति।
कदाचित्, ते कृमिः, गजाः, पतङ्गाः वा भवन्ति ।