असंख्यावतारेषु भ्रमन्ति भ्रमन्ति च।
नानावेषेषु नटवत् दृश्यन्ते ।
यथा ईश्वरं रोचते तथा नृत्यन्ति।
यद् तस्य प्रीतिः भवति, तत् भवति।
हे नानक, अन्यः सर्वथा नास्ति। ||७||
कदाचित्, एषः जीवः पवित्रस्य सङ्गतिं प्राप्नोति।
तस्मात् स्थानात् पुनः आगन्तुं न प्रयोजनम् ।
आध्यात्मिकप्रज्ञायाः प्रकाशः अन्तः प्रभातयति।
तत् स्थानं न नश्यति।
मनः शरीरं च नाम प्रेम्णः एकेश्वरनाम्ना ओतप्रोतम्।
स परमेश्वरेण सह नित्यं वसति।
यथा जलं जलेन सह मिश्रणं कर्तुं आगच्छति,
तस्य प्रकाशः प्रकाशे सम्मिलितः भवति।
पुनर्जन्म समाप्तं भवति, शाश्वतशान्तिः च लभ्यते।
नानकः सदा ईश्वरस्य यज्ञः अस्ति। ||८||११||
सलोक् : १.
विनयशीलाः सत्त्वाः शान्तिं तिष्ठन्ति; अहङ्कारं वशीकृत्य ते नम्राः।
अत्यदम्भो दर्पाः स्वाभिमानेन भक्षिताः नानक । ||१||
अष्टपदीः १.
यस्य अन्तः शक्तिगर्वः अस्ति,