सुखमनी साहिब

(पुटः: 47)


ਅਨਿਕ ਜੋਨਿ ਭਰਮੈ ਭਰਮੀਆ ॥
अनिक जोनि भरमै भरमीआ ॥

असंख्यावतारेषु भ्रमन्ति भ्रमन्ति च।

ਨਾਨਾ ਰੂਪ ਜਿਉ ਸ੍ਵਾਗੀ ਦਿਖਾਵੈ ॥
नाना रूप जिउ स्वागी दिखावै ॥

नानावेषेषु नटवत् दृश्यन्ते ।

ਜਿਉ ਪ੍ਰਭ ਭਾਵੈ ਤਿਵੈ ਨਚਾਵੈ ॥
जिउ प्रभ भावै तिवै नचावै ॥

यथा ईश्वरं रोचते तथा नृत्यन्ति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਹੋਇ ॥
जो तिसु भावै सोई होइ ॥

यद् तस्य प्रीतिः भवति, तत् भवति।

ਨਾਨਕ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਇ ॥੭॥
नानक दूजा अवरु न कोइ ॥७॥

हे नानक, अन्यः सर्वथा नास्ति। ||७||

ਕਬਹੂ ਸਾਧਸੰਗਤਿ ਇਹੁ ਪਾਵੈ ॥
कबहू साधसंगति इहु पावै ॥

कदाचित्, एषः जीवः पवित्रस्य सङ्गतिं प्राप्नोति।

ਉਸੁ ਅਸਥਾਨ ਤੇ ਬਹੁਰਿ ਨ ਆਵੈ ॥
उसु असथान ते बहुरि न आवै ॥

तस्मात् स्थानात् पुनः आगन्तुं न प्रयोजनम् ।

ਅੰਤਰਿ ਹੋਇ ਗਿਆਨ ਪਰਗਾਸੁ ॥
अंतरि होइ गिआन परगासु ॥

आध्यात्मिकप्रज्ञायाः प्रकाशः अन्तः प्रभातयति।

ਉਸੁ ਅਸਥਾਨ ਕਾ ਨਹੀ ਬਿਨਾਸੁ ॥
उसु असथान का नही बिनासु ॥

तत् स्थानं न नश्यति।

ਮਨ ਤਨ ਨਾਮਿ ਰਤੇ ਇਕ ਰੰਗਿ ॥
मन तन नामि रते इक रंगि ॥

मनः शरीरं च नाम प्रेम्णः एकेश्वरनाम्ना ओतप्रोतम्।

ਸਦਾ ਬਸਹਿ ਪਾਰਬ੍ਰਹਮ ਕੈ ਸੰਗਿ ॥
सदा बसहि पारब्रहम कै संगि ॥

स परमेश्वरेण सह नित्यं वसति।

ਜਿਉ ਜਲ ਮਹਿ ਜਲੁ ਆਇ ਖਟਾਨਾ ॥
जिउ जल महि जलु आइ खटाना ॥

यथा जलं जलेन सह मिश्रणं कर्तुं आगच्छति,

ਤਿਉ ਜੋਤੀ ਸੰਗਿ ਜੋਤਿ ਸਮਾਨਾ ॥
तिउ जोती संगि जोति समाना ॥

तस्य प्रकाशः प्रकाशे सम्मिलितः भवति।

ਮਿਟਿ ਗਏ ਗਵਨ ਪਾਏ ਬਿਸ੍ਰਾਮ ॥
मिटि गए गवन पाए बिस्राम ॥

पुनर्जन्म समाप्तं भवति, शाश्वतशान्तिः च लभ्यते।

ਨਾਨਕ ਪ੍ਰਭ ਕੈ ਸਦ ਕੁਰਬਾਨ ॥੮॥੧੧॥
नानक प्रभ कै सद कुरबान ॥८॥११॥

नानकः सदा ईश्वरस्य यज्ञः अस्ति। ||८||११||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਸੁਖੀ ਬਸੈ ਮਸਕੀਨੀਆ ਆਪੁ ਨਿਵਾਰਿ ਤਲੇ ॥
सुखी बसै मसकीनीआ आपु निवारि तले ॥

विनयशीलाः सत्त्वाः शान्तिं तिष्ठन्ति; अहङ्कारं वशीकृत्य ते नम्राः।

ਬਡੇ ਬਡੇ ਅਹੰਕਾਰੀਆ ਨਾਨਕ ਗਰਬਿ ਗਲੇ ॥੧॥
बडे बडे अहंकारीआ नानक गरबि गले ॥१॥

अत्यदम्भो दर्पाः स्वाभिमानेन भक्षिताः नानक । ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਜਿਸ ਕੈ ਅੰਤਰਿ ਰਾਜ ਅਭਿਮਾਨੁ ॥
जिस कै अंतरि राज अभिमानु ॥

यस्य अन्तः शक्तिगर्वः अस्ति,