सुखमनी साहिब

(पुटः: 48)


ਸੋ ਨਰਕਪਾਤੀ ਹੋਵਤ ਸੁਆਨੁ ॥
सो नरकपाती होवत सुआनु ॥

नरके निवसति, श्वः च भविष्यति।

ਜੋ ਜਾਨੈ ਮੈ ਜੋਬਨਵੰਤੁ ॥
जो जानै मै जोबनवंतु ॥

यौवनसौन्दर्यमात्मानं मन्यते यः ।

ਸੋ ਹੋਵਤ ਬਿਸਟਾ ਕਾ ਜੰਤੁ ॥
सो होवत बिसटा का जंतु ॥

गोबरस्य कीटः भविष्यति।

ਆਪਸ ਕਉ ਕਰਮਵੰਤੁ ਕਹਾਵੈ ॥
आपस कउ करमवंतु कहावै ॥

यः सदाचारं करोति इति दावान् करोति, २.

ਜਨਮਿ ਮਰੈ ਬਹੁ ਜੋਨਿ ਭ੍ਰਮਾਵੈ ॥
जनमि मरै बहु जोनि भ्रमावै ॥

जीविष्यति म्रियते च, असंख्यपुनर्जन्मान् भ्रमन्।

ਧਨ ਭੂਮਿ ਕਾ ਜੋ ਕਰੈ ਗੁਮਾਨੁ ॥
धन भूमि का जो करै गुमानु ॥

धनभूमिषु गर्वं करोति यः

ਸੋ ਮੂਰਖੁ ਅੰਧਾ ਅਗਿਆਨੁ ॥
सो मूरखु अंधा अगिआनु ॥

मूर्खः अन्धः अज्ञानी च अस्ति।

ਕਰਿ ਕਿਰਪਾ ਜਿਸ ਕੈ ਹਿਰਦੈ ਗਰੀਬੀ ਬਸਾਵੈ ॥
करि किरपा जिस कै हिरदै गरीबी बसावै ॥

यस्य हृदयं स्थायिविनयेन धन्यम् ।

ਨਾਨਕ ਈਹਾ ਮੁਕਤੁ ਆਗੈ ਸੁਖੁ ਪਾਵੈ ॥੧॥
नानक ईहा मुकतु आगै सुखु पावै ॥१॥

नानक इह मुक्तः शान्तिं लभते परतः। ||१||

ਧਨਵੰਤਾ ਹੋਇ ਕਰਿ ਗਰਬਾਵੈ ॥
धनवंता होइ करि गरबावै ॥

धनवान् भूत्वा तदभिमानं करोति

ਤ੍ਰਿਣ ਸਮਾਨਿ ਕਛੁ ਸੰਗਿ ਨ ਜਾਵੈ ॥
त्रिण समानि कछु संगि न जावै ॥

न तृणखण्डः अपि तस्य सह गमिष्यति।

ਬਹੁ ਲਸਕਰ ਮਾਨੁਖ ਊਪਰਿ ਕਰੇ ਆਸ ॥
बहु लसकर मानुख ऊपरि करे आस ॥

आशां स्थापयेत्पुरुषसैन्यस्य महतीं प्रति ।

ਪਲ ਭੀਤਰਿ ਤਾ ਕਾ ਹੋਇ ਬਿਨਾਸ ॥
पल भीतरि ता का होइ बिनास ॥

स तु क्षणमात्रेण विलुप्तः भविष्यति।

ਸਭ ਤੇ ਆਪ ਜਾਨੈ ਬਲਵੰਤੁ ॥
सभ ते आप जानै बलवंतु ॥

सर्वेषु बलिष्ठं मन्यते यः स्वयम् ।

ਖਿਨ ਮਹਿ ਹੋਇ ਜਾਇ ਭਸਮੰਤੁ ॥
खिन महि होइ जाइ भसमंतु ॥

क्षणमात्रेण, भस्मरूपेण न्यूनीभवति।

ਕਿਸੈ ਨ ਬਦੈ ਆਪਿ ਅਹੰਕਾਰੀ ॥
किसै न बदै आपि अहंकारी ॥

स्वगर्वात्मानं विना अन्यं न चिन्तयति यः

ਧਰਮ ਰਾਇ ਤਿਸੁ ਕਰੇ ਖੁਆਰੀ ॥
धरम राइ तिसु करे खुआरी ॥

धर्मन्यायाधीशः तस्य अपमानं प्रकाशयिष्यति।

ਗੁਰਪ੍ਰਸਾਦਿ ਜਾ ਕਾ ਮਿਟੈ ਅਭਿਮਾਨੁ ॥
गुरप्रसादि जा का मिटै अभिमानु ॥

यः गुरुप्रसादेन अहङ्कारं निवर्तयति,

ਸੋ ਜਨੁ ਨਾਨਕ ਦਰਗਹ ਪਰਵਾਨੁ ॥੨॥
सो जनु नानक दरगह परवानु ॥२॥

भगवतः प्राङ्गणे ग्राह्यः भवति नानक। ||२||

ਕੋਟਿ ਕਰਮ ਕਰੈ ਹਉ ਧਾਰੇ ॥
कोटि करम करै हउ धारे ॥

अहङ्कारं कुर्वन् यदि कश्चित् कोटिः सुकृतं करोति ।