नरके निवसति, श्वः च भविष्यति।
यौवनसौन्दर्यमात्मानं मन्यते यः ।
गोबरस्य कीटः भविष्यति।
यः सदाचारं करोति इति दावान् करोति, २.
जीविष्यति म्रियते च, असंख्यपुनर्जन्मान् भ्रमन्।
धनभूमिषु गर्वं करोति यः
मूर्खः अन्धः अज्ञानी च अस्ति।
यस्य हृदयं स्थायिविनयेन धन्यम् ।
नानक इह मुक्तः शान्तिं लभते परतः। ||१||
धनवान् भूत्वा तदभिमानं करोति
न तृणखण्डः अपि तस्य सह गमिष्यति।
आशां स्थापयेत्पुरुषसैन्यस्य महतीं प्रति ।
स तु क्षणमात्रेण विलुप्तः भविष्यति।
सर्वेषु बलिष्ठं मन्यते यः स्वयम् ।
क्षणमात्रेण, भस्मरूपेण न्यूनीभवति।
स्वगर्वात्मानं विना अन्यं न चिन्तयति यः
धर्मन्यायाधीशः तस्य अपमानं प्रकाशयिष्यति।
यः गुरुप्रसादेन अहङ्कारं निवर्तयति,
भगवतः प्राङ्गणे ग्राह्यः भवति नानक। ||२||
अहङ्कारं कुर्वन् यदि कश्चित् कोटिः सुकृतं करोति ।