सुखमनी साहिब

(पुटः: 49)


ਸ੍ਰਮੁ ਪਾਵੈ ਸਗਲੇ ਬਿਰਥਾਰੇ ॥
स्रमु पावै सगले बिरथारे ॥

सः केवलं क्लेशं प्राप्स्यति; एतत् सर्वं वृथा भवति।

ਅਨਿਕ ਤਪਸਿਆ ਕਰੇ ਅਹੰਕਾਰ ॥
अनिक तपसिआ करे अहंकार ॥

स्वार्थेन अभिमानेन च कुर्वन् महतीं तपस्यां यदि कश्चित् ।

ਨਰਕ ਸੁਰਗ ਫਿਰਿ ਫਿਰਿ ਅਵਤਾਰ ॥
नरक सुरग फिरि फिरि अवतार ॥

सः स्वर्गे नरके च पुनर्जन्म प्राप्स्यति, पुनः पुनः।

ਅਨਿਕ ਜਤਨ ਕਰਿ ਆਤਮ ਨਹੀ ਦ੍ਰਵੈ ॥
अनिक जतन करि आतम नही द्रवै ॥

सर्वान् प्रयत्नान् करोति, परन्तु तस्य आत्मा अद्यापि न मृदुः

ਹਰਿ ਦਰਗਹ ਕਹੁ ਕੈਸੇ ਗਵੈ ॥
हरि दरगह कहु कैसे गवै ॥

कथं सः भगवतः प्राङ्गणं गन्तुं शक्नोति?

ਆਪਸ ਕਉ ਜੋ ਭਲਾ ਕਹਾਵੈ ॥
आपस कउ जो भला कहावै ॥

आत्मनः सद् इति यः कथयति

ਤਿਸਹਿ ਭਲਾਈ ਨਿਕਟਿ ਨ ਆਵੈ ॥
तिसहि भलाई निकटि न आवै ॥

सद्भावः तस्य समीपं न गमिष्यति।

ਸਰਬ ਕੀ ਰੇਨ ਜਾ ਕਾ ਮਨੁ ਹੋਇ ॥
सरब की रेन जा का मनु होइ ॥

यस्य मनः सर्वेषां रजः

ਕਹੁ ਨਾਨਕ ਤਾ ਕੀ ਨਿਰਮਲ ਸੋਇ ॥੩॥
कहु नानक ता की निरमल सोइ ॥३॥

- वदति नानकः तस्य कीर्तिः निर्मलशुद्धा अस्ति। ||३||

ਜਬ ਲਗੁ ਜਾਨੈ ਮੁਝ ਤੇ ਕਛੁ ਹੋਇ ॥
जब लगु जानै मुझ ते कछु होइ ॥

यावद् कश्चित् मन्यते यत् सः एव कर्म करोति ।

ਤਬ ਇਸ ਕਉ ਸੁਖੁ ਨਾਹੀ ਕੋਇ ॥
तब इस कउ सुखु नाही कोइ ॥

तस्य शान्तिः न भविष्यति।

ਜਬ ਇਹ ਜਾਨੈ ਮੈ ਕਿਛੁ ਕਰਤਾ ॥
जब इह जानै मै किछु करता ॥

यावद् अयं मर्त्यः स एव कार्याणि करोति इति मन्यते ।

ਤਬ ਲਗੁ ਗਰਭ ਜੋਨਿ ਮਹਿ ਫਿਰਤਾ ॥
तब लगु गरभ जोनि महि फिरता ॥

स पुनर्जन्मनि गर्भे भ्रमति।

ਜਬ ਧਾਰੈ ਕੋਊ ਬੈਰੀ ਮੀਤੁ ॥
जब धारै कोऊ बैरी मीतु ॥

यावद् एकं शत्रुं मन्यते, अपरं च मित्रम् ।

ਤਬ ਲਗੁ ਨਿਹਚਲੁ ਨਾਹੀ ਚੀਤੁ ॥
तब लगु निहचलु नाही चीतु ॥

तस्य मनः विश्रामं न प्राप्स्यति।

ਜਬ ਲਗੁ ਮੋਹ ਮਗਨ ਸੰਗਿ ਮਾਇ ॥
जब लगु मोह मगन संगि माइ ॥

यावद् मायारागेण मत्तः ।

ਤਬ ਲਗੁ ਧਰਮ ਰਾਇ ਦੇਇ ਸਜਾਇ ॥
तब लगु धरम राइ देइ सजाइ ॥

धर्मात्मा न्यायाधीशः तं दण्डयिष्यति।

ਪ੍ਰਭ ਕਿਰਪਾ ਤੇ ਬੰਧਨ ਤੂਟੈ ॥
प्रभ किरपा ते बंधन तूटै ॥

ईश्वरस्य अनुग्रहेण तस्य बन्धनानि भग्नाः भवन्ति;

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਹਉ ਛੂਟੈ ॥੪॥
गुरप्रसादि नानक हउ छूटै ॥४॥

गुरुप्रसादेन नानक अहङ्कारः निवर्तते | ||४||

ਸਹਸ ਖਟੇ ਲਖ ਕਉ ਉਠਿ ਧਾਵੈ ॥
सहस खटे लख कउ उठि धावै ॥

सहस्रं अर्जयन् शतं सहस्रं पश्चात् धावति।