सः केवलं क्लेशं प्राप्स्यति; एतत् सर्वं वृथा भवति।
स्वार्थेन अभिमानेन च कुर्वन् महतीं तपस्यां यदि कश्चित् ।
सः स्वर्गे नरके च पुनर्जन्म प्राप्स्यति, पुनः पुनः।
सर्वान् प्रयत्नान् करोति, परन्तु तस्य आत्मा अद्यापि न मृदुः
कथं सः भगवतः प्राङ्गणं गन्तुं शक्नोति?
आत्मनः सद् इति यः कथयति
सद्भावः तस्य समीपं न गमिष्यति।
यस्य मनः सर्वेषां रजः
- वदति नानकः तस्य कीर्तिः निर्मलशुद्धा अस्ति। ||३||
यावद् कश्चित् मन्यते यत् सः एव कर्म करोति ।
तस्य शान्तिः न भविष्यति।
यावद् अयं मर्त्यः स एव कार्याणि करोति इति मन्यते ।
स पुनर्जन्मनि गर्भे भ्रमति।
यावद् एकं शत्रुं मन्यते, अपरं च मित्रम् ।
तस्य मनः विश्रामं न प्राप्स्यति।
यावद् मायारागेण मत्तः ।
धर्मात्मा न्यायाधीशः तं दण्डयिष्यति।
ईश्वरस्य अनुग्रहेण तस्य बन्धनानि भग्नाः भवन्ति;
गुरुप्रसादेन नानक अहङ्कारः निवर्तते | ||४||
सहस्रं अर्जयन् शतं सहस्रं पश्चात् धावति।