सुखमनी साहिब

(पुटः: 50)


ਤ੍ਰਿਪਤਿ ਨ ਆਵੈ ਮਾਇਆ ਪਾਛੈ ਪਾਵੈ ॥
त्रिपति न आवै माइआ पाछै पावै ॥

तृप्तिः न लभ्यते मायानुसृत्य ।

ਅਨਿਕ ਭੋਗ ਬਿਖਿਆ ਕੇ ਕਰੈ ॥
अनिक भोग बिखिआ के करै ॥

सर्वान् भ्रष्टान् भोगान् भोक्तुं शक्नोति,

ਨਹ ਤ੍ਰਿਪਤਾਵੈ ਖਪਿ ਖਪਿ ਮਰੈ ॥
नह त्रिपतावै खपि खपि मरै ॥

किन्तु सः अद्यापि न तृप्तः; सः पुनः पुनः क्षीणः भवति यावत् म्रियते।

ਬਿਨਾ ਸੰਤੋਖ ਨਹੀ ਕੋਊ ਰਾਜੈ ॥
बिना संतोख नही कोऊ राजै ॥

सन्तोषं विना कश्चित् तृप्तः न भवति।

ਸੁਪਨ ਮਨੋਰਥ ਬ੍ਰਿਥੇ ਸਭ ਕਾਜੈ ॥
सुपन मनोरथ ब्रिथे सभ काजै ॥

स्वप्ने विषयाः इव तस्य सर्वाः प्रयत्नाः वृथा भवन्ति ।

ਨਾਮ ਰੰਗਿ ਸਰਬ ਸੁਖੁ ਹੋਇ ॥
नाम रंगि सरब सुखु होइ ॥

नामप्रेमद्वारा सर्वा शान्तिः प्राप्यते ।

ਬਡਭਾਗੀ ਕਿਸੈ ਪਰਾਪਤਿ ਹੋਇ ॥
बडभागी किसै परापति होइ ॥

अल्पाः एव एतत् प्राप्नुवन्ति, महता सौभाग्येन।

ਕਰਨ ਕਰਾਵਨ ਆਪੇ ਆਪਿ ॥
करन करावन आपे आपि ॥

स्वयं कारणानां कारणं स्वयम्।

ਸਦਾ ਸਦਾ ਨਾਨਕ ਹਰਿ ਜਾਪਿ ॥੫॥
सदा सदा नानक हरि जापि ॥५॥

सदा नित्यं नानक भगवन्नाम जप ।। ||५||

ਕਰਨ ਕਰਾਵਨ ਕਰਨੈਹਾਰੁ ॥
करन करावन करनैहारु ॥

कर्ता कारणहेतुः प्रजापतिः प्रभुः।

ਇਸ ਕੈ ਹਾਥਿ ਕਹਾ ਬੀਚਾਰੁ ॥
इस कै हाथि कहा बीचारु ॥

मर्त्यानां हस्ते के विचाराः सन्ति ?

ਜੈਸੀ ਦ੍ਰਿਸਟਿ ਕਰੇ ਤੈਸਾ ਹੋਇ ॥
जैसी द्रिसटि करे तैसा होइ ॥

यथा ईश्वरः स्वस्य अनुग्रहस्य दृष्टिपातं क्षिपति तथा ते भवितुं आगच्छन्ति।

ਆਪੇ ਆਪਿ ਆਪਿ ਪ੍ਰਭੁ ਸੋਇ ॥
आपे आपि आपि प्रभु सोइ ॥

ईश्वरः एव, स्वस्य, स्वस्य कृते एव अस्ति।

ਜੋ ਕਿਛੁ ਕੀਨੋ ਸੁ ਅਪਨੈ ਰੰਗਿ ॥
जो किछु कीनो सु अपनै रंगि ॥

यत्किमपि सृष्टवान्, तत् स्वस्य प्रीत्या एव आसीत्।

ਸਭ ਤੇ ਦੂਰਿ ਸਭਹੂ ਕੈ ਸੰਗਿ ॥
सभ ते दूरि सभहू कै संगि ॥

सः सर्वेभ्यः दूरः, तथापि सर्वैः सह।

ਬੂਝੈ ਦੇਖੈ ਕਰੈ ਬਿਬੇਕ ॥
बूझै देखै करै बिबेक ॥

सः अवगच्छति, पश्यति, सः न्यायं च करोति।

ਆਪਹਿ ਏਕ ਆਪਹਿ ਅਨੇਕ ॥
आपहि एक आपहि अनेक ॥

स्वयम् एक एव, स एव च अनेकाः।

ਮਰੈ ਨ ਬਿਨਸੈ ਆਵੈ ਨ ਜਾਇ ॥
मरै न बिनसै आवै न जाइ ॥

न म्रियते न नश्यति; न आगच्छति न गच्छति।

ਨਾਨਕ ਸਦ ਹੀ ਰਹਿਆ ਸਮਾਇ ॥੬॥
नानक सद ही रहिआ समाइ ॥६॥

सदा सर्वव्यापी नानक तिष्ठति। ||६||

ਆਪਿ ਉਪਦੇਸੈ ਸਮਝੈ ਆਪਿ ॥
आपि उपदेसै समझै आपि ॥

स्वयं उपदिशति, स्वयं च शिक्षते।