तृप्तिः न लभ्यते मायानुसृत्य ।
सर्वान् भ्रष्टान् भोगान् भोक्तुं शक्नोति,
किन्तु सः अद्यापि न तृप्तः; सः पुनः पुनः क्षीणः भवति यावत् म्रियते।
सन्तोषं विना कश्चित् तृप्तः न भवति।
स्वप्ने विषयाः इव तस्य सर्वाः प्रयत्नाः वृथा भवन्ति ।
नामप्रेमद्वारा सर्वा शान्तिः प्राप्यते ।
अल्पाः एव एतत् प्राप्नुवन्ति, महता सौभाग्येन।
स्वयं कारणानां कारणं स्वयम्।
सदा नित्यं नानक भगवन्नाम जप ।। ||५||
कर्ता कारणहेतुः प्रजापतिः प्रभुः।
मर्त्यानां हस्ते के विचाराः सन्ति ?
यथा ईश्वरः स्वस्य अनुग्रहस्य दृष्टिपातं क्षिपति तथा ते भवितुं आगच्छन्ति।
ईश्वरः एव, स्वस्य, स्वस्य कृते एव अस्ति।
यत्किमपि सृष्टवान्, तत् स्वस्य प्रीत्या एव आसीत्।
सः सर्वेभ्यः दूरः, तथापि सर्वैः सह।
सः अवगच्छति, पश्यति, सः न्यायं च करोति।
स्वयम् एक एव, स एव च अनेकाः।
न म्रियते न नश्यति; न आगच्छति न गच्छति।
सदा सर्वव्यापी नानक तिष्ठति। ||६||
स्वयं उपदिशति, स्वयं च शिक्षते।