सुखमनी साहिब

(पुटः: 51)


ਆਪੇ ਰਚਿਆ ਸਭ ਕੈ ਸਾਥਿ ॥
आपे रचिआ सभ कै साथि ॥

सः एव सर्वैः सह सम्मिश्रितः भवति।

ਆਪਿ ਕੀਨੋ ਆਪਨ ਬਿਸਥਾਰੁ ॥
आपि कीनो आपन बिसथारु ॥

सः स्वयमेव विस्तारं निर्मितवान् ।

ਸਭੁ ਕਛੁ ਉਸ ਕਾ ਓਹੁ ਕਰਨੈਹਾਰੁ ॥
सभु कछु उस का ओहु करनैहारु ॥

सर्वाणि वस्तूनि तस्य एव; स एव प्रजापतिः ।

ਉਸ ਤੇ ਭਿੰਨ ਕਹਹੁ ਕਿਛੁ ਹੋਇ ॥
उस ते भिंन कहहु किछु होइ ॥

तस्य विना किं कर्तुं शक्यते स्म ?

ਥਾਨ ਥਨੰਤਰਿ ਏਕੈ ਸੋਇ ॥
थान थनंतरि एकै सोइ ॥

अन्तरिक्षेषु अन्तरिक्षेषु च स एव ।

ਅਪੁਨੇ ਚਲਿਤ ਆਪਿ ਕਰਣੈਹਾਰ ॥
अपुने चलित आपि करणैहार ॥

स्वनाटके स एव नटः ।

ਕਉਤਕ ਕਰੈ ਰੰਗ ਆਪਾਰ ॥
कउतक करै रंग आपार ॥

सः स्वस्य नाटकानि अनन्तविविधतया उत्पादयति।

ਮਨ ਮਹਿ ਆਪਿ ਮਨ ਅਪੁਨੇ ਮਾਹਿ ॥
मन महि आपि मन अपुने माहि ॥

स्वयं मनसि, मनः तस्मिन् ।

ਨਾਨਕ ਕੀਮਤਿ ਕਹਨੁ ਨ ਜਾਇ ॥੭॥
नानक कीमति कहनु न जाइ ॥७॥

तस्य मूल्यं न गणयितुं नानक । ||७||

ਸਤਿ ਸਤਿ ਸਤਿ ਪ੍ਰਭੁ ਸੁਆਮੀ ॥
सति सति सति प्रभु सुआमी ॥

सत्यं सत्यं सत्यं ईश्वरः अस्माकं प्रभुः स्वामी च।

ਗੁਰਪਰਸਾਦਿ ਕਿਨੈ ਵਖਿਆਨੀ ॥
गुरपरसादि किनै वखिआनी ॥

गुरुप्रसादेन तस्य विषये केचित् वदन्ति।

ਸਚੁ ਸਚੁ ਸਚੁ ਸਭੁ ਕੀਨਾ ॥
सचु सचु सचु सभु कीना ॥

सत्यं सत्यं सत्यं सर्वेषां प्रजापतिः।

ਕੋਟਿ ਮਧੇ ਕਿਨੈ ਬਿਰਲੈ ਚੀਨਾ ॥
कोटि मधे किनै बिरलै चीना ॥

कोटिषु दुर्लभेषु कोऽपि तं जानाति ।

ਭਲਾ ਭਲਾ ਭਲਾ ਤੇਰਾ ਰੂਪ ॥
भला भला भला तेरा रूप ॥

सुन्दरं सुन्दरं सुन्दरं तव उदात्तं रूपम्।

ਅਤਿ ਸੁੰਦਰ ਅਪਾਰ ਅਨੂਪ ॥
अति सुंदर अपार अनूप ॥

त्वं सुन्दरं सुन्दरं अनन्तं अतुलं च असि।

ਨਿਰਮਲ ਨਿਰਮਲ ਨਿਰਮਲ ਤੇਰੀ ਬਾਣੀ ॥
निरमल निरमल निरमल तेरी बाणी ॥

शुद्धं शुद्धं शुद्धं तव बनिवचनं,

ਘਟਿ ਘਟਿ ਸੁਨੀ ਸ੍ਰਵਨ ਬਖੵਾਣੀ ॥
घटि घटि सुनी स्रवन बख्याणी ॥

श्रुतं एकैकं हृदये, कर्णयोः उक्तम्।

ਪਵਿਤ੍ਰ ਪਵਿਤ੍ਰ ਪਵਿਤ੍ਰ ਪੁਨੀਤ ॥
पवित्र पवित्र पवित्र पुनीत ॥

पवित्रं पवित्रं पवित्रं च उदात्तं शुद्धम्

ਨਾਮੁ ਜਪੈ ਨਾਨਕ ਮਨਿ ਪ੍ਰੀਤਿ ॥੮॥੧੨॥
नामु जपै नानक मनि प्रीति ॥८॥१२॥

- नाम जपे नानक हृदयभावेन प्रेम्णा। ||८||१२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.