सः एव सर्वैः सह सम्मिश्रितः भवति।
सः स्वयमेव विस्तारं निर्मितवान् ।
सर्वाणि वस्तूनि तस्य एव; स एव प्रजापतिः ।
तस्य विना किं कर्तुं शक्यते स्म ?
अन्तरिक्षेषु अन्तरिक्षेषु च स एव ।
स्वनाटके स एव नटः ।
सः स्वस्य नाटकानि अनन्तविविधतया उत्पादयति।
स्वयं मनसि, मनः तस्मिन् ।
तस्य मूल्यं न गणयितुं नानक । ||७||
सत्यं सत्यं सत्यं ईश्वरः अस्माकं प्रभुः स्वामी च।
गुरुप्रसादेन तस्य विषये केचित् वदन्ति।
सत्यं सत्यं सत्यं सर्वेषां प्रजापतिः।
कोटिषु दुर्लभेषु कोऽपि तं जानाति ।
सुन्दरं सुन्दरं सुन्दरं तव उदात्तं रूपम्।
त्वं सुन्दरं सुन्दरं अनन्तं अतुलं च असि।
शुद्धं शुद्धं शुद्धं तव बनिवचनं,
श्रुतं एकैकं हृदये, कर्णयोः उक्तम्।
पवित्रं पवित्रं पवित्रं च उदात्तं शुद्धम्
- नाम जपे नानक हृदयभावेन प्रेम्णा। ||८||१२||
सलोक् : १.