सुखमनी साहिब

(पुटः: 52)


ਸੰਤ ਸਰਨਿ ਜੋ ਜਨੁ ਪਰੈ ਸੋ ਜਨੁ ਉਧਰਨਹਾਰ ॥
संत सरनि जो जनु परै सो जनु उधरनहार ॥

अभयारण्यं याचते स त्राता भवेत्।

ਸੰਤ ਕੀ ਨਿੰਦਾ ਨਾਨਕਾ ਬਹੁਰਿ ਬਹੁਰਿ ਅਵਤਾਰ ॥੧॥
संत की निंदा नानका बहुरि बहुरि अवतार ॥१॥

सन्तानां निन्दां करोति नानक पुनर्जन्मः पुनः पुनः। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਸੰਤ ਕੈ ਦੂਖਨਿ ਆਰਜਾ ਘਟੈ ॥
संत कै दूखनि आरजा घटै ॥

सन्तानाम् निन्दां कृत्वा, कस्यचित् जीवनं ह्रस्वं भवति।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਜਮ ਤੇ ਨਹੀ ਛੁਟੈ ॥
संत कै दूखनि जम ते नही छुटै ॥

सन्तान् निन्दन् मृत्युदूतात् न पलायते |

ਸੰਤ ਕੈ ਦੂਖਨਿ ਸੁਖੁ ਸਭੁ ਜਾਇ ॥
संत कै दूखनि सुखु सभु जाइ ॥

सन्तानाम् निन्दां कृत्वा सर्वं सुखं विलुप्तं भवति।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਨਰਕ ਮਹਿ ਪਾਇ ॥
संत कै दूखनि नरक महि पाइ ॥

सन्तानाम् निन्दां कृत्वा नरकं पतति।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਮਤਿ ਹੋਇ ਮਲੀਨ ॥
संत कै दूखनि मति होइ मलीन ॥

सन्तानाम् निन्दां कृत्वा बुद्धिः दूषिता भवति।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਸੋਭਾ ਤੇ ਹੀਨ ॥
संत कै दूखनि सोभा ते हीन ॥

सन्तानाम् निन्दां कृत्वा नष्टा यशः ।

ਸੰਤ ਕੇ ਹਤੇ ਕਉ ਰਖੈ ਨ ਕੋਇ ॥
संत के हते कउ रखै न कोइ ॥

सन्तेन शापितस्य न त्रातुं शक्यते।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਥਾਨ ਭ੍ਰਸਟੁ ਹੋਇ ॥
संत कै दूखनि थान भ्रसटु होइ ॥

सन्तानाम् निन्दां कृत्वा स्थानं दूषितं भवति।

ਸੰਤ ਕ੍ਰਿਪਾਲ ਕ੍ਰਿਪਾ ਜੇ ਕਰੈ ॥
संत क्रिपाल क्रिपा जे करै ॥

किन्तु यदि दयालुः साधुः स्वस्य कृपां दर्शयति,

ਨਾਨਕ ਸੰਤਸੰਗਿ ਨਿੰਦਕੁ ਭੀ ਤਰੈ ॥੧॥
नानक संतसंगि निंदकु भी तरै ॥१॥

हे नानक, सन्तसङ्घे, निन्दकः अद्यापि तारितः भवेत्। ||१||

ਸੰਤ ਕੇ ਦੂਖਨ ਤੇ ਮੁਖੁ ਭਵੈ ॥
संत के दूखन ते मुखु भवै ॥

सन्तानाम् निन्दां कुर्वन् कुटिलमुखः दुःसन्तुष्टः भवति।

ਸੰਤਨ ਕੈ ਦੂਖਨਿ ਕਾਗ ਜਿਉ ਲਵੈ ॥
संतन कै दूखनि काग जिउ लवै ॥

सन्तानाम् निन्दां कुर्वन् काकः इव क्रन्दति।

ਸੰਤਨ ਕੈ ਦੂਖਨਿ ਸਰਪ ਜੋਨਿ ਪਾਇ ॥
संतन कै दूखनि सरप जोनि पाइ ॥

सन्तानाम् निन्दां कृत्वा सर्पवत् पुनर्जन्म भवति।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਤ੍ਰਿਗਦ ਜੋਨਿ ਕਿਰਮਾਇ ॥
संत कै दूखनि त्रिगद जोनि किरमाइ ॥

सन्तानाम् निन्दां कुर्वन् पुनर्जन्म भवति विगलनकृमिः।

ਸੰਤਨ ਕੈ ਦੂਖਨਿ ਤ੍ਰਿਸਨਾ ਮਹਿ ਜਲੈ ॥
संतन कै दूखनि त्रिसना महि जलै ॥

सन्तान् निन्दन् कामाग्नौ दहति |

ਸੰਤ ਕੈ ਦੂਖਨਿ ਸਭੁ ਕੋ ਛਲੈ ॥
संत कै दूखनि सभु को छलै ॥

सन्तानाम् निन्दां कृत्वा सर्वान् वञ्चयितुं प्रयतते।

ਸੰਤ ਕੈ ਦੂਖਨਿ ਤੇਜੁ ਸਭੁ ਜਾਇ ॥
संत कै दूखनि तेजु सभु जाइ ॥

सन्तानाम् निन्दां कृत्वा सर्वः प्रभावः विलुप्तः भवति।