अभयारण्यं याचते स त्राता भवेत्।
सन्तानां निन्दां करोति नानक पुनर्जन्मः पुनः पुनः। ||१||
अष्टपदीः १.
सन्तानाम् निन्दां कृत्वा, कस्यचित् जीवनं ह्रस्वं भवति।
सन्तान् निन्दन् मृत्युदूतात् न पलायते |
सन्तानाम् निन्दां कृत्वा सर्वं सुखं विलुप्तं भवति।
सन्तानाम् निन्दां कृत्वा नरकं पतति।
सन्तानाम् निन्दां कृत्वा बुद्धिः दूषिता भवति।
सन्तानाम् निन्दां कृत्वा नष्टा यशः ।
सन्तेन शापितस्य न त्रातुं शक्यते।
सन्तानाम् निन्दां कृत्वा स्थानं दूषितं भवति।
किन्तु यदि दयालुः साधुः स्वस्य कृपां दर्शयति,
हे नानक, सन्तसङ्घे, निन्दकः अद्यापि तारितः भवेत्। ||१||
सन्तानाम् निन्दां कुर्वन् कुटिलमुखः दुःसन्तुष्टः भवति।
सन्तानाम् निन्दां कुर्वन् काकः इव क्रन्दति।
सन्तानाम् निन्दां कृत्वा सर्पवत् पुनर्जन्म भवति।
सन्तानाम् निन्दां कुर्वन् पुनर्जन्म भवति विगलनकृमिः।
सन्तान् निन्दन् कामाग्नौ दहति |
सन्तानाम् निन्दां कृत्वा सर्वान् वञ्चयितुं प्रयतते।
सन्तानाम् निन्दां कृत्वा सर्वः प्रभावः विलुप्तः भवति।