आसा की वार

(पुटः: 37)


ਆਪੇ ਭਾਂਡੇ ਸਾਜਿਅਨੁ ਆਪੇ ਪੂਰਣੁ ਦੇਇ ॥
आपे भांडे साजिअनु आपे पूरणु देइ ॥

स एव शरीरस्य पात्रं पूरयति स्वयम् ।

ਇਕਨੑੀ ਦੁਧੁ ਸਮਾਈਐ ਇਕਿ ਚੁਲੑੈ ਰਹਨਿੑ ਚੜੇ ॥
इकनी दुधु समाईऐ इकि चुलै रहनि चड़े ॥

केषुचित् क्षीरं पात्यते, अन्ये तु अग्नौ तिष्ठन्ति ।

ਇਕਿ ਨਿਹਾਲੀ ਪੈ ਸਵਨਿੑ ਇਕਿ ਉਪਰਿ ਰਹਨਿ ਖੜੇ ॥
इकि निहाली पै सवनि इकि उपरि रहनि खड़े ॥

मृदुशयनेषु शयनं कृत्वा केचन प्रहृताः भवन्ति ।

ਤਿਨੑਾ ਸਵਾਰੇ ਨਾਨਕਾ ਜਿਨੑ ਕਉ ਨਦਰਿ ਕਰੇ ॥੧॥
तिना सवारे नानका जिन कउ नदरि करे ॥१॥

शोभते तान् नानक येषु प्रसादकटाक्षं निक्षिपति। ||१||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਆਪੇ ਸਾਜੇ ਕਰੇ ਆਪਿ ਜਾਈ ਭਿ ਰਖੈ ਆਪਿ ॥
आपे साजे करे आपि जाई भि रखै आपि ॥

सः एव जगत् सृजति, स्वरूपं च करोति, सः स्वयमेव तत् क्रमेण धारयति।

ਤਿਸੁ ਵਿਚਿ ਜੰਤ ਉਪਾਇ ਕੈ ਦੇਖੈ ਥਾਪਿ ਉਥਾਪਿ ॥
तिसु विचि जंत उपाइ कै देखै थापि उथापि ॥

तदन्तर्गतं भूतानि सृष्ट्वा तेषां जन्ममृत्युं पश्यति।

ਕਿਸ ਨੋ ਕਹੀਐ ਨਾਨਕਾ ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ॥੨॥
किस नो कहीऐ नानका सभु किछु आपे आपि ॥२॥

कस्मै नानक ब्रूयाम यदा स्वयं सर्व्वकम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਵਡੇ ਕੀਆ ਵਡਿਆਈਆ ਕਿਛੁ ਕਹਣਾ ਕਹਣੁ ਨ ਜਾਇ ॥
वडे कीआ वडिआईआ किछु कहणा कहणु न जाइ ॥

महाेश्वरस्य माहात्म्यस्य वर्णनं कर्तुं न शक्यते ।

ਸੋ ਕਰਤਾ ਕਾਦਰ ਕਰੀਮੁ ਦੇ ਜੀਆ ਰਿਜਕੁ ਸੰਬਾਹਿ ॥
सो करता कादर करीमु दे जीआ रिजकु संबाहि ॥

स एव प्रजापतिः सर्वशक्तिमान् परोपकारी च; सर्वभूतेभ्यः पोषणं ददाति।

ਸਾਈ ਕਾਰ ਕਮਾਵਣੀ ਧੁਰਿ ਛੋਡੀ ਤਿੰਨੈ ਪਾਇ ॥
साई कार कमावणी धुरि छोडी तिंनै पाइ ॥

तत्कार्यं मर्त्यः प्रारभ्य एव पूर्वनियतं करोति ।

ਨਾਨਕ ਏਕੀ ਬਾਹਰੀ ਹੋਰ ਦੂਜੀ ਨਾਹੀ ਜਾਇ ॥
नानक एकी बाहरी होर दूजी नाही जाइ ॥

एकेश्वरव्यतिरिक्तं नानक स्थानं न विद्यते सर्वथा ।

ਸੋ ਕਰੇ ਜਿ ਤਿਸੈ ਰਜਾਇ ॥੨੪॥੧॥ ਸੁਧੁ
सो करे जि तिसै रजाइ ॥२४॥१॥ सुधु

यत् इच्छति तत् करोति। ||२४||१|| सुध||