स एव शरीरस्य पात्रं पूरयति स्वयम् ।
केषुचित् क्षीरं पात्यते, अन्ये तु अग्नौ तिष्ठन्ति ।
मृदुशयनेषु शयनं कृत्वा केचन प्रहृताः भवन्ति ।
शोभते तान् नानक येषु प्रसादकटाक्षं निक्षिपति। ||१||
द्वितीयः मेहलः : १.
सः एव जगत् सृजति, स्वरूपं च करोति, सः स्वयमेव तत् क्रमेण धारयति।
तदन्तर्गतं भूतानि सृष्ट्वा तेषां जन्ममृत्युं पश्यति।
कस्मै नानक ब्रूयाम यदा स्वयं सर्व्वकम्। ||२||
पौरी : १.
महाेश्वरस्य माहात्म्यस्य वर्णनं कर्तुं न शक्यते ।
स एव प्रजापतिः सर्वशक्तिमान् परोपकारी च; सर्वभूतेभ्यः पोषणं ददाति।
तत्कार्यं मर्त्यः प्रारभ्य एव पूर्वनियतं करोति ।
एकेश्वरव्यतिरिक्तं नानक स्थानं न विद्यते सर्वथा ।
यत् इच्छति तत् करोति। ||२४||१|| सुध||