आसा की वार

(पुटः: 1)


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਸਾ ਮਹਲਾ ੪ ਛੰਤ ਘਰੁ ੪ ॥
आसा महला ४ छंत घरु ४ ॥

आसा, चतुर्थ मेहल, छंट, चतुर्थ गृह : १.

ਹਰਿ ਅੰਮ੍ਰਿਤ ਭਿੰਨੇ ਲੋਇਣਾ ਮਨੁ ਪ੍ਰੇਮਿ ਰਤੰਨਾ ਰਾਮ ਰਾਜੇ ॥
हरि अंम्रित भिंने लोइणा मनु प्रेमि रतंना राम राजे ॥

अमृतार्द्राक्षौ मे तस्य प्रेम्णा युक्तं मनः राजन् ।

ਮਨੁ ਰਾਮਿ ਕਸਵਟੀ ਲਾਇਆ ਕੰਚਨੁ ਸੋਵਿੰਨਾ ॥
मनु रामि कसवटी लाइआ कंचनु सोविंना ॥

भगवता मम मनसि स्वस्य स्पर्शशिला प्रयोजयित्वा शतप्रतिशतं सुवर्णं प्राप्य ।

ਗੁਰਮੁਖਿ ਰੰਗਿ ਚਲੂਲਿਆ ਮੇਰਾ ਮਨੁ ਤਨੋ ਭਿੰਨਾ ॥
गुरमुखि रंगि चलूलिआ मेरा मनु तनो भिंना ॥

गुरमुखत्वेन अहं पोपस्य गहने रक्ते रञ्जितः अस्मि, मम मनः शरीरं च तस्य प्रेम्णा सिक्तम् अस्ति।

ਜਨੁ ਨਾਨਕੁ ਮੁਸਕਿ ਝਕੋਲਿਆ ਸਭੁ ਜਨਮੁ ਧਨੁ ਧੰਨਾ ॥੧॥
जनु नानकु मुसकि झकोलिआ सभु जनमु धनु धंना ॥१॥

सेवकः नानकः स्वगन्धेन सिक्तः अस्ति; धन्यः, धन्यः तस्य सम्पूर्णं जीवनम्। ||१||

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਵਾਰ ਸਲੋਕਾ ਨਾਲਿ ਸਲੋਕ ਭੀ ਮਹਲੇ ਪਹਿਲੇ ਕੇ ਲਿਖੇ ਟੁੰਡੇ ਅਸ ਰਾਜੈ ਕੀ ਧੁਨੀ ॥
वार सलोका नालि सलोक भी महले पहिले के लिखे टुंडे अस राजै की धुनी ॥

Vaar With Saloks, And Saloks Written By The First Mehl. 'तुण्डा-अस्राजा' की धुन पर गाना:

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਬਲਿਹਾਰੀ ਗੁਰ ਆਪਣੇ ਦਿਉਹਾੜੀ ਸਦ ਵਾਰ ॥
बलिहारी गुर आपणे दिउहाड़ी सद वार ॥

शतवारं दिने, अहं मम गुरवे यज्ञः;

ਜਿਨਿ ਮਾਣਸ ਤੇ ਦੇਵਤੇ ਕੀਏ ਕਰਤ ਨ ਲਾਗੀ ਵਾਰ ॥੧॥
जिनि माणस ते देवते कीए करत न लागी वार ॥१॥

सः मनुष्येभ्यः स्वर्गदूतान् कृतवान्, अविलम्बम्। ||१||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਜੇ ਸਉ ਚੰਦਾ ਉਗਵਹਿ ਸੂਰਜ ਚੜਹਿ ਹਜਾਰ ॥
जे सउ चंदा उगवहि सूरज चड़हि हजार ॥

यदि शतं चन्द्रोदयः, सूर्यसहस्रं च प्रादुर्भवेत् ।

ਏਤੇ ਚਾਨਣ ਹੋਦਿਆਂ ਗੁਰ ਬਿਨੁ ਘੋਰ ਅੰਧਾਰ ॥੨॥
एते चानण होदिआं गुर बिनु घोर अंधार ॥२॥

एतादृशेन प्रकाशेन अपि गुरुं विना अद्यापि अन्धकारः स्यात्। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਨਕ ਗੁਰੂ ਨ ਚੇਤਨੀ ਮਨਿ ਆਪਣੈ ਸੁਚੇਤ ॥
नानक गुरू न चेतनी मनि आपणै सुचेत ॥

ये गुरुं न चिन्तयन्ति, ये च चतुराः मन्यन्ते, ते नानक।

ਛੁਟੇ ਤਿਲ ਬੂਆੜ ਜਿਉ ਸੁੰਞੇ ਅੰਦਰਿ ਖੇਤ ॥
छुटे तिल बूआड़ जिउ सुंञे अंदरि खेत ॥

क्षेत्रे परित्यक्तं त्यक्ष्यति विकीर्णतिलवत्।

ਖੇਤੈ ਅੰਦਰਿ ਛੁਟਿਆ ਕਹੁ ਨਾਨਕ ਸਉ ਨਾਹ ॥
खेतै अंदरि छुटिआ कहु नानक सउ नाह ॥

क्षेत्रे परित्यक्ताः इति नानकः प्रीतिं कर्तुं शतं स्वामिनः।

ਫਲੀਅਹਿ ਫੁਲੀਅਹਿ ਬਪੁੜੇ ਭੀ ਤਨ ਵਿਚਿ ਸੁਆਹ ॥੩॥
फलीअहि फुलीअहि बपुड़े भी तन विचि सुआह ॥३॥

कृपणाः फलं पुष्पं च कुर्वन्ति, किन्तु तेषां शरीरान्तर्गतं भस्मपूरिताः भवन्ति । ||३||