आसा की वार

(पुटः: 2)


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੀਨੑੈ ਆਪੁ ਸਾਜਿਓ ਆਪੀਨੑੈ ਰਚਿਓ ਨਾਉ ॥
आपीनै आपु साजिओ आपीनै रचिओ नाउ ॥

सः एव स्वयमेव सृष्टवान्; सः एव स्वनामधारितः ।

ਦੁਯੀ ਕੁਦਰਤਿ ਸਾਜੀਐ ਕਰਿ ਆਸਣੁ ਡਿਠੋ ਚਾਉ ॥
दुयी कुदरति साजीऐ करि आसणु डिठो चाउ ॥

द्वितीयं, सः सृष्टेः स्वरूपं कृतवान्; सृष्टेः अन्तः उपविष्टः, सः तं हर्षेण पश्यति।

ਦਾਤਾ ਕਰਤਾ ਆਪਿ ਤੂੰ ਤੁਸਿ ਦੇਵਹਿ ਕਰਹਿ ਪਸਾਉ ॥
दाता करता आपि तूं तुसि देवहि करहि पसाउ ॥

त्वमेव दाता प्रजापतिः च; प्रीत्या त्वं दयां ददासि ।

ਤੂੰ ਜਾਣੋਈ ਸਭਸੈ ਦੇ ਲੈਸਹਿ ਜਿੰਦੁ ਕਵਾਉ ॥
तूं जाणोई सभसै दे लैसहि जिंदु कवाउ ॥

त्वं सर्वेषां ज्ञाता असि; त्वं जीवनं ददासि, पुनः वचनेन हरसि।

ਕਰਿ ਆਸਣੁ ਡਿਠੋ ਚਾਉ ॥੧॥
करि आसणु डिठो चाउ ॥१॥

सृष्टेः अन्तः उपविष्टः पश्यसि हर्षेण । ||१||

ਹਰਿ ਪ੍ਰੇਮ ਬਾਣੀ ਮਨੁ ਮਾਰਿਆ ਅਣੀਆਲੇ ਅਣੀਆ ਰਾਮ ਰਾਜੇ ॥
हरि प्रेम बाणी मनु मारिआ अणीआले अणीआ राम राजे ॥

भगवत्प्रेमस्य बनिः नुकीलः बाणः, यः मम मनः विदारितः, भगवन् राजन्।

ਜਿਸੁ ਲਾਗੀ ਪੀਰ ਪਿਰੰਮ ਕੀ ਸੋ ਜਾਣੈ ਜਰੀਆ ॥
जिसु लागी पीर पिरंम की सो जाणै जरीआ ॥

ये अस्य प्रेमस्य दुःखं अनुभवन्ति, ते एव तत् सहितुं जानन्ति।

ਜੀਵਨ ਮੁਕਤਿ ਸੋ ਆਖੀਐ ਮਰਿ ਜੀਵੈ ਮਰੀਆ ॥
जीवन मुकति सो आखीऐ मरि जीवै मरीआ ॥

ये म्रियन्ते, जीविते च मृताः तिष्ठन्ति, ते जीवन् मुक्ताः जीवन् मुक्ताः इति उच्यन्ते।

ਜਨ ਨਾਨਕ ਸਤਿਗੁਰੁ ਮੇਲਿ ਹਰਿ ਜਗੁ ਦੁਤਰੁ ਤਰੀਆ ॥੨॥
जन नानक सतिगुरु मेलि हरि जगु दुतरु तरीआ ॥२॥

सेवकं नानकं सच्चिगुरुणा सह संयोजय भगवन्, येन सः भयंकरं लोकाब्धिं लङ्घयेत्। ||२||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਚੇ ਤੇਰੇ ਖੰਡ ਸਚੇ ਬ੍ਰਹਮੰਡ ॥
सचे तेरे खंड सचे ब्रहमंड ॥

सत्यानि तव लोकाः सत्यानि तव सौरमण्डलानि।

ਸਚੇ ਤੇਰੇ ਲੋਅ ਸਚੇ ਆਕਾਰ ॥
सचे तेरे लोअ सचे आकार ॥

सत्यानि तव क्षेत्राणि सत्यानि तव सृष्टिः।

ਸਚੇ ਤੇਰੇ ਕਰਣੇ ਸਰਬ ਬੀਚਾਰ ॥
सचे तेरे करणे सरब बीचार ॥

सत्यानि कर्माणि तव सर्वविचाराः ।

ਸਚਾ ਤੇਰਾ ਅਮਰੁ ਸਚਾ ਦੀਬਾਣੁ ॥
सचा तेरा अमरु सचा दीबाणु ॥

सत्यं भवतः आज्ञा, सत्यं च भवतः न्यायालयः।

ਸਚਾ ਤੇਰਾ ਹੁਕਮੁ ਸਚਾ ਫੁਰਮਾਣੁ ॥
सचा तेरा हुकमु सचा फुरमाणु ॥

सत्यं तव इच्छायाः आज्ञा सत्यं भवतः आदेशः।

ਸਚਾ ਤੇਰਾ ਕਰਮੁ ਸਚਾ ਨੀਸਾਣੁ ॥
सचा तेरा करमु सचा नीसाणु ॥

सत्यं तव दया, सत्यं तव चिह्नम्।

ਸਚੇ ਤੁਧੁ ਆਖਹਿ ਲਖ ਕਰੋੜਿ ॥
सचे तुधु आखहि लख करोड़ि ॥

शतसहस्राणि कोटिजनाः भवन्तं सत्यं वदन्ति।

ਸਚੈ ਸਭਿ ਤਾਣਿ ਸਚੈ ਸਭਿ ਜੋਰਿ ॥
सचै सभि ताणि सचै सभि जोरि ॥

सत्ये भगवते सर्वशक्तिः, सत्येश्वरे सर्वशक्तिः।

ਸਚੀ ਤੇਰੀ ਸਿਫਤਿ ਸਚੀ ਸਾਲਾਹ ॥
सची तेरी सिफति सची सालाह ॥

सत्यं तव स्तुतिः सत्यं तव आराधनम्।