आसा की वार

(पुटः: 3)


ਸਚੀ ਤੇਰੀ ਕੁਦਰਤਿ ਸਚੇ ਪਾਤਿਸਾਹ ॥
सची तेरी कुदरति सचे पातिसाह ॥

सत्यं तव विभुं सृष्टिशक्तिः सच्चे नृप |

ਨਾਨਕ ਸਚੁ ਧਿਆਇਨਿ ਸਚੁ ॥
नानक सचु धिआइनि सचु ॥

सत्यं ध्यायन्ति ये नानक ।

ਜੋ ਮਰਿ ਜੰਮੇ ਸੁ ਕਚੁ ਨਿਕਚੁ ॥੧॥
जो मरि जंमे सु कचु निकचु ॥१॥

जन्ममृत्युवश्याः ते सर्वथा मिथ्या भवन्ति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਵਡੀ ਵਡਿਆਈ ਜਾ ਵਡਾ ਨਾਉ ॥
वडी वडिआई जा वडा नाउ ॥

महत् तस्य माहात्म्यं नाम यथा महत्।

ਵਡੀ ਵਡਿਆਈ ਜਾ ਸਚੁ ਨਿਆਉ ॥
वडी वडिआई जा सचु निआउ ॥

महत् तस्य माहात्म्यं यथा सत्यं तस्य न्यायः।

ਵਡੀ ਵਡਿਆਈ ਜਾ ਨਿਹਚਲ ਥਾਉ ॥
वडी वडिआई जा निहचल थाउ ॥

महत् तस्य माहात्म्यम्, यथा तस्य सिंहासनं स्थायिम्।

ਵਡੀ ਵਡਿਆਈ ਜਾਣੈ ਆਲਾਉ ॥
वडी वडिआई जाणै आलाउ ॥

महत् तस्य माहात्म्यं यथा सः अस्माकं वाक्यानि जानाति।

ਵਡੀ ਵਡਿਆਈ ਬੁਝੈ ਸਭਿ ਭਾਉ ॥
वडी वडिआई बुझै सभि भाउ ॥

महत् तस्य माहात्म्यं यथा सः अस्माकं सर्वान् स्नेहान् अवगच्छति।

ਵਡੀ ਵਡਿਆਈ ਜਾ ਪੁਛਿ ਨ ਦਾਤਿ ॥
वडी वडिआई जा पुछि न दाति ॥

महत् तस्य माहात्म्यम्, यथा सः अप्रार्थितः ददाति।

ਵਡੀ ਵਡਿਆਈ ਜਾ ਆਪੇ ਆਪਿ ॥
वडी वडिआई जा आपे आपि ॥

महत् तस्य माहात्म्यम्, यथा सः स्वयं सर्वात्मकः।

ਨਾਨਕ ਕਾਰ ਨ ਕਥਨੀ ਜਾਇ ॥
नानक कार न कथनी जाइ ॥

नानक तस्य कर्माणि वर्णयितुं न शक्यन्ते ।

ਕੀਤਾ ਕਰਣਾ ਸਰਬ ਰਜਾਇ ॥੨॥
कीता करणा सरब रजाइ ॥२॥

यत्कृतं, करिष्यति वा तत् सर्वं स्वेच्छया। ||२||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਇਹੁ ਜਗੁ ਸਚੈ ਕੀ ਹੈ ਕੋਠੜੀ ਸਚੇ ਕਾ ਵਿਚਿ ਵਾਸੁ ॥
इहु जगु सचै की है कोठड़ी सचे का विचि वासु ॥

अयं संसारः सच्चिदानन्दस्य कक्षः; तस्य अन्तः सत्येश्वरस्य निवासः अस्ति।

ਇਕਨੑਾ ਹੁਕਮਿ ਸਮਾਇ ਲਏ ਇਕਨੑਾ ਹੁਕਮੇ ਕਰੇ ਵਿਣਾਸੁ ॥
इकना हुकमि समाइ लए इकना हुकमे करे विणासु ॥

तस्य आज्ञया केचिद् तस्मिन् विलीयते, केचिच्च तस्य आज्ञया नश्यन्ति।

ਇਕਨੑਾ ਭਾਣੈ ਕਢਿ ਲਏ ਇਕਨੑਾ ਮਾਇਆ ਵਿਚਿ ਨਿਵਾਸੁ ॥
इकना भाणै कढि लए इकना माइआ विचि निवासु ॥

केचन तस्य इच्छाप्रीत्या मायाद् उत्थापिताः, अन्ये तु तदन्तर्गतं वसन्ति।

ਏਵ ਭਿ ਆਖਿ ਨ ਜਾਪਈ ਜਿ ਕਿਸੈ ਆਣੇ ਰਾਸਿ ॥
एव भि आखि न जापई जि किसै आणे रासि ॥

कस्य उद्धारः भविष्यति इति कोऽपि वक्तुं न शक्नोति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਜਾਣੀਐ ਜਾ ਕਉ ਆਪਿ ਕਰੇ ਪਰਗਾਸੁ ॥੩॥
नानक गुरमुखि जाणीऐ जा कउ आपि करे परगासु ॥३॥

गुर्मुख इति ख्यातः नानक यस्मै भगवान् स्वं प्रकाशयति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.