सत्यं तव विभुं सृष्टिशक्तिः सच्चे नृप |
सत्यं ध्यायन्ति ये नानक ।
जन्ममृत्युवश्याः ते सर्वथा मिथ्या भवन्ति। ||१||
प्रथमः मेहलः : १.
महत् तस्य माहात्म्यं नाम यथा महत्।
महत् तस्य माहात्म्यं यथा सत्यं तस्य न्यायः।
महत् तस्य माहात्म्यम्, यथा तस्य सिंहासनं स्थायिम्।
महत् तस्य माहात्म्यं यथा सः अस्माकं वाक्यानि जानाति।
महत् तस्य माहात्म्यं यथा सः अस्माकं सर्वान् स्नेहान् अवगच्छति।
महत् तस्य माहात्म्यम्, यथा सः अप्रार्थितः ददाति।
महत् तस्य माहात्म्यम्, यथा सः स्वयं सर्वात्मकः।
नानक तस्य कर्माणि वर्णयितुं न शक्यन्ते ।
यत्कृतं, करिष्यति वा तत् सर्वं स्वेच्छया। ||२||
द्वितीयः मेहलः : १.
अयं संसारः सच्चिदानन्दस्य कक्षः; तस्य अन्तः सत्येश्वरस्य निवासः अस्ति।
तस्य आज्ञया केचिद् तस्मिन् विलीयते, केचिच्च तस्य आज्ञया नश्यन्ति।
केचन तस्य इच्छाप्रीत्या मायाद् उत्थापिताः, अन्ये तु तदन्तर्गतं वसन्ति।
कस्य उद्धारः भविष्यति इति कोऽपि वक्तुं न शक्नोति।
गुर्मुख इति ख्यातः नानक यस्मै भगवान् स्वं प्रकाशयति। ||३||
पौरी : १.