आसा की वार

(पुटः: 4)


ਨਾਨਕ ਜੀਅ ਉਪਾਇ ਕੈ ਲਿਖਿ ਨਾਵੈ ਧਰਮੁ ਬਹਾਲਿਆ ॥
नानक जीअ उपाइ कै लिखि नावै धरमु बहालिआ ॥

हे नानक प्राणान् सृष्ट्वा तेषां लेखान् पठितुं अभिलेखयितुं च धर्मन्यायाधीशं भगवता स्थापितवान्।

ਓਥੈ ਸਚੇ ਹੀ ਸਚਿ ਨਿਬੜੈ ਚੁਣਿ ਵਖਿ ਕਢੇ ਜਜਮਾਲਿਆ ॥
ओथै सचे ही सचि निबड़ै चुणि वखि कढे जजमालिआ ॥

तत्र सत्यमेव सत्यं न्याय्यते; पापिनः उद्धृत्य विरक्ताः भवन्ति।

ਥਾਉ ਨ ਪਾਇਨਿ ਕੂੜਿਆਰ ਮੁਹ ਕਾਲੑੈ ਦੋਜਕਿ ਚਾਲਿਆ ॥
थाउ न पाइनि कूड़िआर मुह कालै दोजकि चालिआ ॥

मिथ्यास्तत्र स्थानं न लभन्ते, कृष्णमुखाः नरकं गच्छन्ति।

ਤੇਰੈ ਨਾਇ ਰਤੇ ਸੇ ਜਿਣਿ ਗਏ ਹਾਰਿ ਗਏ ਸਿ ਠਗਣ ਵਾਲਿਆ ॥
तेरै नाइ रते से जिणि गए हारि गए सि ठगण वालिआ ॥

ये तव नाम्ना ओतप्रोताः विजयन्ते, वञ्चकाः तु हानिम् ।

ਲਿਖਿ ਨਾਵੈ ਧਰਮੁ ਬਹਾਲਿਆ ॥੨॥
लिखि नावै धरमु बहालिआ ॥२॥

भगवता धर्मस्य धर्मन्यायाधीशं लेखानां पठनार्थं अभिलेखनार्थं च स्थापितं। ||२||

ਹਮ ਮੂਰਖ ਮੁਗਧ ਸਰਣਾਗਤੀ ਮਿਲੁ ਗੋਵਿੰਦ ਰੰਗਾ ਰਾਮ ਰਾਜੇ ॥
हम मूरख मुगध सरणागती मिलु गोविंद रंगा राम राजे ॥

अहं मूर्खः अज्ञानी च अस्मि, परन्तु अहं तस्य अभयारण्यम् अगच्छम्; विश्वेश्वरस्य प्रेम्णः प्रलीयायहं नृप |

ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਪਾਇਆ ਹਰਿ ਭਗਤਿ ਇਕ ਮੰਗਾ ॥
गुरि पूरै हरि पाइआ हरि भगति इक मंगा ॥

सिद्धगुरुद्वारा भगवतः प्राप्तः, भगवतः भक्तिस्य एकं आशीर्वादं याचयामि।

ਮੇਰਾ ਮਨੁ ਤਨੁ ਸਬਦਿ ਵਿਗਾਸਿਆ ਜਪਿ ਅਨਤ ਤਰੰਗਾ ॥
मेरा मनु तनु सबदि विगासिआ जपि अनत तरंगा ॥

मम मनः शरीरं च शबादस्य वचनस्य माध्यमेन प्रफुल्लितं भवति; अनन्ततरङ्गेश्वरं ध्यायामि।

ਮਿਲਿ ਸੰਤ ਜਨਾ ਹਰਿ ਪਾਇਆ ਨਾਨਕ ਸਤਸੰਗਾ ॥੩॥
मिलि संत जना हरि पाइआ नानक सतसंगा ॥३॥

विनयशीलसन्तैः सह मिलित्वा नानकः भगवन्तं प्राप्नोति, सत्संगते, सच्चिदानन्दसङ्घे। ||३||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਵਿਸਮਾਦੁ ਨਾਦ ਵਿਸਮਾਦੁ ਵੇਦ ॥
विसमादु नाद विसमादु वेद ॥

आश्चर्यं नादस्य ध्वनिप्रवाहः, अद्भुतं वेदज्ञानम्।

ਵਿਸਮਾਦੁ ਜੀਅ ਵਿਸਮਾਦੁ ਭੇਦ ॥
विसमादु जीअ विसमादु भेद ॥

आश्चर्यं भूतानि अद्भुतानि जातिः।

ਵਿਸਮਾਦੁ ਰੂਪ ਵਿਸਮਾਦੁ ਰੰਗ ॥
विसमादु रूप विसमादु रंग ॥

अद्भुतानि रूपाणि, अद्भुतानि वर्णाः।

ਵਿਸਮਾਦੁ ਨਾਗੇ ਫਿਰਹਿ ਜੰਤ ॥
विसमादु नागे फिरहि जंत ॥

आश्चर्यं भूतानि नग्नाः परिभ्रमन्ति।

ਵਿਸਮਾਦੁ ਪਉਣੁ ਵਿਸਮਾਦੁ ਪਾਣੀ ॥
विसमादु पउणु विसमादु पाणी ॥

आश्चर्यं वायुः, आश्चर्यं जलम्।

ਵਿਸਮਾਦੁ ਅਗਨੀ ਖੇਡਹਿ ਵਿਡਾਣੀ ॥
विसमादु अगनी खेडहि विडाणी ॥

आश्चर्यं अग्निः, यः आश्चर्यं करोति।

ਵਿਸਮਾਦੁ ਧਰਤੀ ਵਿਸਮਾਦੁ ਖਾਣੀ ॥
विसमादु धरती विसमादु खाणी ॥

आश्चर्यं पृथिवी, आश्चर्यं सृष्टिस्रोताः |

ਵਿਸਮਾਦੁ ਸਾਦਿ ਲਗਹਿ ਪਰਾਣੀ ॥
विसमादु सादि लगहि पराणी ॥

अद्भुताः रसाः येषु मर्त्याः सक्ताः सन्ति।

ਵਿਸਮਾਦੁ ਸੰਜੋਗੁ ਵਿਸਮਾਦੁ ਵਿਜੋਗੁ ॥
विसमादु संजोगु विसमादु विजोगु ॥

आश्चर्यं संयोगं विरहश्चाद्भुतम् |

ਵਿਸਮਾਦੁ ਭੁਖ ਵਿਸਮਾਦੁ ਭੋਗੁ ॥
विसमादु भुख विसमादु भोगु ॥

आश्चर्यं क्षुधा अद्भुतं तुष्टिः।