आसा की वार

(पुटः: 5)


ਵਿਸਮਾਦੁ ਸਿਫਤਿ ਵਿਸਮਾਦੁ ਸਾਲਾਹ ॥
विसमादु सिफति विसमादु सालाह ॥

आश्चर्यं तस्य स्तुतिः आश्चर्यं तस्य आराधनम्।

ਵਿਸਮਾਦੁ ਉਝੜ ਵਿਸਮਾਦੁ ਰਾਹ ॥
विसमादु उझड़ विसमादु राह ॥

आश्चर्यं प्रान्तरं, अद्भुतं मार्गः।

ਵਿਸਮਾਦੁ ਨੇੜੈ ਵਿਸਮਾਦੁ ਦੂਰਿ ॥
विसमादु नेड़ै विसमादु दूरि ॥

आश्चर्यं सामीप्यम्, अद्भुतं दूरम्।

ਵਿਸਮਾਦੁ ਦੇਖੈ ਹਾਜਰਾ ਹਜੂਰਿ ॥
विसमादु देखै हाजरा हजूरि ॥

कथं अद्भुतं भगवन्तं दर्शनं नित्यं अत्र स्थितम्।

ਵੇਖਿ ਵਿਡਾਣੁ ਰਹਿਆ ਵਿਸਮਾਦੁ ॥
वेखि विडाणु रहिआ विसमादु ॥

तस्य आश्चर्यं दृष्ट्वा अहं आश्चर्यचकितः अस्मि।

ਨਾਨਕ ਬੁਝਣੁ ਪੂਰੈ ਭਾਗਿ ॥੧॥
नानक बुझणु पूरै भागि ॥१॥

ये चैतदवज्ञाय ये नानक ते सम्यग् दैवं धन्याः । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਕੁਦਰਤਿ ਦਿਸੈ ਕੁਦਰਤਿ ਸੁਣੀਐ ਕੁਦਰਤਿ ਭਉ ਸੁਖ ਸਾਰੁ ॥
कुदरति दिसै कुदरति सुणीऐ कुदरति भउ सुख सारु ॥

तस्य सामर्थ्या वयं पश्यामः, तस्य सामर्थ्येन शृणोमः; तस्य सामर्थ्येन अस्माकं भयं भवति, सुखस्य च सारः।

ਕੁਦਰਤਿ ਪਾਤਾਲੀ ਆਕਾਸੀ ਕੁਦਰਤਿ ਸਰਬ ਆਕਾਰੁ ॥
कुदरति पाताली आकासी कुदरति सरब आकारु ॥

तस्य सामर्थ्या पाताललोकाः विद्यन्ते, आकाशी ईथराः च; तस्य सामर्थ्येन समग्रसृष्टिः विद्यते।

ਕੁਦਰਤਿ ਵੇਦ ਪੁਰਾਣ ਕਤੇਬਾ ਕੁਦਰਤਿ ਸਰਬ ਵੀਚਾਰੁ ॥
कुदरति वेद पुराण कतेबा कुदरति सरब वीचारु ॥

तस्य सामर्थ्येन वेदाः पुराणाः च विद्यन्ते, यहूदी-ईसाई-इस्लामिक-धर्मयोः पवित्रशास्त्राणि च विद्यन्ते । तस्य सामर्थ्येन सर्वे विचाराः विद्यन्ते।

ਕੁਦਰਤਿ ਖਾਣਾ ਪੀਣਾ ਪੈਨੑਣੁ ਕੁਦਰਤਿ ਸਰਬ ਪਿਆਰੁ ॥
कुदरति खाणा पीणा पैनणु कुदरति सरब पिआरु ॥

तस्य सामर्थ्या वयं खादामः, पिबामः, वेषं च धारयामः; तस्य सामर्थ्येन सर्वं प्रेम विद्यते।

ਕੁਦਰਤਿ ਜਾਤੀ ਜਿਨਸੀ ਰੰਗੀ ਕੁਦਰਤਿ ਜੀਅ ਜਹਾਨ ॥
कुदरति जाती जिनसी रंगी कुदरति जीअ जहान ॥

- तस्य सामर्थ्या सर्वविधवर्णजातयः आगच्छन्ति; तस्य सामर्थ्येन जगतः जीवाः विद्यन्ते।

ਕੁਦਰਤਿ ਨੇਕੀਆ ਕੁਦਰਤਿ ਬਦੀਆ ਕੁਦਰਤਿ ਮਾਨੁ ਅਭਿਮਾਨੁ ॥
कुदरति नेकीआ कुदरति बदीआ कुदरति मानु अभिमानु ॥

तस्य सामर्थ्या गुणाः विद्यन्ते, तस्य सामर्थ्येन दुष्टाः विद्यन्ते। तस्य सामर्थ्येन मानः अपमानः च आगच्छति।

ਕੁਦਰਤਿ ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਕੁਦਰਤਿ ਧਰਤੀ ਖਾਕੁ ॥
कुदरति पउणु पाणी बैसंतरु कुदरति धरती खाकु ॥

तस्य सामर्थ्येन वायुः, जलं, अग्निः च विद्यते; तस्य सामर्थ्या पृथिवी रजः च विद्यते।

ਸਭ ਤੇਰੀ ਕੁਦਰਤਿ ਤੂੰ ਕਾਦਿਰੁ ਕਰਤਾ ਪਾਕੀ ਨਾਈ ਪਾਕੁ ॥
सभ तेरी कुदरति तूं कादिरु करता पाकी नाई पाकु ॥

सर्वं तव सामर्थ्ये भगवन्; त्वं सर्वशक्तिमान् प्रजापतिः असि। तव नाम पवित्रस्य पवित्रतमम् अस्ति।

ਨਾਨਕ ਹੁਕਮੈ ਅੰਦਰਿ ਵੇਖੈ ਵਰਤੈ ਤਾਕੋ ਤਾਕੁ ॥੨॥
नानक हुकमै अंदरि वेखै वरतै ताको ताकु ॥२॥

हे नानक, स्वेच्छा आज्ञाद्वारा सृष्टिं पश्यति व्याप्तं च करोति; सः सर्वथा अप्रतिमः अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੀਨੑੈ ਭੋਗ ਭੋਗਿ ਕੈ ਹੋਇ ਭਸਮੜਿ ਭਉਰੁ ਸਿਧਾਇਆ ॥
आपीनै भोग भोगि कै होइ भसमड़ि भउरु सिधाइआ ॥

तस्य भोगान् भुक्त्वा भस्मराशिं क्षीणं भवति, आत्मा च गच्छति ।

ਵਡਾ ਹੋਆ ਦੁਨੀਦਾਰੁ ਗਲਿ ਸੰਗਲੁ ਘਤਿ ਚਲਾਇਆ ॥
वडा होआ दुनीदारु गलि संगलु घति चलाइआ ॥

महान् भवेत्, परन्तु मृते सति तस्य कण्ठे शृङ्खला क्षिप्यते, सः च नयतः भवति ।

ਅਗੈ ਕਰਣੀ ਕੀਰਤਿ ਵਾਚੀਐ ਬਹਿ ਲੇਖਾ ਕਰਿ ਸਮਝਾਇਆ ॥
अगै करणी कीरति वाचीऐ बहि लेखा करि समझाइआ ॥

तत्र तस्य शुभाशुभकर्माणि संयुज्यन्ते; तत्र उपविश्य तस्य विवरणं पठ्यते।