आसा की वार

(पुटः: 6)


ਥਾਉ ਨ ਹੋਵੀ ਪਉਦੀਈ ਹੁਣਿ ਸੁਣੀਐ ਕਿਆ ਰੂਆਇਆ ॥
थाउ न होवी पउदीई हुणि सुणीऐ किआ रूआइआ ॥

सः प्रहतः, परन्तु न विश्रामस्थानं लभते, न च कश्चित् तस्य दुःखस्य क्रन्दनं शृणोति।

ਮਨਿ ਅੰਧੈ ਜਨਮੁ ਗਵਾਇਆ ॥੩॥
मनि अंधै जनमु गवाइआ ॥३॥

अन्धः स्वप्राणान् अपव्ययितवान्। ||३||

ਦੀਨ ਦਇਆਲ ਸੁਣਿ ਬੇਨਤੀ ਹਰਿ ਪ੍ਰਭ ਹਰਿ ਰਾਇਆ ਰਾਮ ਰਾਜੇ ॥
दीन दइआल सुणि बेनती हरि प्रभ हरि राइआ राम राजे ॥

नम्रेषु दयालुः शृणु मम प्रार्थनां भगवन्; त्वं मम स्वामी भगवन् राजन् |

ਹਉ ਮਾਗਉ ਸਰਣਿ ਹਰਿ ਨਾਮ ਕੀ ਹਰਿ ਹਰਿ ਮੁਖਿ ਪਾਇਆ ॥
हउ मागउ सरणि हरि नाम की हरि हरि मुखि पाइआ ॥

भगवतः नाम अभयारण्यं याचयामि हर, हर; कृपया, मम मुखं स्थापयतु।

ਭਗਤਿ ਵਛਲੁ ਹਰਿ ਬਿਰਦੁ ਹੈ ਹਰਿ ਲਾਜ ਰਖਾਇਆ ॥
भगति वछलु हरि बिरदु है हरि लाज रखाइआ ॥

भगवतः स्वभक्तानाम् प्रेम्णः स्वाभाविकः मार्गः अस्ति; हे भगवन् मम मानं रक्षतु !

ਜਨੁ ਨਾਨਕੁ ਸਰਣਾਗਤੀ ਹਰਿ ਨਾਮਿ ਤਰਾਇਆ ॥੪॥੮॥੧੫॥
जनु नानकु सरणागती हरि नामि तराइआ ॥४॥८॥१५॥

सेवकः नानकः स्वस्य अभयारण्यं प्रविष्टः, भगवतः नाम्ना तारितः च अस्ति। ||४||८||१५||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਭੈ ਵਿਚਿ ਪਵਣੁ ਵਹੈ ਸਦਵਾਉ ॥
भै विचि पवणु वहै सदवाउ ॥

ईश्वरभये वायुः वायुः च नित्यं प्रवहन्ति।

ਭੈ ਵਿਚਿ ਚਲਹਿ ਲਖ ਦਰੀਆਉ ॥
भै विचि चलहि लख दरीआउ ॥

ईश्वरभये सहस्राणि नद्यः प्रवहन्ति।

ਭੈ ਵਿਚਿ ਅਗਨਿ ਕਢੈ ਵੇਗਾਰਿ ॥
भै विचि अगनि कढै वेगारि ॥

ईश्वरभये अग्निः श्रमं कर्तुं बाध्यः भवति।

ਭੈ ਵਿਚਿ ਧਰਤੀ ਦਬੀ ਭਾਰਿ ॥
भै विचि धरती दबी भारि ॥

ईश्वरभये पृथिवी स्वभारेण मर्दिता भवति।

ਭੈ ਵਿਚਿ ਇੰਦੁ ਫਿਰੈ ਸਿਰ ਭਾਰਿ ॥
भै विचि इंदु फिरै सिर भारि ॥

ईश्वरभये मेघाः आकाशं पारं गच्छन्ति।

ਭੈ ਵਿਚਿ ਰਾਜਾ ਧਰਮ ਦੁਆਰੁ ॥
भै विचि राजा धरम दुआरु ॥

ईश्वरभयेन धर्मन्यायाधीशः तस्य द्वारे तिष्ठति।

ਭੈ ਵਿਚਿ ਸੂਰਜੁ ਭੈ ਵਿਚਿ ਚੰਦੁ ॥
भै विचि सूरजु भै विचि चंदु ॥

ईश्वरभये सूर्यः प्रकाशते, ईश्वरभये चन्द्रः प्रतिबिम्बयति।

ਕੋਹ ਕਰੋੜੀ ਚਲਤ ਨ ਅੰਤੁ ॥
कोह करोड़ी चलत न अंतु ॥

ते कोटिकोटिमाइलपर्यन्तं गच्छन्ति, अनन्तम्।

ਭੈ ਵਿਚਿ ਸਿਧ ਬੁਧ ਸੁਰ ਨਾਥ ॥
भै विचि सिध बुध सुर नाथ ॥

ईश्वरभये सिद्धाः विद्यन्ते, यथा बुद्धाः, देवाः, योगिनः च।

ਭੈ ਵਿਚਿ ਆਡਾਣੇ ਆਕਾਸ ॥
भै विचि आडाणे आकास ॥

ईश्वरभयस्य आकाशे आकाशे ईथराः प्रसारिताः सन्ति।

ਭੈ ਵਿਚਿ ਜੋਧ ਮਹਾਬਲ ਸੂਰ ॥
भै विचि जोध महाबल सूर ॥

ईश्वरभये योद्धाः, शक्तिशालिनः नायकाः च विद्यन्ते ।

ਭੈ ਵਿਚਿ ਆਵਹਿ ਜਾਵਹਿ ਪੂਰ ॥
भै विचि आवहि जावहि पूर ॥

ईश्वरभये जनसमूहाः आगच्छन्ति गच्छन्ति च।

ਸਗਲਿਆ ਭਉ ਲਿਖਿਆ ਸਿਰਿ ਲੇਖੁ ॥
सगलिआ भउ लिखिआ सिरि लेखु ॥

ईश्वरः सर्वेषां शिरसि स्वस्य भयस्य शिलालेखं अभिलेखितवान् अस्ति।