सः प्रहतः, परन्तु न विश्रामस्थानं लभते, न च कश्चित् तस्य दुःखस्य क्रन्दनं शृणोति।
अन्धः स्वप्राणान् अपव्ययितवान्। ||३||
नम्रेषु दयालुः शृणु मम प्रार्थनां भगवन्; त्वं मम स्वामी भगवन् राजन् |
भगवतः नाम अभयारण्यं याचयामि हर, हर; कृपया, मम मुखं स्थापयतु।
भगवतः स्वभक्तानाम् प्रेम्णः स्वाभाविकः मार्गः अस्ति; हे भगवन् मम मानं रक्षतु !
सेवकः नानकः स्वस्य अभयारण्यं प्रविष्टः, भगवतः नाम्ना तारितः च अस्ति। ||४||८||१५||
सलोक, प्रथम मेहल : १.
ईश्वरभये वायुः वायुः च नित्यं प्रवहन्ति।
ईश्वरभये सहस्राणि नद्यः प्रवहन्ति।
ईश्वरभये अग्निः श्रमं कर्तुं बाध्यः भवति।
ईश्वरभये पृथिवी स्वभारेण मर्दिता भवति।
ईश्वरभये मेघाः आकाशं पारं गच्छन्ति।
ईश्वरभयेन धर्मन्यायाधीशः तस्य द्वारे तिष्ठति।
ईश्वरभये सूर्यः प्रकाशते, ईश्वरभये चन्द्रः प्रतिबिम्बयति।
ते कोटिकोटिमाइलपर्यन्तं गच्छन्ति, अनन्तम्।
ईश्वरभये सिद्धाः विद्यन्ते, यथा बुद्धाः, देवाः, योगिनः च।
ईश्वरभयस्य आकाशे आकाशे ईथराः प्रसारिताः सन्ति।
ईश्वरभये योद्धाः, शक्तिशालिनः नायकाः च विद्यन्ते ।
ईश्वरभये जनसमूहाः आगच्छन्ति गच्छन्ति च।
ईश्वरः सर्वेषां शिरसि स्वस्य भयस्य शिलालेखं अभिलेखितवान् अस्ति।