नानक अभयेश्वरः निराकारेश्वरः सत्येश्वरः। ||१||
प्रथमः मेहलः : १.
हे नानक भगवान् निर्भयः निराकारः; असंख्यानन्ये रामवत् तस्य पुरतः रजःमात्रम् |
एतावन्तः कृष्णस्य कथाः सन्ति, एतावन्तः वेदविमर्शकाः।
एतावन्तः याचकाः नृत्यन्ति, ताडनेन परितः भ्रमन्तः।
विपणौ स्वमायां कुर्वन्ति मिथ्यामायाम् ।
नृपराज्ञी इति गायन्ति, इदं तत्तदं च वदन्ति।
ते कुण्डलानि, सहस्राणि डॉलरमूल्यानि हाराः च धारयन्ति।
येषु धृतानि तानि शरीराणि नानक भस्म भवन्ति।
वचनमात्रेण प्रज्ञा न लभ्यते। तस्य व्याख्यानं लोहवत् कठिनम्।
यदा भगवता अनुग्रहं ददाति तदा एव तत् गृह्यते; अन्ये युक्तयः आदेशाः च निष्प्रयोजनाः सन्ति। ||२||
पौरी : १.
यदि दयालुः प्रभुः कृपां करोति तर्हि सच्चः गुरुः लभ्यते।
अयं आत्मा असंख्यावतारेषु भ्रमति स्म, यावत् सच्चिदानन्दगुरुः शबादस्य वचने तस्य उपदेशं न दत्तवान्।
सच्चिगुरु इव महान् दाता नास्ति; एतत् शृणुत यूयं सर्वे जनाः।
सत्यगुरुं मिलित्वा सच्चे भगवान् लभ्यते; अन्तः आत्मनः अभिमानं हरति, .
सत्यसत्यं च अस्मान् उपदिशति। ||४||
आसा, चतुर्थ मेहलः १.
गुरमुखत्वेन अहं अन्वेष्य अन्वेषितवान्, भगवन्तं मम मित्रं, मम सार्वभौमं राजानं च प्राप्नोमि।
मम सुवर्णशरीरस्य प्राकारदुर्गस्य अन्तः हरः हरः प्रकाश्यते।