आसा की वार

(पुटः: 7)


ਨਾਨਕ ਨਿਰਭਉ ਨਿਰੰਕਾਰੁ ਸਚੁ ਏਕੁ ॥੧॥
नानक निरभउ निरंकारु सचु एकु ॥१॥

नानक अभयेश्वरः निराकारेश्वरः सत्येश्वरः। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਨਕ ਨਿਰਭਉ ਨਿਰੰਕਾਰੁ ਹੋਰਿ ਕੇਤੇ ਰਾਮ ਰਵਾਲ ॥
नानक निरभउ निरंकारु होरि केते राम रवाल ॥

हे नानक भगवान् निर्भयः निराकारः; असंख्यानन्ये रामवत् तस्य पुरतः रजःमात्रम् |

ਕੇਤੀਆ ਕੰਨੑ ਕਹਾਣੀਆ ਕੇਤੇ ਬੇਦ ਬੀਚਾਰ ॥
केतीआ कंन कहाणीआ केते बेद बीचार ॥

एतावन्तः कृष्णस्य कथाः सन्ति, एतावन्तः वेदविमर्शकाः।

ਕੇਤੇ ਨਚਹਿ ਮੰਗਤੇ ਗਿੜਿ ਮੁੜਿ ਪੂਰਹਿ ਤਾਲ ॥
केते नचहि मंगते गिड़ि मुड़ि पूरहि ताल ॥

एतावन्तः याचकाः नृत्यन्ति, ताडनेन परितः भ्रमन्तः।

ਬਾਜਾਰੀ ਬਾਜਾਰ ਮਹਿ ਆਇ ਕਢਹਿ ਬਾਜਾਰ ॥
बाजारी बाजार महि आइ कढहि बाजार ॥

विपणौ स्वमायां कुर्वन्ति मिथ्यामायाम् ।

ਗਾਵਹਿ ਰਾਜੇ ਰਾਣੀਆ ਬੋਲਹਿ ਆਲ ਪਤਾਲ ॥
गावहि राजे राणीआ बोलहि आल पताल ॥

नृपराज्ञी इति गायन्ति, इदं तत्तदं च वदन्ति।

ਲਖ ਟਕਿਆ ਕੇ ਮੁੰਦੜੇ ਲਖ ਟਕਿਆ ਕੇ ਹਾਰ ॥
लख टकिआ के मुंदड़े लख टकिआ के हार ॥

ते कुण्डलानि, सहस्राणि डॉलरमूल्यानि हाराः च धारयन्ति।

ਜਿਤੁ ਤਨਿ ਪਾਈਅਹਿ ਨਾਨਕਾ ਸੇ ਤਨ ਹੋਵਹਿ ਛਾਰ ॥
जितु तनि पाईअहि नानका से तन होवहि छार ॥

येषु धृतानि तानि शरीराणि नानक भस्म भवन्ति।

ਗਿਆਨੁ ਨ ਗਲੀਈ ਢੂਢੀਐ ਕਥਨਾ ਕਰੜਾ ਸਾਰੁ ॥
गिआनु न गलीई ढूढीऐ कथना करड़ा सारु ॥

वचनमात्रेण प्रज्ञा न लभ्यते। तस्य व्याख्यानं लोहवत् कठिनम्।

ਕਰਮਿ ਮਿਲੈ ਤਾ ਪਾਈਐ ਹੋਰ ਹਿਕਮਤਿ ਹੁਕਮੁ ਖੁਆਰੁ ॥੨॥
करमि मिलै ता पाईऐ होर हिकमति हुकमु खुआरु ॥२॥

यदा भगवता अनुग्रहं ददाति तदा एव तत् गृह्यते; अन्ये युक्तयः आदेशाः च निष्प्रयोजनाः सन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਦਰਿ ਕਰਹਿ ਜੇ ਆਪਣੀ ਤਾ ਨਦਰੀ ਸਤਿਗੁਰੁ ਪਾਇਆ ॥
नदरि करहि जे आपणी ता नदरी सतिगुरु पाइआ ॥

यदि दयालुः प्रभुः कृपां करोति तर्हि सच्चः गुरुः लभ्यते।

ਏਹੁ ਜੀਉ ਬਹੁਤੇ ਜਨਮ ਭਰੰਮਿਆ ਤਾ ਸਤਿਗੁਰਿ ਸਬਦੁ ਸੁਣਾਇਆ ॥
एहु जीउ बहुते जनम भरंमिआ ता सतिगुरि सबदु सुणाइआ ॥

अयं आत्मा असंख्यावतारेषु भ्रमति स्म, यावत् सच्चिदानन्दगुरुः शबादस्य वचने तस्य उपदेशं न दत्तवान्।

ਸਤਿਗੁਰ ਜੇਵਡੁ ਦਾਤਾ ਕੋ ਨਹੀ ਸਭਿ ਸੁਣਿਅਹੁ ਲੋਕ ਸਬਾਇਆ ॥
सतिगुर जेवडु दाता को नही सभि सुणिअहु लोक सबाइआ ॥

सच्चिगुरु इव महान् दाता नास्ति; एतत् शृणुत यूयं सर्वे जनाः।

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਸਚੁ ਪਾਇਆ ਜਿਨੑੀ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇਆ ॥
सतिगुरि मिलिऐ सचु पाइआ जिनी विचहु आपु गवाइआ ॥

सत्यगुरुं मिलित्वा सच्चे भगवान् लभ्यते; अन्तः आत्मनः अभिमानं हरति, .

ਜਿਨਿ ਸਚੋ ਸਚੁ ਬੁਝਾਇਆ ॥੪॥
जिनि सचो सचु बुझाइआ ॥४॥

सत्यसत्यं च अस्मान् उपदिशति। ||४||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਗੁਰਮੁਖਿ ਢੂੰਢਿ ਢੂਢੇਦਿਆ ਹਰਿ ਸਜਣੁ ਲਧਾ ਰਾਮ ਰਾਜੇ ॥
गुरमुखि ढूंढि ढूढेदिआ हरि सजणु लधा राम राजे ॥

गुरमुखत्वेन अहं अन्वेष्य अन्वेषितवान्, भगवन्तं मम मित्रं, मम सार्वभौमं राजानं च प्राप्नोमि।

ਕੰਚਨ ਕਾਇਆ ਕੋਟ ਗੜ ਵਿਚਿ ਹਰਿ ਹਰਿ ਸਿਧਾ ॥
कंचन काइआ कोट गड़ विचि हरि हरि सिधा ॥

मम सुवर्णशरीरस्य प्राकारदुर्गस्य अन्तः हरः हरः प्रकाश्यते।