भगवान् हरः हरः मणिः हीरकः; मम मनः शरीरं च विद्धं भवति।
पूर्वनिर्धारित दैवस्य महता सौभाग्येन भगवन्तं मया लब्धम्। नानकः तस्य उदात्ततत्त्वेन व्याप्तः अस्ति। ||१||
सलोक, प्रथम मेहल : १.
सर्वाणि घण्टाः क्षीरदासीः, दिवसस्य चतुर्थांशाः कृष्णाः।
वायुः जलं च अग्निः च अलङ्काराः; सूर्यचन्द्रौ अवतारौ ।
पृथिवी सम्पत्तिद्रव्याणि सर्वाणि उलझनानि ।
नानक, दिव्यज्ञानं विना लुण्ठितः, मृत्युदूतेन भक्ष्यते। ||१||
प्रथमः मेहलः : १.
शिष्याः सङ्गीतं वादयन्ति, गुरुजनाः नृत्यन्ति च।
पादं चालयन्ति शिरः आवर्तयन्ति च।
तेषां केशेषु रजः उड्डीयते, पतति च।
तान् दृष्ट्वा जनाः हसन्ति, ततः गृहं गच्छन्ति।
ते रोटिकायाः कृते दुन्दुभिं ताडयन्ति।
ते भूमौ क्षिपन्ति।
क्षीरदासीनां गायन्ति कृष्णानां गायन्ति।
सीतां गायन्ति रामं च नृपान् |
भगवान् निर्भयः निराकारः च; तस्य नाम सत्यम् अस्ति।
समग्रं जगत् तस्य सृष्टिः अस्ति।
ते भृत्याः प्रबुद्धाः दैवं भगवन्तं सेवन्ते।
तेषां जीवनस्य रात्रौ ओसः शीतला भवति; तेषां मनः भगवन्तं प्रेम्णा पूरितम् अस्ति।