आसा की वार

(पुटः: 8)


ਹਰਿ ਹਰਿ ਹੀਰਾ ਰਤਨੁ ਹੈ ਮੇਰਾ ਮਨੁ ਤਨੁ ਵਿਧਾ ॥
हरि हरि हीरा रतनु है मेरा मनु तनु विधा ॥

भगवान् हरः हरः मणिः हीरकः; मम मनः शरीरं च विद्धं भवति।

ਧੁਰਿ ਭਾਗ ਵਡੇ ਹਰਿ ਪਾਇਆ ਨਾਨਕ ਰਸਿ ਗੁਧਾ ॥੧॥
धुरि भाग वडे हरि पाइआ नानक रसि गुधा ॥१॥

पूर्वनिर्धारित दैवस्य महता सौभाग्येन भगवन्तं मया लब्धम्। नानकः तस्य उदात्ततत्त्वेन व्याप्तः अस्ति। ||१||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਘੜੀਆ ਸਭੇ ਗੋਪੀਆ ਪਹਰ ਕੰਨੑ ਗੋਪਾਲ ॥
घड़ीआ सभे गोपीआ पहर कंन गोपाल ॥

सर्वाणि घण्टाः क्षीरदासीः, दिवसस्य चतुर्थांशाः कृष्णाः।

ਗਹਣੇ ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਚੰਦੁ ਸੂਰਜੁ ਅਵਤਾਰ ॥
गहणे पउणु पाणी बैसंतरु चंदु सूरजु अवतार ॥

वायुः जलं च अग्निः च अलङ्काराः; सूर्यचन्द्रौ अवतारौ ।

ਸਗਲੀ ਧਰਤੀ ਮਾਲੁ ਧਨੁ ਵਰਤਣਿ ਸਰਬ ਜੰਜਾਲ ॥
सगली धरती मालु धनु वरतणि सरब जंजाल ॥

पृथिवी सम्पत्तिद्रव्याणि सर्वाणि उलझनानि ।

ਨਾਨਕ ਮੁਸੈ ਗਿਆਨ ਵਿਹੂਣੀ ਖਾਇ ਗਇਆ ਜਮਕਾਲੁ ॥੧॥
नानक मुसै गिआन विहूणी खाइ गइआ जमकालु ॥१॥

नानक, दिव्यज्ञानं विना लुण्ठितः, मृत्युदूतेन भक्ष्यते। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਵਾਇਨਿ ਚੇਲੇ ਨਚਨਿ ਗੁਰ ॥
वाइनि चेले नचनि गुर ॥

शिष्याः सङ्गीतं वादयन्ति, गुरुजनाः नृत्यन्ति च।

ਪੈਰ ਹਲਾਇਨਿ ਫੇਰਨਿੑ ਸਿਰ ॥
पैर हलाइनि फेरनि सिर ॥

पादं चालयन्ति शिरः आवर्तयन्ति च।

ਉਡਿ ਉਡਿ ਰਾਵਾ ਝਾਟੈ ਪਾਇ ॥
उडि उडि रावा झाटै पाइ ॥

तेषां केशेषु रजः उड्डीयते, पतति च।

ਵੇਖੈ ਲੋਕੁ ਹਸੈ ਘਰਿ ਜਾਇ ॥
वेखै लोकु हसै घरि जाइ ॥

तान् दृष्ट्वा जनाः हसन्ति, ततः गृहं गच्छन्ति।

ਰੋਟੀਆ ਕਾਰਣਿ ਪੂਰਹਿ ਤਾਲ ॥
रोटीआ कारणि पूरहि ताल ॥

ते रोटिकायाः कृते दुन्दुभिं ताडयन्ति।

ਆਪੁ ਪਛਾੜਹਿ ਧਰਤੀ ਨਾਲਿ ॥
आपु पछाड़हि धरती नालि ॥

ते भूमौ क्षिपन्ति।

ਗਾਵਨਿ ਗੋਪੀਆ ਗਾਵਨਿ ਕਾਨੑ ॥
गावनि गोपीआ गावनि कान ॥

क्षीरदासीनां गायन्ति कृष्णानां गायन्ति।

ਗਾਵਨਿ ਸੀਤਾ ਰਾਜੇ ਰਾਮ ॥
गावनि सीता राजे राम ॥

सीतां गायन्ति रामं च नृपान् |

ਨਿਰਭਉ ਨਿਰੰਕਾਰੁ ਸਚੁ ਨਾਮੁ ॥
निरभउ निरंकारु सचु नामु ॥

भगवान् निर्भयः निराकारः च; तस्य नाम सत्यम् अस्ति।

ਜਾ ਕਾ ਕੀਆ ਸਗਲ ਜਹਾਨੁ ॥
जा का कीआ सगल जहानु ॥

समग्रं जगत् तस्य सृष्टिः अस्ति।

ਸੇਵਕ ਸੇਵਹਿ ਕਰਮਿ ਚੜਾਉ ॥
सेवक सेवहि करमि चड़ाउ ॥

ते भृत्याः प्रबुद्धाः दैवं भगवन्तं सेवन्ते।

ਭਿੰਨੀ ਰੈਣਿ ਜਿਨੑਾ ਮਨਿ ਚਾਉ ॥
भिंनी रैणि जिना मनि चाउ ॥

तेषां जीवनस्य रात्रौ ओसः शीतला भवति; तेषां मनः भगवन्तं प्रेम्णा पूरितम् अस्ति।