आसा की वार

(पुटः: 9)


ਸਿਖੀ ਸਿਖਿਆ ਗੁਰ ਵੀਚਾਰਿ ॥
सिखी सिखिआ गुर वीचारि ॥

गुरुं चिन्तयन् मया एताः उपदेशाः उपदिष्टाः;

ਨਦਰੀ ਕਰਮਿ ਲਘਾਏ ਪਾਰਿ ॥
नदरी करमि लघाए पारि ॥

अनुग्रहं दत्त्वा सः स्वसेवकान् पारं वहति।

ਕੋਲੂ ਚਰਖਾ ਚਕੀ ਚਕੁ ॥
कोलू चरखा चकी चकु ॥

तैल-निपीडनं, कतक-चक्रं, पेषण-शिलां, कुम्भकार-चक्रं,

ਥਲ ਵਾਰੋਲੇ ਬਹੁਤੁ ਅਨੰਤੁ ॥
थल वारोले बहुतु अनंतु ॥

मरुभूमिस्थाः असंख्याकाः असंख्याताः चक्रवाताः,

ਲਾਟੂ ਮਾਧਾਣੀਆ ਅਨਗਾਹ ॥
लाटू माधाणीआ अनगाह ॥

स्पिनशिखराः मथनयष्टयः मर्दकाः, २.

ਪੰਖੀ ਭਉਦੀਆ ਲੈਨਿ ਨ ਸਾਹ ॥
पंखी भउदीआ लैनि न साह ॥

पक्षिणां निःश्वासाः टम्बलाः, २.

ਸੂਐ ਚਾੜਿ ਭਵਾਈਅਹਿ ਜੰਤ ॥
सूऐ चाड़ि भवाईअहि जंत ॥

धुरीषु च परितः परितः गच्छन्तः पुरुषाः

ਨਾਨਕ ਭਉਦਿਆ ਗਣਤ ਨ ਅੰਤ ॥
नानक भउदिआ गणत न अंत ॥

नानक टम्बलाः असंख्याः अनन्ताः च।

ਬੰਧਨ ਬੰਧਿ ਭਵਾਏ ਸੋਇ ॥
बंधन बंधि भवाए सोइ ॥

भगवता अस्मान् बन्धने बध्नाति - तथा वयं परिभ्रमामः।

ਪਇਐ ਕਿਰਤਿ ਨਚੈ ਸਭੁ ਕੋਇ ॥
पइऐ किरति नचै सभु कोइ ॥

तेषां कर्मणानुसारेण तथा सर्वे जनाः नृत्यन्ति।

ਨਚਿ ਨਚਿ ਹਸਹਿ ਚਲਹਿ ਸੇ ਰੋਇ ॥
नचि नचि हसहि चलहि से रोइ ॥

ये नृत्यन्ति नृत्यन्ति हसन्ति च, तेषां परमगमने रोदिष्यन्ति।

ਉਡਿ ਨ ਜਾਹੀ ਸਿਧ ਨ ਹੋਹਿ ॥
उडि न जाही सिध न होहि ॥

न उड्डीयन्ते दिवं न सिद्धा भवन्ति।

ਨਚਣੁ ਕੁਦਣੁ ਮਨ ਕਾ ਚਾਉ ॥
नचणु कुदणु मन का चाउ ॥

मनसः आग्रहेण नृत्यन्ति प्लवन्ति च।

ਨਾਨਕ ਜਿਨੑ ਮਨਿ ਭਉ ਤਿਨੑਾ ਮਨਿ ਭਾਉ ॥੨॥
नानक जिन मनि भउ तिना मनि भाउ ॥२॥

हे नानक, येषां मनः ईश्वरभयेन पूर्णं भवति, तेषां मनसि अपि ईश्वरप्रेमम् अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਉ ਤੇਰਾ ਨਿਰੰਕਾਰੁ ਹੈ ਨਾਇ ਲਇਐ ਨਰਕਿ ਨ ਜਾਈਐ ॥
नाउ तेरा निरंकारु है नाइ लइऐ नरकि न जाईऐ ॥

तव नाम निर्भयः प्रभुः; तव नाम जपन् नरकं न गन्तव्यम् ।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤਿਸ ਦਾ ਦੇ ਖਾਜੈ ਆਖਿ ਗਵਾਈਐ ॥
जीउ पिंडु सभु तिस दा दे खाजै आखि गवाईऐ ॥

आत्मा शरीरं च सर्वं तस्य एव; तस्मै अस्मान् पोषणं दातुं याचना अपव्ययः एव।

ਜੇ ਲੋੜਹਿ ਚੰਗਾ ਆਪਣਾ ਕਰਿ ਪੁੰਨਹੁ ਨੀਚੁ ਸਦਾਈਐ ॥
जे लोड़हि चंगा आपणा करि पुंनहु नीचु सदाईऐ ॥

यदि सद्भावं स्पृहसि तर्हि सत्कर्म कुरु विनयम् ।

ਜੇ ਜਰਵਾਣਾ ਪਰਹਰੈ ਜਰੁ ਵੇਸ ਕਰੇਦੀ ਆਈਐ ॥
जे जरवाणा परहरै जरु वेस करेदी आईऐ ॥

जरामलक्षणानि अपहृत्यपि जरा मृत्युवेषेण आगमिष्यति ।

ਕੋ ਰਹੈ ਨ ਭਰੀਐ ਪਾਈਐ ॥੫॥
को रहै न भरीऐ पाईऐ ॥५॥

न कश्चित् अत्र तिष्ठति यदा प्राणानां गणना पूर्णा भवति। ||५||