गुरुं चिन्तयन् मया एताः उपदेशाः उपदिष्टाः;
अनुग्रहं दत्त्वा सः स्वसेवकान् पारं वहति।
तैल-निपीडनं, कतक-चक्रं, पेषण-शिलां, कुम्भकार-चक्रं,
मरुभूमिस्थाः असंख्याकाः असंख्याताः चक्रवाताः,
स्पिनशिखराः मथनयष्टयः मर्दकाः, २.
पक्षिणां निःश्वासाः टम्बलाः, २.
धुरीषु च परितः परितः गच्छन्तः पुरुषाः
नानक टम्बलाः असंख्याः अनन्ताः च।
भगवता अस्मान् बन्धने बध्नाति - तथा वयं परिभ्रमामः।
तेषां कर्मणानुसारेण तथा सर्वे जनाः नृत्यन्ति।
ये नृत्यन्ति नृत्यन्ति हसन्ति च, तेषां परमगमने रोदिष्यन्ति।
न उड्डीयन्ते दिवं न सिद्धा भवन्ति।
मनसः आग्रहेण नृत्यन्ति प्लवन्ति च।
हे नानक, येषां मनः ईश्वरभयेन पूर्णं भवति, तेषां मनसि अपि ईश्वरप्रेमम् अस्ति। ||२||
पौरी : १.
तव नाम निर्भयः प्रभुः; तव नाम जपन् नरकं न गन्तव्यम् ।
आत्मा शरीरं च सर्वं तस्य एव; तस्मै अस्मान् पोषणं दातुं याचना अपव्ययः एव।
यदि सद्भावं स्पृहसि तर्हि सत्कर्म कुरु विनयम् ।
जरामलक्षणानि अपहृत्यपि जरा मृत्युवेषेण आगमिष्यति ।
न कश्चित् अत्र तिष्ठति यदा प्राणानां गणना पूर्णा भवति। ||५||