आसा की वार

(पुटः: 10)


ਪੰਥੁ ਦਸਾਵਾ ਨਿਤ ਖੜੀ ਮੁੰਧ ਜੋਬਨਿ ਬਾਲੀ ਰਾਮ ਰਾਜੇ ॥
पंथु दसावा नित खड़ी मुंध जोबनि बाली राम राजे ॥

अहं मार्गपार्श्वे स्थित्वा मार्गं पृच्छामि; अहं भगवतः राज्ञः यौवनवधूः एव अस्मि ।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਚੇਤਾਇ ਗੁਰ ਹਰਿ ਮਾਰਗਿ ਚਾਲੀ ॥
हरि हरि नामु चेताइ गुर हरि मारगि चाली ॥

गुरुणा मे भगवतः नाम हर, हर; अहं तस्य मार्गम् अनुसृत्य अस्मि।

ਮੇਰੈ ਮਨਿ ਤਨਿ ਨਾਮੁ ਆਧਾਰੁ ਹੈ ਹਉਮੈ ਬਿਖੁ ਜਾਲੀ ॥
मेरै मनि तनि नामु आधारु है हउमै बिखु जाली ॥

नाम भगवतः नाम मम मनसः शरीरस्य च आश्रयः; अहंकारविषं मया दग्धम्।

ਜਨ ਨਾਨਕ ਸਤਿਗੁਰੁ ਮੇਲਿ ਹਰਿ ਹਰਿ ਮਿਲਿਆ ਬਨਵਾਲੀ ॥੨॥
जन नानक सतिगुरु मेलि हरि हरि मिलिआ बनवाली ॥२॥

सत्यगुरु भगवता सह संयोजय मां भगवता सह पुष्पमालभूषितम्। ||२||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਮੁਸਲਮਾਨਾ ਸਿਫਤਿ ਸਰੀਅਤਿ ਪੜਿ ਪੜਿ ਕਰਹਿ ਬੀਚਾਰੁ ॥
मुसलमाना सिफति सरीअति पड़ि पड़ि करहि बीचारु ॥

मुसलमाना: इस्लामिकनियमस्य प्रशंसाम् कुर्वन्ति; ते तत् पठन्ति चिन्तयन्ति च।

ਬੰਦੇ ਸੇ ਜਿ ਪਵਹਿ ਵਿਚਿ ਬੰਦੀ ਵੇਖਣ ਕਉ ਦੀਦਾਰੁ ॥
बंदे से जि पवहि विचि बंदी वेखण कउ दीदारु ॥

भगवतः बद्धाः सेवकाः ते एव भगवतः दर्शनं द्रष्टुं बद्धाः सन्ति।

ਹਿੰਦੂ ਸਾਲਾਹੀ ਸਾਲਾਹਨਿ ਦਰਸਨਿ ਰੂਪਿ ਅਪਾਰੁ ॥
हिंदू सालाही सालाहनि दरसनि रूपि अपारु ॥

हिन्दुः प्रशंसनीयं भगवन्तं स्तुवन्ति; the Blessed Vision of His Darshan, तस्य रूपं अतुलनीयम् अस्ति।

ਤੀਰਥਿ ਨਾਵਹਿ ਅਰਚਾ ਪੂਜਾ ਅਗਰ ਵਾਸੁ ਬਹਕਾਰੁ ॥
तीरथि नावहि अरचा पूजा अगर वासु बहकारु ॥

तीर्थेषु तीर्थेषु स्नात्वा पुष्पार्पणं कृत्वा मूर्तीनां पुरतः धूपं दहन्ति च।

ਜੋਗੀ ਸੁੰਨਿ ਧਿਆਵਨਿੑ ਜੇਤੇ ਅਲਖ ਨਾਮੁ ਕਰਤਾਰੁ ॥
जोगी सुंनि धिआवनि जेते अलख नामु करतारु ॥

योगिनः तत्र निरपेक्षं भगवन्तं ध्यायन्ति; ते प्रजापतिम् अदृष्टेश्वरम् इति वदन्ति।

ਸੂਖਮ ਮੂਰਤਿ ਨਾਮੁ ਨਿਰੰਜਨ ਕਾਇਆ ਕਾ ਆਕਾਰੁ ॥
सूखम मूरति नामु निरंजन काइआ का आकारु ॥

अमलनामस्य सूक्ष्मप्रतिबिम्बं तु शरीररूपं प्रयोजयन्ति।

ਸਤੀਆ ਮਨਿ ਸੰਤੋਖੁ ਉਪਜੈ ਦੇਣੈ ਕੈ ਵੀਚਾਰਿ ॥
सतीआ मनि संतोखु उपजै देणै कै वीचारि ॥

सतां मनसि तेषां दानं चिन्तयन् सन्तोषो जायते।

ਦੇ ਦੇ ਮੰਗਹਿ ਸਹਸਾ ਗੂਣਾ ਸੋਭ ਕਰੇ ਸੰਸਾਰੁ ॥
दे दे मंगहि सहसा गूणा सोभ करे संसारु ॥

ददति ददति च, परन्तु सहस्रगुणं अधिकं याचन्ते, आशां कुर्वन्ति यत् जगत् तान् सम्मानयिष्यति।

ਚੋਰਾ ਜਾਰਾ ਤੈ ਕੂੜਿਆਰਾ ਖਾਰਾਬਾ ਵੇਕਾਰ ॥
चोरा जारा तै कूड़िआरा खाराबा वेकार ॥

चौरा व्यभिचारिणः मिथ्याशपथिनः दुष्टाः पापिनः

ਇਕਿ ਹੋਦਾ ਖਾਇ ਚਲਹਿ ਐਥਾਊ ਤਿਨਾ ਭਿ ਕਾਈ ਕਾਰ ॥
इकि होदा खाइ चलहि ऐथाऊ तिना भि काई कार ॥

- तेषां यत् सत्कर्म आसीत् तत् उपयुज्य प्रस्थाय गच्छन्ति; किं ते अत्र सर्वथा किमपि सत्कर्म कृतवन्तः?

ਜਲਿ ਥਲਿ ਜੀਆ ਪੁਰੀਆ ਲੋਆ ਆਕਾਰਾ ਆਕਾਰ ॥
जलि थलि जीआ पुरीआ लोआ आकारा आकार ॥

जले भूमौ च लोकेषु विश्वेषु च रूपे रूपे भूतानि प्राणिनः सन्ति।

ਓਇ ਜਿ ਆਖਹਿ ਸੁ ਤੂੰਹੈ ਜਾਣਹਿ ਤਿਨਾ ਭਿ ਤੇਰੀ ਸਾਰ ॥
ओइ जि आखहि सु तूंहै जाणहि तिना भि तेरी सार ॥

यत्किमपि वदन्ति, भवन्तः जानन्ति; त्वं तान् सर्वान् चिन्तयसि।

ਨਾਨਕ ਭਗਤਾ ਭੁਖ ਸਾਲਾਹਣੁ ਸਚੁ ਨਾਮੁ ਆਧਾਰੁ ॥
नानक भगता भुख सालाहणु सचु नामु आधारु ॥

हे नानक भक्तानां क्षुधा तव स्तुतिः; the True Name इति तेषां एकमात्रं समर्थनम्।

ਸਦਾ ਅਨੰਦਿ ਰਹਹਿ ਦਿਨੁ ਰਾਤੀ ਗੁਣਵੰਤਿਆ ਪਾ ਛਾਰੁ ॥੧॥
सदा अनंदि रहहि दिनु राती गुणवंतिआ पा छारु ॥१॥

नित्यानन्दे वसन्ति दिवारात्रौ; ते सतां पादरजः | ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.