अहं मार्गपार्श्वे स्थित्वा मार्गं पृच्छामि; अहं भगवतः राज्ञः यौवनवधूः एव अस्मि ।
गुरुणा मे भगवतः नाम हर, हर; अहं तस्य मार्गम् अनुसृत्य अस्मि।
नाम भगवतः नाम मम मनसः शरीरस्य च आश्रयः; अहंकारविषं मया दग्धम्।
सत्यगुरु भगवता सह संयोजय मां भगवता सह पुष्पमालभूषितम्। ||२||
सलोक, प्रथम मेहल : १.
मुसलमाना: इस्लामिकनियमस्य प्रशंसाम् कुर्वन्ति; ते तत् पठन्ति चिन्तयन्ति च।
भगवतः बद्धाः सेवकाः ते एव भगवतः दर्शनं द्रष्टुं बद्धाः सन्ति।
हिन्दुः प्रशंसनीयं भगवन्तं स्तुवन्ति; the Blessed Vision of His Darshan, तस्य रूपं अतुलनीयम् अस्ति।
तीर्थेषु तीर्थेषु स्नात्वा पुष्पार्पणं कृत्वा मूर्तीनां पुरतः धूपं दहन्ति च।
योगिनः तत्र निरपेक्षं भगवन्तं ध्यायन्ति; ते प्रजापतिम् अदृष्टेश्वरम् इति वदन्ति।
अमलनामस्य सूक्ष्मप्रतिबिम्बं तु शरीररूपं प्रयोजयन्ति।
सतां मनसि तेषां दानं चिन्तयन् सन्तोषो जायते।
ददति ददति च, परन्तु सहस्रगुणं अधिकं याचन्ते, आशां कुर्वन्ति यत् जगत् तान् सम्मानयिष्यति।
चौरा व्यभिचारिणः मिथ्याशपथिनः दुष्टाः पापिनः
- तेषां यत् सत्कर्म आसीत् तत् उपयुज्य प्रस्थाय गच्छन्ति; किं ते अत्र सर्वथा किमपि सत्कर्म कृतवन्तः?
जले भूमौ च लोकेषु विश्वेषु च रूपे रूपे भूतानि प्राणिनः सन्ति।
यत्किमपि वदन्ति, भवन्तः जानन्ति; त्वं तान् सर्वान् चिन्तयसि।
हे नानक भक्तानां क्षुधा तव स्तुतिः; the True Name इति तेषां एकमात्रं समर्थनम्।
नित्यानन्दे वसन्ति दिवारात्रौ; ते सतां पादरजः | ||१||
प्रथमः मेहलः : १.