कथं कश्चित् तान् निन्दति ? भगवतः नाम तेषां प्रियम् अस्ति।
येषां मनः भगवता सह सङ्गतम् अस्ति - तेषां सर्वे शत्रवः तान् वृथा आक्रमयन्ति।
सेवकः नानकः नाम भगवतः रक्षकस्य नाम ध्यायति। ||३||
सलोक, द्वितीय मेहल : १.
कीदृशं दानं यत् वयं स्वयाचनामात्रेण प्राप्नुमः ।
हे नानक, तत् परमं अद्भुतं दानं, यत् भगवतः सर्वथा प्रसन्ने सति लब्धं भवति। ||१||
द्वितीयः मेहलः : १.
कीदृशी एषा सेवा यया भगवतः भयं न प्रयाति ।
नानक स एव भृत्य उच्यते, यः प्रभुना सह विलीयते। ||२||
पौरी : १.
भगवतः सीमां ज्ञातुं न शक्यन्ते नानक; तस्य अन्त्यः सीमा वा नास्ति।
स्वयं सृजति ततः स्वयं नाशयति।
केषाञ्चन कण्ठे शृङ्खलाः सन्ति, केचन बहवः अश्वाः आरुह्यन्ते ।
स्वयं करोति स एव अस्मान् कर्म करोति। कस्मै अहं शिकायतुं शक्नोमि?
हे नानक, सृष्टिं सृष्टि - स्वयं तस्य पालनं करोति। ||२३||
सृजति युगे युगे स्वभक्तान् गौरवं च रक्षति नृप ।
भगवान् दुष्टं हरणखाशं हत्वा, प्रह्लादं च तारितवान्।
अहङ्कारिणां निन्दकानां च पृष्ठं कृत्वा नाम दैवं प्रति मुखं दर्शितवान्।
सेवकः नानकः भगवतः एतावत् सेवां कृतवान् यत् सः अन्ते तं मोचयिष्यति। ||४||१३||२०||
सलोक, प्रथम मेहल : १.