आसा की वार

(पुटः: 36)


ਤਿਨੑ ਕੀ ਨਿੰਦਾ ਕੋਈ ਕਿਆ ਕਰੇ ਜਿਨੑ ਹਰਿ ਨਾਮੁ ਪਿਆਰਾ ॥
तिन की निंदा कोई किआ करे जिन हरि नामु पिआरा ॥

कथं कश्चित् तान् निन्दति ? भगवतः नाम तेषां प्रियम् अस्ति।

ਜਿਨ ਹਰਿ ਸੇਤੀ ਮਨੁ ਮਾਨਿਆ ਸਭ ਦੁਸਟ ਝਖ ਮਾਰਾ ॥
जिन हरि सेती मनु मानिआ सभ दुसट झख मारा ॥

येषां मनः भगवता सह सङ्गतम् अस्ति - तेषां सर्वे शत्रवः तान् वृथा आक्रमयन्ति।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ਹਰਿ ਰਖਣਹਾਰਾ ॥੩॥
जन नानक नामु धिआइआ हरि रखणहारा ॥३॥

सेवकः नानकः नाम भगवतः रक्षकस्य नाम ध्यायति। ||३||

ਸਲੋਕੁ ਮਹਲਾ ੨ ॥
सलोकु महला २ ॥

सलोक, द्वितीय मेहल : १.

ਏਹ ਕਿਨੇਹੀ ਦਾਤਿ ਆਪਸ ਤੇ ਜੋ ਪਾਈਐ ॥
एह किनेही दाति आपस ते जो पाईऐ ॥

कीदृशं दानं यत् वयं स्वयाचनामात्रेण प्राप्नुमः ।

ਨਾਨਕ ਸਾ ਕਰਮਾਤਿ ਸਾਹਿਬ ਤੁਠੈ ਜੋ ਮਿਲੈ ॥੧॥
नानक सा करमाति साहिब तुठै जो मिलै ॥१॥

हे नानक, तत् परमं अद्भुतं दानं, यत् भगवतः सर्वथा प्रसन्ने सति लब्धं भवति। ||१||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਏਹ ਕਿਨੇਹੀ ਚਾਕਰੀ ਜਿਤੁ ਭਉ ਖਸਮ ਨ ਜਾਇ ॥
एह किनेही चाकरी जितु भउ खसम न जाइ ॥

कीदृशी एषा सेवा यया भगवतः भयं न प्रयाति ।

ਨਾਨਕ ਸੇਵਕੁ ਕਾਢੀਐ ਜਿ ਸੇਤੀ ਖਸਮ ਸਮਾਇ ॥੨॥
नानक सेवकु काढीऐ जि सेती खसम समाइ ॥२॥

नानक स एव भृत्य उच्यते, यः प्रभुना सह विलीयते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਨਕ ਅੰਤ ਨ ਜਾਪਨੑੀ ਹਰਿ ਤਾ ਕੇ ਪਾਰਾਵਾਰ ॥
नानक अंत न जापनी हरि ता के पारावार ॥

भगवतः सीमां ज्ञातुं न शक्यन्ते नानक; तस्य अन्त्यः सीमा वा नास्ति।

ਆਪਿ ਕਰਾਏ ਸਾਖਤੀ ਫਿਰਿ ਆਪਿ ਕਰਾਏ ਮਾਰ ॥
आपि कराए साखती फिरि आपि कराए मार ॥

स्वयं सृजति ततः स्वयं नाशयति।

ਇਕਨੑਾ ਗਲੀ ਜੰਜੀਰੀਆ ਇਕਿ ਤੁਰੀ ਚੜਹਿ ਬਿਸੀਆਰ ॥
इकना गली जंजीरीआ इकि तुरी चड़हि बिसीआर ॥

केषाञ्चन कण्ठे शृङ्खलाः सन्ति, केचन बहवः अश्वाः आरुह्यन्ते ।

ਆਪਿ ਕਰਾਏ ਕਰੇ ਆਪਿ ਹਉ ਕੈ ਸਿਉ ਕਰੀ ਪੁਕਾਰ ॥
आपि कराए करे आपि हउ कै सिउ करी पुकार ॥

स्वयं करोति स एव अस्मान् कर्म करोति। कस्मै अहं शिकायतुं शक्नोमि?

ਨਾਨਕ ਕਰਣਾ ਜਿਨਿ ਕੀਆ ਫਿਰਿ ਤਿਸ ਹੀ ਕਰਣੀ ਸਾਰ ॥੨੩॥
नानक करणा जिनि कीआ फिरि तिस ही करणी सार ॥२३॥

हे नानक, सृष्टिं सृष्टि - स्वयं तस्य पालनं करोति। ||२३||

ਹਰਿ ਜੁਗੁ ਜੁਗੁ ਭਗਤ ਉਪਾਇਆ ਪੈਜ ਰਖਦਾ ਆਇਆ ਰਾਮ ਰਾਜੇ ॥
हरि जुगु जुगु भगत उपाइआ पैज रखदा आइआ राम राजे ॥

सृजति युगे युगे स्वभक्तान् गौरवं च रक्षति नृप ।

ਹਰਣਾਖਸੁ ਦੁਸਟੁ ਹਰਿ ਮਾਰਿਆ ਪ੍ਰਹਲਾਦੁ ਤਰਾਇਆ ॥
हरणाखसु दुसटु हरि मारिआ प्रहलादु तराइआ ॥

भगवान् दुष्टं हरणखाशं हत्वा, प्रह्लादं च तारितवान्।

ਅਹੰਕਾਰੀਆ ਨਿੰਦਕਾ ਪਿਠਿ ਦੇਇ ਨਾਮਦੇਉ ਮੁਖਿ ਲਾਇਆ ॥
अहंकारीआ निंदका पिठि देइ नामदेउ मुखि लाइआ ॥

अहङ्कारिणां निन्दकानां च पृष्ठं कृत्वा नाम दैवं प्रति मुखं दर्शितवान्।

ਜਨ ਨਾਨਕ ਐਸਾ ਹਰਿ ਸੇਵਿਆ ਅੰਤਿ ਲਏ ਛਡਾਇਆ ॥੪॥੧੩॥੨੦॥
जन नानक ऐसा हरि सेविआ अंति लए छडाइआ ॥४॥१३॥२०॥

सेवकः नानकः भगवतः एतावत् सेवां कृतवान् यत् सः अन्ते तं मोचयिष्यति। ||४||१३||२०||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.