द्वितीयः मेहलः : १.
मूर्खेण सह मैत्री कदापि सम्यक् न भवति।
यथा जानाति, सः अभिनयं करोति; पश्य च तथा इति पश्यतु।
एकं वस्तु अन्यस्मिन् लीनं कर्तुं शक्यते, परन्तु द्वन्द्वं तान् पृथक् करोति ।
न कश्चित् भगवते आज्ञां दातुं शक्नोति; तस्य स्थाने विनयशीलाः प्रार्थनाः अर्पयन्तु।
मिथ्यात्वमभ्यासं कृत्वा मिथ्यात्वमेव लभ्यते। नानक भगवतः स्तुतिद्वारा एकः प्रफुल्लितः भवति। ||३||
द्वितीयः मेहलः : १.
मूर्खेण सह मैत्री, आडम्बरपूर्णेन च प्रेम,
जले आकृष्यमाणा रेखा इव भवन्ति, लेशं चिह्नं वा न त्यजन्ति। ||४||
द्वितीयः मेहलः : १.
यदि मूर्खः कार्यं करोति तर्हि सः सम्यक् कर्तुं न शक्नोति।
किमपि सम्यक् करोति चेदपि परं दुष्कृतं करोति। ||५||
पौरी : १.
यदि भृत्यः सेवां कुर्वन् स्वामिनः इच्छां पालयति ।
तस्य मानः वर्धते, सः द्विगुणं वेतनं प्राप्नोति।
परन्तु यदि सः स्वामिनः समः इति दावान् करोति तर्हि सः स्वामिनः अप्रियतां अर्जयति।
सः सम्पूर्णं वेतनं नष्टं करोति, अपि च जूताभिः मुखं ताडितः भवति ।
यस्मात् वयं पोषणं प्राप्नुमः, तस्य उत्सवं कुर्मः सर्वे ।
हे नानक, न कश्चित् भगवते आज्ञां दातुं शक्नोति; तस्य स्थाने प्रार्थनां कुर्मः। ||२२||
तेषां गुर्मुखानां प्रेमपूर्णानां भगवतः त्राणकृपा भवति भगवन् राजन्।