आसा की वार

(पुटः: 35)


ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਨਾਲਿ ਇਆਣੇ ਦੋਸਤੀ ਕਦੇ ਨ ਆਵੈ ਰਾਸਿ ॥
नालि इआणे दोसती कदे न आवै रासि ॥

मूर्खेण सह मैत्री कदापि सम्यक् न भवति।

ਜੇਹਾ ਜਾਣੈ ਤੇਹੋ ਵਰਤੈ ਵੇਖਹੁ ਕੋ ਨਿਰਜਾਸਿ ॥
जेहा जाणै तेहो वरतै वेखहु को निरजासि ॥

यथा जानाति, सः अभिनयं करोति; पश्य च तथा इति पश्यतु।

ਵਸਤੂ ਅੰਦਰਿ ਵਸਤੁ ਸਮਾਵੈ ਦੂਜੀ ਹੋਵੈ ਪਾਸਿ ॥
वसतू अंदरि वसतु समावै दूजी होवै पासि ॥

एकं वस्तु अन्यस्मिन् लीनं कर्तुं शक्यते, परन्तु द्वन्द्वं तान् पृथक् करोति ।

ਸਾਹਿਬ ਸੇਤੀ ਹੁਕਮੁ ਨ ਚਲੈ ਕਹੀ ਬਣੈ ਅਰਦਾਸਿ ॥
साहिब सेती हुकमु न चलै कही बणै अरदासि ॥

न कश्चित् भगवते आज्ञां दातुं शक्नोति; तस्य स्थाने विनयशीलाः प्रार्थनाः अर्पयन्तु।

ਕੂੜਿ ਕਮਾਣੈ ਕੂੜੋ ਹੋਵੈ ਨਾਨਕ ਸਿਫਤਿ ਵਿਗਾਸਿ ॥੩॥
कूड़ि कमाणै कूड़ो होवै नानक सिफति विगासि ॥३॥

मिथ्यात्वमभ्यासं कृत्वा मिथ्यात्वमेव लभ्यते। नानक भगवतः स्तुतिद्वारा एकः प्रफुल्लितः भवति। ||३||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਨਾਲਿ ਇਆਣੇ ਦੋਸਤੀ ਵਡਾਰੂ ਸਿਉ ਨੇਹੁ ॥
नालि इआणे दोसती वडारू सिउ नेहु ॥

मूर्खेण सह मैत्री, आडम्बरपूर्णेन च प्रेम,

ਪਾਣੀ ਅੰਦਰਿ ਲੀਕ ਜਿਉ ਤਿਸ ਦਾ ਥਾਉ ਨ ਥੇਹੁ ॥੪॥
पाणी अंदरि लीक जिउ तिस दा थाउ न थेहु ॥४॥

जले आकृष्यमाणा रेखा इव भवन्ति, लेशं चिह्नं वा न त्यजन्ति। ||४||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਹੋਇ ਇਆਣਾ ਕਰੇ ਕੰਮੁ ਆਣਿ ਨ ਸਕੈ ਰਾਸਿ ॥
होइ इआणा करे कंमु आणि न सकै रासि ॥

यदि मूर्खः कार्यं करोति तर्हि सः सम्यक् कर्तुं न शक्नोति।

ਜੇ ਇਕ ਅਧ ਚੰਗੀ ਕਰੇ ਦੂਜੀ ਭੀ ਵੇਰਾਸਿ ॥੫॥
जे इक अध चंगी करे दूजी भी वेरासि ॥५॥

किमपि सम्यक् करोति चेदपि परं दुष्कृतं करोति। ||५||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਚਾਕਰੁ ਲਗੈ ਚਾਕਰੀ ਜੇ ਚਲੈ ਖਸਮੈ ਭਾਇ ॥
चाकरु लगै चाकरी जे चलै खसमै भाइ ॥

यदि भृत्यः सेवां कुर्वन् स्वामिनः इच्छां पालयति ।

ਹੁਰਮਤਿ ਤਿਸ ਨੋ ਅਗਲੀ ਓਹੁ ਵਜਹੁ ਭਿ ਦੂਣਾ ਖਾਇ ॥
हुरमति तिस नो अगली ओहु वजहु भि दूणा खाइ ॥

तस्य मानः वर्धते, सः द्विगुणं वेतनं प्राप्नोति।

ਖਸਮੈ ਕਰੇ ਬਰਾਬਰੀ ਫਿਰਿ ਗੈਰਤਿ ਅੰਦਰਿ ਪਾਇ ॥
खसमै करे बराबरी फिरि गैरति अंदरि पाइ ॥

परन्तु यदि सः स्वामिनः समः इति दावान् करोति तर्हि सः स्वामिनः अप्रियतां अर्जयति।

ਵਜਹੁ ਗਵਾਏ ਅਗਲਾ ਮੁਹੇ ਮੁਹਿ ਪਾਣਾ ਖਾਇ ॥
वजहु गवाए अगला मुहे मुहि पाणा खाइ ॥

सः सम्पूर्णं वेतनं नष्टं करोति, अपि च जूताभिः मुखं ताडितः भवति ।

ਜਿਸ ਦਾ ਦਿਤਾ ਖਾਵਣਾ ਤਿਸੁ ਕਹੀਐ ਸਾਬਾਸਿ ॥
जिस दा दिता खावणा तिसु कहीऐ साबासि ॥

यस्मात् वयं पोषणं प्राप्नुमः, तस्य उत्सवं कुर्मः सर्वे ।

ਨਾਨਕ ਹੁਕਮੁ ਨ ਚਲਈ ਨਾਲਿ ਖਸਮ ਚਲੈ ਅਰਦਾਸਿ ॥੨੨॥
नानक हुकमु न चलई नालि खसम चलै अरदासि ॥२२॥

हे नानक, न कश्चित् भगवते आज्ञां दातुं शक्नोति; तस्य स्थाने प्रार्थनां कुर्मः। ||२२||

ਜਿਨੑਾ ਅੰਤਰਿ ਗੁਰਮੁਖਿ ਪ੍ਰੀਤਿ ਹੈ ਤਿਨੑ ਹਰਿ ਰਖਣਹਾਰਾ ਰਾਮ ਰਾਜੇ ॥
जिना अंतरि गुरमुखि प्रीति है तिन हरि रखणहारा राम राजे ॥

तेषां गुर्मुखानां प्रेमपूर्णानां भगवतः त्राणकृपा भवति भगवन् राजन्।