आसा की वार

(पुटः: 34)


ਸਲਾਮੁ ਜਬਾਬੁ ਦੋਵੈ ਕਰੇ ਮੁੰਢਹੁ ਘੁਥਾ ਜਾਇ ॥
सलामु जबाबु दोवै करे मुंढहु घुथा जाइ ॥

यः स्वामिने सादरं अभिवादनं अशिष्टं च प्रत्याख्यानं च करोति, सः आदौ एव भ्रष्टः अभवत्।

ਨਾਨਕ ਦੋਵੈ ਕੂੜੀਆ ਥਾਇ ਨ ਕਾਈ ਪਾਇ ॥੨॥
नानक दोवै कूड़ीआ थाइ न काई पाइ ॥२॥

हे नानक, तस्य कर्मद्वयं मिथ्या; सः भगवतः प्राङ्गणे स्थानं न प्राप्नोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਤੁ ਸੇਵਿਐ ਸੁਖੁ ਪਾਈਐ ਸੋ ਸਾਹਿਬੁ ਸਦਾ ਸਮੑਾਲੀਐ ॥
जितु सेविऐ सुखु पाईऐ सो साहिबु सदा समालीऐ ॥

तस्य सेवां कृत्वा शान्तिः प्राप्यते; ध्यात्वा तं भगवन्तं गुरुं च शाश्वतं निवसन्तु।

ਜਿਤੁ ਕੀਤਾ ਪਾਈਐ ਆਪਣਾ ਸਾ ਘਾਲ ਬੁਰੀ ਕਿਉ ਘਾਲੀਐ ॥
जितु कीता पाईऐ आपणा सा घाल बुरी किउ घालीऐ ॥

किमर्थं त्वं तादृशानि दुष्टानि कर्माणि करोषि यत् त्वं तथा दुःखं भवितुमर्हसि।

ਮੰਦਾ ਮੂਲਿ ਨ ਕੀਚਈ ਦੇ ਲੰਮੀ ਨਦਰਿ ਨਿਹਾਲੀਐ ॥
मंदा मूलि न कीचई दे लंमी नदरि निहालीऐ ॥

किमपि दुष्टं सर्वथा मा कुरु; दूरदर्शनेन भविष्यं पश्यन्तु।

ਜਿਉ ਸਾਹਿਬ ਨਾਲਿ ਨ ਹਾਰੀਐ ਤੇਵੇਹਾ ਪਾਸਾ ਢਾਲੀਐ ॥
जिउ साहिब नालि न हारीऐ तेवेहा पासा ढालीऐ ॥

अतः पासान् एवं प्रकारेण क्षिपतु, येन त्वं स्वेश्वरेण सह स्वामिना सह न हास्यसि।

ਕਿਛੁ ਲਾਹੇ ਉਪਰਿ ਘਾਲੀਐ ॥੨੧॥
किछु लाहे उपरि घालीऐ ॥२१॥

तानि कर्माणि कुरु येन ते लाभं प्राप्नुयुः। ||२१||

ਜਿਨੀ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਇਆ ਤਿਨਾ ਫਿਰਿ ਬਿਘਨੁ ਨ ਹੋਈ ਰਾਮ ਰਾਜੇ ॥
जिनी गुरमुखि नामु धिआइआ तिना फिरि बिघनु न होई राम राजे ॥

ये गुर्मुखत्वेन नाम ध्यायन्ति, तेषां मार्गे न विघ्नाः प्राप्यन्ते भगवन्।

ਜਿਨੀ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਮਨਾਇਆ ਤਿਨ ਪੂਜੇ ਸਭੁ ਕੋਈ ॥
जिनी सतिगुरु पुरखु मनाइआ तिन पूजे सभु कोई ॥

ये सर्वे विभुं सच्चिगुरुं प्रियं कुर्वन्ति ते सर्वैः पूज्यन्ते।

ਜਿਨੑੀ ਸਤਿਗੁਰੁ ਪਿਆਰਾ ਸੇਵਿਆ ਤਿਨੑਾ ਸੁਖੁ ਸਦ ਹੋਈ ॥
जिनी सतिगुरु पिआरा सेविआ तिना सुखु सद होई ॥

ये स्वप्रियं सत्यगुरुं सेवन्ते ते शाश्वतं शान्तिं प्राप्नुवन्ति।

ਜਿਨੑਾ ਨਾਨਕੁ ਸਤਿਗੁਰੁ ਭੇਟਿਆ ਤਿਨੑਾ ਮਿਲਿਆ ਹਰਿ ਸੋਈ ॥੨॥
जिना नानकु सतिगुरु भेटिआ तिना मिलिआ हरि सोई ॥२॥

ये सत्यगुरुं मिलन्ति नानक - भगवता स्वयं मिलति। ||२||

ਸਲੋਕੁ ਮਹਲਾ ੨ ॥
सलोकु महला २ ॥

सलोक, द्वितीय मेहल : १.

ਚਾਕਰੁ ਲਗੈ ਚਾਕਰੀ ਨਾਲੇ ਗਾਰਬੁ ਵਾਦੁ ॥
चाकरु लगै चाकरी नाले गारबु वादु ॥

यदि भृत्यः सेवां करोति वृथा वातर्कशीलः ।

ਗਲਾ ਕਰੇ ਘਣੇਰੀਆ ਖਸਮ ਨ ਪਾਏ ਸਾਦੁ ॥
गला करे घणेरीआ खसम न पाए सादु ॥

सः यावत् इच्छति तावत् वक्तुं शक्नोति, किन्तु सः स्वामिनः प्रियः न भविष्यति।

ਆਪੁ ਗਵਾਇ ਸੇਵਾ ਕਰੇ ਤਾ ਕਿਛੁ ਪਾਏ ਮਾਨੁ ॥
आपु गवाइ सेवा करे ता किछु पाए मानु ॥

यदि तु स्वाभिमानं निराकृत्य ततः सेवां करोति चेत् स सम्मानितः स्यात्।

ਨਾਨਕ ਜਿਸ ਨੋ ਲਗਾ ਤਿਸੁ ਮਿਲੈ ਲਗਾ ਸੋ ਪਰਵਾਨੁ ॥੧॥
नानक जिस नो लगा तिसु मिलै लगा सो परवानु ॥१॥

हे नानक यदि सक्तेन सह विलीयते तस्य आसक्तिः ग्राह्यः भवति । ||१||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਜੋ ਜੀਇ ਹੋਇ ਸੁ ਉਗਵੈ ਮੁਹ ਕਾ ਕਹਿਆ ਵਾਉ ॥
जो जीइ होइ सु उगवै मुह का कहिआ वाउ ॥

यद् मनसि वर्तते, तत् निर्गच्छति; स्वयमेव उक्तं वचनं केवलं वायुः एव।

ਬੀਜੇ ਬਿਖੁ ਮੰਗੈ ਅੰਮ੍ਰਿਤੁ ਵੇਖਹੁ ਏਹੁ ਨਿਆਉ ॥੨॥
बीजे बिखु मंगै अंम्रितु वेखहु एहु निआउ ॥२॥

सः विषबीजानि रोपयति, अम्ब्रोसियामृतं च आग्रहयति। पश्यतु - एषः कः न्यायः ? ||२||