यः स्वामिने सादरं अभिवादनं अशिष्टं च प्रत्याख्यानं च करोति, सः आदौ एव भ्रष्टः अभवत्।
हे नानक, तस्य कर्मद्वयं मिथ्या; सः भगवतः प्राङ्गणे स्थानं न प्राप्नोति। ||२||
पौरी : १.
तस्य सेवां कृत्वा शान्तिः प्राप्यते; ध्यात्वा तं भगवन्तं गुरुं च शाश्वतं निवसन्तु।
किमर्थं त्वं तादृशानि दुष्टानि कर्माणि करोषि यत् त्वं तथा दुःखं भवितुमर्हसि।
किमपि दुष्टं सर्वथा मा कुरु; दूरदर्शनेन भविष्यं पश्यन्तु।
अतः पासान् एवं प्रकारेण क्षिपतु, येन त्वं स्वेश्वरेण सह स्वामिना सह न हास्यसि।
तानि कर्माणि कुरु येन ते लाभं प्राप्नुयुः। ||२१||
ये गुर्मुखत्वेन नाम ध्यायन्ति, तेषां मार्गे न विघ्नाः प्राप्यन्ते भगवन्।
ये सर्वे विभुं सच्चिगुरुं प्रियं कुर्वन्ति ते सर्वैः पूज्यन्ते।
ये स्वप्रियं सत्यगुरुं सेवन्ते ते शाश्वतं शान्तिं प्राप्नुवन्ति।
ये सत्यगुरुं मिलन्ति नानक - भगवता स्वयं मिलति। ||२||
सलोक, द्वितीय मेहल : १.
यदि भृत्यः सेवां करोति वृथा वातर्कशीलः ।
सः यावत् इच्छति तावत् वक्तुं शक्नोति, किन्तु सः स्वामिनः प्रियः न भविष्यति।
यदि तु स्वाभिमानं निराकृत्य ततः सेवां करोति चेत् स सम्मानितः स्यात्।
हे नानक यदि सक्तेन सह विलीयते तस्य आसक्तिः ग्राह्यः भवति । ||१||
द्वितीयः मेहलः : १.
यद् मनसि वर्तते, तत् निर्गच्छति; स्वयमेव उक्तं वचनं केवलं वायुः एव।
सः विषबीजानि रोपयति, अम्ब्रोसियामृतं च आग्रहयति। पश्यतु - एषः कः न्यायः ? ||२||