आसा की वार

(पुटः: 33)


ਦਰਿ ਵਾਟ ਉਪਰਿ ਖਰਚੁ ਮੰਗਾ ਜਬੈ ਦੇਇ ਤ ਖਾਹਿ ॥
दरि वाट उपरि खरचु मंगा जबै देइ त खाहि ॥

उपविश्य भगवतः द्वारे प्रतीक्षन्ते ते भोजनं याचन्ते, यदा सः तेभ्यः ददाति तदा ते खादन्ति।

ਦੀਬਾਨੁ ਏਕੋ ਕਲਮ ਏਕਾ ਹਮਾ ਤੁਮੑਾ ਮੇਲੁ ॥
दीबानु एको कलम एका हमा तुमा मेलु ॥

भगवतः एकः एव न्यायालयः अस्ति, तस्य एकः एव लेखनी अस्ति; तत्र त्वं च अहं च मिलिष्यामः।

ਦਰਿ ਲਏ ਲੇਖਾ ਪੀੜਿ ਛੁਟੈ ਨਾਨਕਾ ਜਿਉ ਤੇਲੁ ॥੨॥
दरि लए लेखा पीड़ि छुटै नानका जिउ तेलु ॥२॥

भगवतः न्यायालये लेखाः परीक्षिताः भवन्ति; हे नानक मर्दिताः पापाः तैलबीज इव मुद्रिकासु। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਹੀ ਕਰਣਾ ਕੀਓ ਕਲ ਆਪੇ ਹੀ ਤੈ ਧਾਰੀਐ ॥
आपे ही करणा कीओ कल आपे ही तै धारीऐ ॥

त्वमेव सृष्टिं सृष्टवान्; त्वया एव तस्मिन् स्वशक्तिः प्रविष्टा ।

ਦੇਖਹਿ ਕੀਤਾ ਆਪਣਾ ਧਰਿ ਕਚੀ ਪਕੀ ਸਾਰੀਐ ॥
देखहि कीता आपणा धरि कची पकी सारीऐ ॥

त्वं पश्यसि तव सृष्टिं हारितविजितपाशा इव पृथिव्याः ।

ਜੋ ਆਇਆ ਸੋ ਚਲਸੀ ਸਭੁ ਕੋਈ ਆਈ ਵਾਰੀਐ ॥
जो आइआ सो चलसी सभु कोई आई वारीऐ ॥

यः आगतः, सः गमिष्यति; सर्वेषां वारः भविष्यति।

ਜਿਸ ਕੇ ਜੀਅ ਪਰਾਣ ਹਹਿ ਕਿਉ ਸਾਹਿਬੁ ਮਨਹੁ ਵਿਸਾਰੀਐ ॥
जिस के जीअ पराण हहि किउ साहिबु मनहु विसारीऐ ॥

यः अस्माकं आत्मानं, अस्माकं जीवनस्य एव निःश्वासस्य स्वामित्वं धारयति - किमर्थं वयं तं भगवन्तं गुरुं च मनसा विस्मरेम?

ਆਪਣ ਹਥੀ ਆਪਣਾ ਆਪੇ ਹੀ ਕਾਜੁ ਸਵਾਰੀਐ ॥੨੦॥
आपण हथी आपणा आपे ही काजु सवारीऐ ॥२०॥

स्वहस्तेन स्वकार्यसमाधानं कुर्मः । ||२०||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਜਿਨੑਾ ਭੇਟਿਆ ਮੇਰਾ ਪੂਰਾ ਸਤਿਗੁਰੂ ਤਿਨ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਵੈ ਰਾਮ ਰਾਜੇ ॥
जिना भेटिआ मेरा पूरा सतिगुरू तिन हरि नामु द्रिड़ावै राम राजे ॥

ये मम सिद्धसत्यगुरुं मिलन्ति - तेषां अन्तः भगवतः राजा भगवतः नाम रोपयति।

ਤਿਸ ਕੀ ਤ੍ਰਿਸਨਾ ਭੁਖ ਸਭ ਉਤਰੈ ਜੋ ਹਰਿ ਨਾਮੁ ਧਿਆਵੈ ॥
तिस की त्रिसना भुख सभ उतरै जो हरि नामु धिआवै ॥

ये भगवन्नामध्यानन्ति तेषां सर्वा कामः क्षुधा च निवृत्ता भवति।

ਜੋ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਦੇ ਤਿਨੑ ਜਮੁ ਨੇੜਿ ਨ ਆਵੈ ॥
जो हरि हरि नामु धिआइदे तिन जमु नेड़ि न आवै ॥

ये भगवतः नाम हर्, हर - मृत्युदूतस्य ध्यायन्ते ते तान् उपसर्पयितुं अपि न शक्नुवन्ति।

ਜਨ ਨਾਨਕ ਕਉ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰਿ ਨਿਤ ਜਪੈ ਹਰਿ ਨਾਮੁ ਹਰਿ ਨਾਮਿ ਤਰਾਵੈ ॥੧॥
जन नानक कउ हरि क्रिपा करि नित जपै हरि नामु हरि नामि तरावै ॥१॥

भृत्यस्य नानकस्य उपरि कृपां वक्षय भगवन्, येन सः भगवतः नाम नित्यं जपं करोति; भगवतः नामद्वारा सः उद्धारितः भवति। ||१||

ਸਲੋਕੁ ਮਹਲਾ ੨ ॥
सलोकु महला २ ॥

सलोक, द्वितीय मेहल : १.

ਏਹ ਕਿਨੇਹੀ ਆਸਕੀ ਦੂਜੈ ਲਗੈ ਜਾਇ ॥
एह किनेही आसकी दूजै लगै जाइ ॥

द्वन्द्वं लसन् कीदृशः प्रेम्णः अयं ?

ਨਾਨਕ ਆਸਕੁ ਕਾਂਢੀਐ ਸਦ ਹੀ ਰਹੈ ਸਮਾਇ ॥
नानक आसकु कांढीऐ सद ही रहै समाइ ॥

नानक, स एव कान्त उच्यते, यः सदा लीनामग्नः तिष्ठति।

ਚੰਗੈ ਚੰਗਾ ਕਰਿ ਮੰਨੇ ਮੰਦੈ ਮੰਦਾ ਹੋਇ ॥
चंगै चंगा करि मंने मंदै मंदा होइ ॥

यः तु सत्कृते एव शुभं अनुभवति, दुर्गते च दुःखं अनुभवति

ਆਸਕੁ ਏਹੁ ਨ ਆਖੀਐ ਜਿ ਲੇਖੈ ਵਰਤੈ ਸੋਇ ॥੧॥
आसकु एहु न आखीऐ जि लेखै वरतै सोइ ॥१॥

- तं कान्तं मा वदतु। सः केवलं स्वस्य खातेः कृते एव व्यापारं करोति। ||१||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.