उपविश्य भगवतः द्वारे प्रतीक्षन्ते ते भोजनं याचन्ते, यदा सः तेभ्यः ददाति तदा ते खादन्ति।
भगवतः एकः एव न्यायालयः अस्ति, तस्य एकः एव लेखनी अस्ति; तत्र त्वं च अहं च मिलिष्यामः।
भगवतः न्यायालये लेखाः परीक्षिताः भवन्ति; हे नानक मर्दिताः पापाः तैलबीज इव मुद्रिकासु। ||२||
पौरी : १.
त्वमेव सृष्टिं सृष्टवान्; त्वया एव तस्मिन् स्वशक्तिः प्रविष्टा ।
त्वं पश्यसि तव सृष्टिं हारितविजितपाशा इव पृथिव्याः ।
यः आगतः, सः गमिष्यति; सर्वेषां वारः भविष्यति।
यः अस्माकं आत्मानं, अस्माकं जीवनस्य एव निःश्वासस्य स्वामित्वं धारयति - किमर्थं वयं तं भगवन्तं गुरुं च मनसा विस्मरेम?
स्वहस्तेन स्वकार्यसमाधानं कुर्मः । ||२०||
आसा, चतुर्थ मेहलः १.
ये मम सिद्धसत्यगुरुं मिलन्ति - तेषां अन्तः भगवतः राजा भगवतः नाम रोपयति।
ये भगवन्नामध्यानन्ति तेषां सर्वा कामः क्षुधा च निवृत्ता भवति।
ये भगवतः नाम हर्, हर - मृत्युदूतस्य ध्यायन्ते ते तान् उपसर्पयितुं अपि न शक्नुवन्ति।
भृत्यस्य नानकस्य उपरि कृपां वक्षय भगवन्, येन सः भगवतः नाम नित्यं जपं करोति; भगवतः नामद्वारा सः उद्धारितः भवति। ||१||
सलोक, द्वितीय मेहल : १.
द्वन्द्वं लसन् कीदृशः प्रेम्णः अयं ?
नानक, स एव कान्त उच्यते, यः सदा लीनामग्नः तिष्ठति।
यः तु सत्कृते एव शुभं अनुभवति, दुर्गते च दुःखं अनुभवति
- तं कान्तं मा वदतु। सः केवलं स्वस्य खातेः कृते एव व्यापारं करोति। ||१||
द्वितीयः मेहलः : १.