आसा की वार

(पुटः: 32)


ਕੀਤਾ ਆਪੋ ਆਪਣਾ ਆਪੇ ਹੀ ਲੇਖਾ ਸੰਢੀਐ ॥
कीता आपो आपणा आपे ही लेखा संढीऐ ॥

प्रत्येकं स्वकर्मफलं प्राप्नोति; तस्य लेखः तदनुसारं समायोजितः भवति।

ਜਾ ਰਹਣਾ ਨਾਹੀ ਐਤੁ ਜਗਿ ਤਾ ਕਾਇਤੁ ਗਾਰਬਿ ਹੰਢੀਐ ॥
जा रहणा नाही ऐतु जगि ता काइतु गारबि हंढीऐ ॥

यथापि लोके स्थातुं न नियतत्वात् किं दर्पेण नाशयेत् ।

ਮੰਦਾ ਕਿਸੈ ਨ ਆਖੀਐ ਪੜਿ ਅਖਰੁ ਏਹੋ ਬੁਝੀਐ ॥
मंदा किसै न आखीऐ पड़ि अखरु एहो बुझीऐ ॥

कञ्चित् दुष्टं मा वदतु; एतानि वचनानि पठित्वा अवगच्छन्तु।

ਮੂਰਖੈ ਨਾਲਿ ਨ ਲੁਝੀਐ ॥੧੯॥
मूरखै नालि न लुझीऐ ॥१९॥

मूर्खैः सह मा विवादं कुरुत। ||१९||

ਗੁਰਸਿਖਾ ਮਨਿ ਵਾਧਾਈਆ ਜਿਨ ਮੇਰਾ ਸਤਿਗੁਰੂ ਡਿਠਾ ਰਾਮ ਰਾਜੇ ॥
गुरसिखा मनि वाधाईआ जिन मेरा सतिगुरू डिठा राम राजे ॥

गुरसिखानां मनः रमन्ते, यतः ते मम सच्चिदानन्दगुरुं भगवन् राजन् दृष्टवन्तः।

ਕੋਈ ਕਰਿ ਗਲ ਸੁਣਾਵੈ ਹਰਿ ਨਾਮ ਕੀ ਸੋ ਲਗੈ ਗੁਰਸਿਖਾ ਮਨਿ ਮਿਠਾ ॥
कोई करि गल सुणावै हरि नाम की सो लगै गुरसिखा मनि मिठा ॥

यदि कश्चित् तेभ्यः भगवतः नामकथां पाठयति तर्हि तेषां गुरशिखानां मनसि एतावत् मधुरं दृश्यते।

ਹਰਿ ਦਰਗਹ ਗੁਰਸਿਖ ਪੈਨਾਈਅਹਿ ਜਿਨੑਾ ਮੇਰਾ ਸਤਿਗੁਰੁ ਤੁਠਾ ॥
हरि दरगह गुरसिख पैनाईअहि जिना मेरा सतिगुरु तुठा ॥

गुर्शिखाः भगवतः प्राङ्गणे सम्मानेन वस्त्रं धारयन्ति; मम सच्चः गुरुः तेषां बहु प्रसन्नः अस्ति।

ਜਨ ਨਾਨਕੁ ਹਰਿ ਹਰਿ ਹੋਇਆ ਹਰਿ ਹਰਿ ਮਨਿ ਵੁਠਾ ॥੪॥੧੨॥੧੯॥
जन नानकु हरि हरि होइआ हरि हरि मनि वुठा ॥४॥१२॥१९॥

सेवकः नानकः प्रभुः अभवत्, हर, हर; प्रभुः हर हरः तस्य मनसि तिष्ठति। ||४||१२||१९||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਨਾਨਕ ਫਿਕੈ ਬੋਲਿਐ ਤਨੁ ਮਨੁ ਫਿਕਾ ਹੋਇ ॥
नानक फिकै बोलिऐ तनु मनु फिका होइ ॥

अस्वादं वचनं वदन् नानक अस्वादं शरीरं मनः च भवति।

ਫਿਕੋ ਫਿਕਾ ਸਦੀਐ ਫਿਕੇ ਫਿਕੀ ਸੋਇ ॥
फिको फिका सदीऐ फिके फिकी सोइ ॥

सः अस्वादस्य अत्यन्तं अस्वादयुक्तः इति उच्यते; अस्वादस्य अत्यन्तं अस्वादः तस्य प्रतिष्ठा एव।

ਫਿਕਾ ਦਰਗਹ ਸਟੀਐ ਮੁਹਿ ਥੁਕਾ ਫਿਕੇ ਪਾਇ ॥
फिका दरगह सटीऐ मुहि थुका फिके पाइ ॥

अस्वादः भगवतः प्राङ्गणे परित्यज्यते, अस्वादस्य मुखं च थूकति।

ਫਿਕਾ ਮੂਰਖੁ ਆਖੀਐ ਪਾਣਾ ਲਹੈ ਸਜਾਇ ॥੧॥
फिका मूरखु आखीऐ पाणा लहै सजाइ ॥१॥

अस्वादः मूर्ख उच्यते; सः दण्डे जूताभिः ताडितः भवति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਅੰਦਰਹੁ ਝੂਠੇ ਪੈਜ ਬਾਹਰਿ ਦੁਨੀਆ ਅੰਦਰਿ ਫੈਲੁ ॥
अंदरहु झूठे पैज बाहरि दुनीआ अंदरि फैलु ॥

अन्तः मिथ्या, बहिः गौरवपूर्णाः, ते लोके अतीव सामान्याः सन्ति।

ਅਠਸਠਿ ਤੀਰਥ ਜੇ ਨਾਵਹਿ ਉਤਰੈ ਨਾਹੀ ਮੈਲੁ ॥
अठसठि तीरथ जे नावहि उतरै नाही मैलु ॥

अष्टषष्टितीर्थेषु स्नात्वा अपि तेषां मलिनता न गच्छति।

ਜਿਨੑ ਪਟੁ ਅੰਦਰਿ ਬਾਹਰਿ ਗੁਦੜੁ ਤੇ ਭਲੇ ਸੰਸਾਰਿ ॥
जिन पटु अंदरि बाहरि गुदड़ु ते भले संसारि ॥

येषां अन्तः क्षौमं बहिः च चीराणि सन्ति, ते एव लोके सज्जनाः सन्ति।

ਤਿਨੑ ਨੇਹੁ ਲਗਾ ਰਬ ਸੇਤੀ ਦੇਖਨੑੇ ਵੀਚਾਰਿ ॥
तिन नेहु लगा रब सेती देखने वीचारि ॥

भगवतः प्रेम आलिंगयन्ति, तं दृष्ट्वा चिन्तयन्ति च।

ਰੰਗਿ ਹਸਹਿ ਰੰਗਿ ਰੋਵਹਿ ਚੁਪ ਭੀ ਕਰਿ ਜਾਹਿ ॥
रंगि हसहि रंगि रोवहि चुप भी करि जाहि ॥

भगवतः प्रेमे हसन्ति, भगवतः प्रेमे च रोदन्ति, मौनम् अपि कुर्वन्ति।

ਪਰਵਾਹ ਨਾਹੀ ਕਿਸੈ ਕੇਰੀ ਬਾਝੁ ਸਚੇ ਨਾਹ ॥
परवाह नाही किसै केरी बाझु सचे नाह ॥

अन्यत् किमपि न चिन्तयन्ति, केवलं स्वस्य सत्यं पतिं भगवन्तं विना।