प्रत्येकं स्वकर्मफलं प्राप्नोति; तस्य लेखः तदनुसारं समायोजितः भवति।
यथापि लोके स्थातुं न नियतत्वात् किं दर्पेण नाशयेत् ।
कञ्चित् दुष्टं मा वदतु; एतानि वचनानि पठित्वा अवगच्छन्तु।
मूर्खैः सह मा विवादं कुरुत। ||१९||
गुरसिखानां मनः रमन्ते, यतः ते मम सच्चिदानन्दगुरुं भगवन् राजन् दृष्टवन्तः।
यदि कश्चित् तेभ्यः भगवतः नामकथां पाठयति तर्हि तेषां गुरशिखानां मनसि एतावत् मधुरं दृश्यते।
गुर्शिखाः भगवतः प्राङ्गणे सम्मानेन वस्त्रं धारयन्ति; मम सच्चः गुरुः तेषां बहु प्रसन्नः अस्ति।
सेवकः नानकः प्रभुः अभवत्, हर, हर; प्रभुः हर हरः तस्य मनसि तिष्ठति। ||४||१२||१९||
सलोक, प्रथम मेहल : १.
अस्वादं वचनं वदन् नानक अस्वादं शरीरं मनः च भवति।
सः अस्वादस्य अत्यन्तं अस्वादयुक्तः इति उच्यते; अस्वादस्य अत्यन्तं अस्वादः तस्य प्रतिष्ठा एव।
अस्वादः भगवतः प्राङ्गणे परित्यज्यते, अस्वादस्य मुखं च थूकति।
अस्वादः मूर्ख उच्यते; सः दण्डे जूताभिः ताडितः भवति। ||१||
प्रथमः मेहलः : १.
अन्तः मिथ्या, बहिः गौरवपूर्णाः, ते लोके अतीव सामान्याः सन्ति।
अष्टषष्टितीर्थेषु स्नात्वा अपि तेषां मलिनता न गच्छति।
येषां अन्तः क्षौमं बहिः च चीराणि सन्ति, ते एव लोके सज्जनाः सन्ति।
भगवतः प्रेम आलिंगयन्ति, तं दृष्ट्वा चिन्तयन्ति च।
भगवतः प्रेमे हसन्ति, भगवतः प्रेमे च रोदन्ति, मौनम् अपि कुर्वन्ति।
अन्यत् किमपि न चिन्तयन्ति, केवलं स्वस्य सत्यं पतिं भगवन्तं विना।