प्रथमं शुद्धिं कुर्वन् ब्राह्मणः आगत्य स्वस्य शुद्धे परिसरे उपविशति।
तस्य पुरतः स्थाप्यन्ते शुद्धानि अन्नानि अन्येन न स्पृष्टानि ।
शुद्धः सन् स्वभोजनं गृहीत्वा, स्वस्य पवित्रश्लोकान् पठितुं आरभते।
किन्तु तदा मलिनस्थाने क्षिप्यते - कस्य दोषोऽयं ?
कुक्कुटः पवित्रः, जलं पवित्रम्; अग्निः लवणं च पवित्रम् अपि अस्ति;
यदा पञ्चमी वस्तु घृतं योजितं तदा अन्नं शुद्धं पवित्रं च भवति।
पापमानवशरीरस्य सम्पर्कं प्राप्य अन्नं तावत् अशुद्धं भवति यत् थूकति।
नाम न जपति, नाम विना च तद्मुखं स्वादिष्टान्नानि खादति
- हे नानक, एतत् विद्धि- तादृशं मुखं थूकीयम्। ||१||
प्रथमः मेहलः : १.
स्त्रीतः पुरुषः जायते; स्त्रियाः अन्तः पुरुषः गर्भः भवति; स्त्रियाः कृते सः नियोजितः विवाहितः च अस्ति।
स्त्री तस्य मित्रं भवति; स्त्रियाः माध्यमेन भविष्यत्पुस्तकानि आगच्छन्ति।
यदा तस्य स्त्रियाः म्रियते तदा सः अन्यां स्त्रियं अन्वेषयति; स्त्रियाः प्रति सः बद्धः अस्ति।
अतः तां किमर्थं दुष्टा इति कथ्यते ? तस्याः राजानः जायन्ते ।
स्त्रीतः स्त्री जायते; स्त्रियं विना सर्वथा कोऽपि न स्यात्।
नानक, केवलं सत्येश्वरः स्त्रीहीनः अस्ति।
भगवन्तं स्तुवति नित्यं तत् मुखं धन्यं सुन्दरं च।
सच्चे भगवतः प्राङ्गणे तानि मुखानि प्रभासन्ति नानक। ||२||
पौरी : १.
सर्वे त्वां स्वकीयं वदन्ति भगवन्; यस्य त्वां न स्वामित्वं, सः उद्धृत्य क्षिप्यते।