आसा की वार

(पुटः: 31)


ਪਹਿਲਾ ਸੁਚਾ ਆਪਿ ਹੋਇ ਸੁਚੈ ਬੈਠਾ ਆਇ ॥
पहिला सुचा आपि होइ सुचै बैठा आइ ॥

प्रथमं शुद्धिं कुर्वन् ब्राह्मणः आगत्य स्वस्य शुद्धे परिसरे उपविशति।

ਸੁਚੇ ਅਗੈ ਰਖਿਓਨੁ ਕੋਇ ਨ ਭਿਟਿਓ ਜਾਇ ॥
सुचे अगै रखिओनु कोइ न भिटिओ जाइ ॥

तस्य पुरतः स्थाप्यन्ते शुद्धानि अन्नानि अन्येन न स्पृष्टानि ।

ਸੁਚਾ ਹੋਇ ਕੈ ਜੇਵਿਆ ਲਗਾ ਪੜਣਿ ਸਲੋਕੁ ॥
सुचा होइ कै जेविआ लगा पड़णि सलोकु ॥

शुद्धः सन् स्वभोजनं गृहीत्वा, स्वस्य पवित्रश्लोकान् पठितुं आरभते।

ਕੁਹਥੀ ਜਾਈ ਸਟਿਆ ਕਿਸੁ ਏਹੁ ਲਗਾ ਦੋਖੁ ॥
कुहथी जाई सटिआ किसु एहु लगा दोखु ॥

किन्तु तदा मलिनस्थाने क्षिप्यते - कस्य दोषोऽयं ?

ਅੰਨੁ ਦੇਵਤਾ ਪਾਣੀ ਦੇਵਤਾ ਬੈਸੰਤਰੁ ਦੇਵਤਾ ਲੂਣੁ ॥
अंनु देवता पाणी देवता बैसंतरु देवता लूणु ॥

कुक्कुटः पवित्रः, जलं पवित्रम्; अग्निः लवणं च पवित्रम् अपि अस्ति;

ਪੰਜਵਾ ਪਾਇਆ ਘਿਰਤੁ ॥ ਤਾ ਹੋਆ ਪਾਕੁ ਪਵਿਤੁ ॥
पंजवा पाइआ घिरतु ॥ ता होआ पाकु पवितु ॥

यदा पञ्चमी वस्तु घृतं योजितं तदा अन्नं शुद्धं पवित्रं च भवति।

ਪਾਪੀ ਸਿਉ ਤਨੁ ਗਡਿਆ ਥੁਕਾ ਪਈਆ ਤਿਤੁ ॥
पापी सिउ तनु गडिआ थुका पईआ तितु ॥

पापमानवशरीरस्य सम्पर्कं प्राप्य अन्नं तावत् अशुद्धं भवति यत् थूकति।

ਜਿਤੁ ਮੁਖਿ ਨਾਮੁ ਨ ਊਚਰਹਿ ਬਿਨੁ ਨਾਵੈ ਰਸ ਖਾਹਿ ॥
जितु मुखि नामु न ऊचरहि बिनु नावै रस खाहि ॥

नाम न जपति, नाम विना च तद्मुखं स्वादिष्टान्नानि खादति

ਨਾਨਕ ਏਵੈ ਜਾਣੀਐ ਤਿਤੁ ਮੁਖਿ ਥੁਕਾ ਪਾਹਿ ॥੧॥
नानक एवै जाणीऐ तितु मुखि थुका पाहि ॥१॥

- हे नानक, एतत् विद्धि- तादृशं मुखं थूकीयम्। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਭੰਡਿ ਜੰਮੀਐ ਭੰਡਿ ਨਿੰਮੀਐ ਭੰਡਿ ਮੰਗਣੁ ਵੀਆਹੁ ॥
भंडि जंमीऐ भंडि निंमीऐ भंडि मंगणु वीआहु ॥

स्त्रीतः पुरुषः जायते; स्त्रियाः अन्तः पुरुषः गर्भः भवति; स्त्रियाः कृते सः नियोजितः विवाहितः च अस्ति।

ਭੰਡਹੁ ਹੋਵੈ ਦੋਸਤੀ ਭੰਡਹੁ ਚਲੈ ਰਾਹੁ ॥
भंडहु होवै दोसती भंडहु चलै राहु ॥

स्त्री तस्य मित्रं भवति; स्त्रियाः माध्यमेन भविष्यत्पुस्तकानि आगच्छन्ति।

ਭੰਡੁ ਮੁਆ ਭੰਡੁ ਭਾਲੀਐ ਭੰਡਿ ਹੋਵੈ ਬੰਧਾਨੁ ॥
भंडु मुआ भंडु भालीऐ भंडि होवै बंधानु ॥

यदा तस्य स्त्रियाः म्रियते तदा सः अन्यां स्त्रियं अन्वेषयति; स्त्रियाः प्रति सः बद्धः अस्ति।

ਸੋ ਕਿਉ ਮੰਦਾ ਆਖੀਐ ਜਿਤੁ ਜੰਮਹਿ ਰਾਜਾਨ ॥
सो किउ मंदा आखीऐ जितु जंमहि राजान ॥

अतः तां किमर्थं दुष्टा इति कथ्यते ? तस्याः राजानः जायन्ते ।

ਭੰਡਹੁ ਹੀ ਭੰਡੁ ਊਪਜੈ ਭੰਡੈ ਬਾਝੁ ਨ ਕੋਇ ॥
भंडहु ही भंडु ऊपजै भंडै बाझु न कोइ ॥

स्त्रीतः स्त्री जायते; स्त्रियं विना सर्वथा कोऽपि न स्यात्।

ਨਾਨਕ ਭੰਡੈ ਬਾਹਰਾ ਏਕੋ ਸਚਾ ਸੋਇ ॥
नानक भंडै बाहरा एको सचा सोइ ॥

नानक, केवलं सत्येश्वरः स्त्रीहीनः अस्ति।

ਜਿਤੁ ਮੁਖਿ ਸਦਾ ਸਾਲਾਹੀਐ ਭਾਗਾ ਰਤੀ ਚਾਰਿ ॥
जितु मुखि सदा सालाहीऐ भागा रती चारि ॥

भगवन्तं स्तुवति नित्यं तत् मुखं धन्यं सुन्दरं च।

ਨਾਨਕ ਤੇ ਮੁਖ ਊਜਲੇ ਤਿਤੁ ਸਚੈ ਦਰਬਾਰਿ ॥੨॥
नानक ते मुख ऊजले तितु सचै दरबारि ॥२॥

सच्चे भगवतः प्राङ्गणे तानि मुखानि प्रभासन्ति नानक। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭੁ ਕੋ ਆਖੈ ਆਪਣਾ ਜਿਸੁ ਨਾਹੀ ਸੋ ਚੁਣਿ ਕਢੀਐ ॥
सभु को आखै आपणा जिसु नाही सो चुणि कढीऐ ॥

सर्वे त्वां स्वकीयं वदन्ति भगवन्; यस्य त्वां न स्वामित्वं, सः उद्धृत्य क्षिप्यते।