मनसः अशुद्धिः लोभः, जिह्वामलं च मिथ्यात्वम्।
चक्षुषां मलिनता परस्य भार्यायाः सौन्दर्यं, तस्य धनं च प्रेक्षणम्।
कर्णानां मलं परनिन्दां श्रोतुं भवति।
हे नानक, मर्त्यात्मा गच्छति, बद्धः, गगः च मृत्युपुरम्। ||२||
प्रथमः मेहलः : १.
संशयात्, द्वन्द्वसङ्गात् च सर्वं मलं भवति।
जन्म मृत्युः च भगवतः इच्छायाः आज्ञायाः अधीनाः भवन्ति; तस्य इच्छायाः माध्यमेन वयं आगच्छामः गच्छामः च।
खानपानं च शुद्धं, भगवतः सर्वेषां पोषणप्रदत्वात्।
नानक गुरमुखाः भगवन्तं विज्ञाय अशुद्धिभिः न लिप्यन्ते। ||३||
पौरी : १.
महासत्य गुरु स्तुति; तस्य अन्तः महत्तमं महत्त्वम् अस्ति।
यदा भगवता अस्मान् गुरुसमागमं करोति तदा वयं तान् द्रष्टुं आगच्छामः।
यदा तस्य प्रीतिः भवति तदा ते अस्माकं मनसि वसितुं आगच्छन्ति।
तस्य आज्ञानुसारं यदा सः अस्माकं ललाटेषु हस्तं स्थापयति तदा दुष्टता अन्तः प्रचलति।
सम्यग्प्रीतो भगवता नवनिधानि लभन्ते । ||१८||
गुरुस्य सिक्खः भगवतः प्रेम, भगवतः नाम च मनसि धारयति। स त्वां प्रीयते भगवन् नृप ।
सः सिद्धसत्यगुरुं सेवते, तस्य क्षुधा, स्वाभिमानः च निवर्तते।
गुरसिखस्य क्षुधा सर्वथा निराकृता भवति; ननु तेषां माध्यमेन अन्ये बहवः तृप्ताः भवन्ति।
सेवकः नानकः भगवतः सद्भावस्य बीजं रोपितवान्; इदं भगवतः सद्भावं कदापि न क्षीयते। ||३||
सलोक, प्रथम मेहल : १.