आसा की वार

(पुटः: 30)


ਮਨ ਕਾ ਸੂਤਕੁ ਲੋਭੁ ਹੈ ਜਿਹਵਾ ਸੂਤਕੁ ਕੂੜੁ ॥
मन का सूतकु लोभु है जिहवा सूतकु कूड़ु ॥

मनसः अशुद्धिः लोभः, जिह्वामलं च मिथ्यात्वम्।

ਅਖੀ ਸੂਤਕੁ ਵੇਖਣਾ ਪਰ ਤ੍ਰਿਅ ਪਰ ਧਨ ਰੂਪੁ ॥
अखी सूतकु वेखणा पर त्रिअ पर धन रूपु ॥

चक्षुषां मलिनता परस्य भार्यायाः सौन्दर्यं, तस्य धनं च प्रेक्षणम्।

ਕੰਨੀ ਸੂਤਕੁ ਕੰਨਿ ਪੈ ਲਾਇਤਬਾਰੀ ਖਾਹਿ ॥
कंनी सूतकु कंनि पै लाइतबारी खाहि ॥

कर्णानां मलं परनिन्दां श्रोतुं भवति।

ਨਾਨਕ ਹੰਸਾ ਆਦਮੀ ਬਧੇ ਜਮ ਪੁਰਿ ਜਾਹਿ ॥੨॥
नानक हंसा आदमी बधे जम पुरि जाहि ॥२॥

हे नानक, मर्त्यात्मा गच्छति, बद्धः, गगः च मृत्युपुरम्। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸਭੋ ਸੂਤਕੁ ਭਰਮੁ ਹੈ ਦੂਜੈ ਲਗੈ ਜਾਇ ॥
सभो सूतकु भरमु है दूजै लगै जाइ ॥

संशयात्, द्वन्द्वसङ्गात् च सर्वं मलं भवति।

ਜੰਮਣੁ ਮਰਣਾ ਹੁਕਮੁ ਹੈ ਭਾਣੈ ਆਵੈ ਜਾਇ ॥
जंमणु मरणा हुकमु है भाणै आवै जाइ ॥

जन्म मृत्युः च भगवतः इच्छायाः आज्ञायाः अधीनाः भवन्ति; तस्य इच्छायाः माध्यमेन वयं आगच्छामः गच्छामः च।

ਖਾਣਾ ਪੀਣਾ ਪਵਿਤ੍ਰੁ ਹੈ ਦਿਤੋਨੁ ਰਿਜਕੁ ਸੰਬਾਹਿ ॥
खाणा पीणा पवित्रु है दितोनु रिजकु संबाहि ॥

खानपानं च शुद्धं, भगवतः सर्वेषां पोषणप्रदत्वात्।

ਨਾਨਕ ਜਿਨੑੀ ਗੁਰਮੁਖਿ ਬੁਝਿਆ ਤਿਨੑਾ ਸੂਤਕੁ ਨਾਹਿ ॥੩॥
नानक जिनी गुरमुखि बुझिआ तिना सूतकु नाहि ॥३॥

नानक गुरमुखाः भगवन्तं विज्ञाय अशुद्धिभिः न लिप्यन्ते। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਤਿਗੁਰੁ ਵਡਾ ਕਰਿ ਸਾਲਾਹੀਐ ਜਿਸੁ ਵਿਚਿ ਵਡੀਆ ਵਡਿਆਈਆ ॥
सतिगुरु वडा करि सालाहीऐ जिसु विचि वडीआ वडिआईआ ॥

महासत्य गुरु स्तुति; तस्य अन्तः महत्तमं महत्त्वम् अस्ति।

ਸਹਿ ਮੇਲੇ ਤਾ ਨਦਰੀ ਆਈਆ ॥
सहि मेले ता नदरी आईआ ॥

यदा भगवता अस्मान् गुरुसमागमं करोति तदा वयं तान् द्रष्टुं आगच्छामः।

ਜਾ ਤਿਸੁ ਭਾਣਾ ਤਾ ਮਨਿ ਵਸਾਈਆ ॥
जा तिसु भाणा ता मनि वसाईआ ॥

यदा तस्य प्रीतिः भवति तदा ते अस्माकं मनसि वसितुं आगच्छन्ति।

ਕਰਿ ਹੁਕਮੁ ਮਸਤਕਿ ਹਥੁ ਧਰਿ ਵਿਚਹੁ ਮਾਰਿ ਕਢੀਆ ਬੁਰਿਆਈਆ ॥
करि हुकमु मसतकि हथु धरि विचहु मारि कढीआ बुरिआईआ ॥

तस्य आज्ञानुसारं यदा सः अस्माकं ललाटेषु हस्तं स्थापयति तदा दुष्टता अन्तः प्रचलति।

ਸਹਿ ਤੁਠੈ ਨਉ ਨਿਧਿ ਪਾਈਆ ॥੧੮॥
सहि तुठै नउ निधि पाईआ ॥१८॥

सम्यग्प्रीतो भगवता नवनिधानि लभन्ते । ||१८||

ਗੁਰਸਿਖਾ ਮਨਿ ਹਰਿ ਪ੍ਰੀਤਿ ਹੈ ਹਰਿ ਨਾਮ ਹਰਿ ਤੇਰੀ ਰਾਮ ਰਾਜੇ ॥
गुरसिखा मनि हरि प्रीति है हरि नाम हरि तेरी राम राजे ॥

गुरुस्य सिक्खः भगवतः प्रेम, भगवतः नाम च मनसि धारयति। स त्वां प्रीयते भगवन् नृप ।

ਕਰਿ ਸੇਵਹਿ ਪੂਰਾ ਸਤਿਗੁਰੂ ਭੁਖ ਜਾਇ ਲਹਿ ਮੇਰੀ ॥
करि सेवहि पूरा सतिगुरू भुख जाइ लहि मेरी ॥

सः सिद्धसत्यगुरुं सेवते, तस्य क्षुधा, स्वाभिमानः च निवर्तते।

ਗੁਰਸਿਖਾ ਕੀ ਭੁਖ ਸਭ ਗਈ ਤਿਨ ਪਿਛੈ ਹੋਰ ਖਾਇ ਘਨੇਰੀ ॥
गुरसिखा की भुख सभ गई तिन पिछै होर खाइ घनेरी ॥

गुरसिखस्य क्षुधा सर्वथा निराकृता भवति; ननु तेषां माध्यमेन अन्ये बहवः तृप्ताः भवन्ति।

ਜਨ ਨਾਨਕ ਹਰਿ ਪੁੰਨੁ ਬੀਜਿਆ ਫਿਰਿ ਤੋਟਿ ਨ ਆਵੈ ਹਰਿ ਪੁੰਨ ਕੇਰੀ ॥੩॥
जन नानक हरि पुंनु बीजिआ फिरि तोटि न आवै हरि पुंन केरी ॥३॥

सेवकः नानकः भगवतः सद्भावस्य बीजं रोपितवान्; इदं भगवतः सद्भावं कदापि न क्षीयते। ||३||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.