न शुद्धा उच्यन्ते ये केवलं शरीरप्रक्षालनमात्रेण उपविशन्ति।
केवलं ते शुद्धाः नानक यस्य मनसि भगवान् तिष्ठति। ||२||
पौरी : १.
काठीयुक्तैः अश्वैः, वायुवत् द्रुतैः, सर्वथा अलङ्कृतैः हरमैः च;
गृहेषु मण्डपेषु च उच्छ्रितभवनेषु च आडम्बरपूर्णं प्रदर्शनं कुर्वन्तः निवसन्ति।
मनोकामान् अभिनयन्ति, किन्तु भगवन्तं न अवगच्छन्ति, अतः ते विनष्टाः भवन्ति।
अधिकारं प्रतिपादयन्तः खादन्ति, स्वभवनानि च दृष्ट्वा मृत्युं विस्मरन्ति।
परन्तु जरा आगच्छति, यौवनं नष्टं भवति। ||१७||
यत्र यत्र सच्चो गुरुः गत्वा उपविशति तत्र तत्स्थानं सुन्दरं राजन्।
गुरुस्य सिक्खाः तत् स्थानं अन्वेषयन्ति; ते रजः आदाय मुखयोः प्रयोजयन्ति।
भगवतः नाम ध्यायमानानां गुरुसिक्खानां कृतयः अनुमोदिताः भवन्ति।
ये सत्यगुरुं भजन्ति नानक - भगवान् क्रमेण पूजयितुं करोति। ||२||
सलोक, प्रथम मेहल : १.
अशुद्धिसंकल्पना यदि स्वीकरोति तदा सर्वत्र अशुद्धिः ।
गोमयेषु काष्ठेषु च कृमिः भवन्ति।
यावन्तः कुक्कुटधान्यानि, न कश्चित् प्राणहीनः।
प्रथमं जले जीवनं वर्तते, येन अन्यत् सर्वं हरितं भवति ।
मलात् कथं रक्षणं भवेत् ? अस्माकं स्वकीयं पाकशालां स्पृशति।
हे नानक, अशुद्धिः एवम् अपसारयितुं न शक्यते; केवलं आध्यात्मिकप्रज्ञाना एव प्रक्षाल्यते। ||१||
प्रथमः मेहलः : १.