आसा की वार

(पुटः: 29)


ਸੂਚੇ ਏਹਿ ਨ ਆਖੀਅਹਿ ਬਹਨਿ ਜਿ ਪਿੰਡਾ ਧੋਇ ॥
सूचे एहि न आखीअहि बहनि जि पिंडा धोइ ॥

न शुद्धा उच्यन्ते ये केवलं शरीरप्रक्षालनमात्रेण उपविशन्ति।

ਸੂਚੇ ਸੇਈ ਨਾਨਕਾ ਜਿਨ ਮਨਿ ਵਸਿਆ ਸੋਇ ॥੨॥
सूचे सेई नानका जिन मनि वसिआ सोइ ॥२॥

केवलं ते शुद्धाः नानक यस्य मनसि भगवान् तिष्ठति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੁਰੇ ਪਲਾਣੇ ਪਉਣ ਵੇਗ ਹਰ ਰੰਗੀ ਹਰਮ ਸਵਾਰਿਆ ॥
तुरे पलाणे पउण वेग हर रंगी हरम सवारिआ ॥

काठीयुक्तैः अश्वैः, वायुवत् द्रुतैः, सर्वथा अलङ्कृतैः हरमैः च;

ਕੋਠੇ ਮੰਡਪ ਮਾੜੀਆ ਲਾਇ ਬੈਠੇ ਕਰਿ ਪਾਸਾਰਿਆ ॥
कोठे मंडप माड़ीआ लाइ बैठे करि पासारिआ ॥

गृहेषु मण्डपेषु च उच्छ्रितभवनेषु च आडम्बरपूर्णं प्रदर्शनं कुर्वन्तः निवसन्ति।

ਚੀਜ ਕਰਨਿ ਮਨਿ ਭਾਵਦੇ ਹਰਿ ਬੁਝਨਿ ਨਾਹੀ ਹਾਰਿਆ ॥
चीज करनि मनि भावदे हरि बुझनि नाही हारिआ ॥

मनोकामान् अभिनयन्ति, किन्तु भगवन्तं न अवगच्छन्ति, अतः ते विनष्टाः भवन्ति।

ਕਰਿ ਫੁਰਮਾਇਸਿ ਖਾਇਆ ਵੇਖਿ ਮਹਲਤਿ ਮਰਣੁ ਵਿਸਾਰਿਆ ॥
करि फुरमाइसि खाइआ वेखि महलति मरणु विसारिआ ॥

अधिकारं प्रतिपादयन्तः खादन्ति, स्वभवनानि च दृष्ट्वा मृत्युं विस्मरन्ति।

ਜਰੁ ਆਈ ਜੋਬਨਿ ਹਾਰਿਆ ॥੧੭॥
जरु आई जोबनि हारिआ ॥१७॥

परन्तु जरा आगच्छति, यौवनं नष्टं भवति। ||१७||

ਜਿਥੈ ਜਾਇ ਬਹੈ ਮੇਰਾ ਸਤਿਗੁਰੂ ਸੋ ਥਾਨੁ ਸੁਹਾਵਾ ਰਾਮ ਰਾਜੇ ॥
जिथै जाइ बहै मेरा सतिगुरू सो थानु सुहावा राम राजे ॥

यत्र यत्र सच्चो गुरुः गत्वा उपविशति तत्र तत्स्थानं सुन्दरं राजन्।

ਗੁਰਸਿਖਂੀ ਸੋ ਥਾਨੁ ਭਾਲਿਆ ਲੈ ਧੂਰਿ ਮੁਖਿ ਲਾਵਾ ॥
गुरसिखीं सो थानु भालिआ लै धूरि मुखि लावा ॥

गुरुस्य सिक्खाः तत् स्थानं अन्वेषयन्ति; ते रजः आदाय मुखयोः प्रयोजयन्ति।

ਗੁਰਸਿਖਾ ਕੀ ਘਾਲ ਥਾਇ ਪਈ ਜਿਨ ਹਰਿ ਨਾਮੁ ਧਿਆਵਾ ॥
गुरसिखा की घाल थाइ पई जिन हरि नामु धिआवा ॥

भगवतः नाम ध्यायमानानां गुरुसिक्खानां कृतयः अनुमोदिताः भवन्ति।

ਜਿਨੑ ਨਾਨਕੁ ਸਤਿਗੁਰੁ ਪੂਜਿਆ ਤਿਨ ਹਰਿ ਪੂਜ ਕਰਾਵਾ ॥੨॥
जिन नानकु सतिगुरु पूजिआ तिन हरि पूज करावा ॥२॥

ये सत्यगुरुं भजन्ति नानक - भगवान् क्रमेण पूजयितुं करोति। ||२||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਜੇ ਕਰਿ ਸੂਤਕੁ ਮੰਨੀਐ ਸਭ ਤੈ ਸੂਤਕੁ ਹੋਇ ॥
जे करि सूतकु मंनीऐ सभ तै सूतकु होइ ॥

अशुद्धिसंकल्पना यदि स्वीकरोति तदा सर्वत्र अशुद्धिः ।

ਗੋਹੇ ਅਤੈ ਲਕੜੀ ਅੰਦਰਿ ਕੀੜਾ ਹੋਇ ॥
गोहे अतै लकड़ी अंदरि कीड़ा होइ ॥

गोमयेषु काष्ठेषु च कृमिः भवन्ति।

ਜੇਤੇ ਦਾਣੇ ਅੰਨ ਕੇ ਜੀਆ ਬਾਝੁ ਨ ਕੋਇ ॥
जेते दाणे अंन के जीआ बाझु न कोइ ॥

यावन्तः कुक्कुटधान्यानि, न कश्चित् प्राणहीनः।

ਪਹਿਲਾ ਪਾਣੀ ਜੀਉ ਹੈ ਜਿਤੁ ਹਰਿਆ ਸਭੁ ਕੋਇ ॥
पहिला पाणी जीउ है जितु हरिआ सभु कोइ ॥

प्रथमं जले जीवनं वर्तते, येन अन्यत् सर्वं हरितं भवति ।

ਸੂਤਕੁ ਕਿਉ ਕਰਿ ਰਖੀਐ ਸੂਤਕੁ ਪਵੈ ਰਸੋਇ ॥
सूतकु किउ करि रखीऐ सूतकु पवै रसोइ ॥

मलात् कथं रक्षणं भवेत् ? अस्माकं स्वकीयं पाकशालां स्पृशति।

ਨਾਨਕ ਸੂਤਕੁ ਏਵ ਨ ਉਤਰੈ ਗਿਆਨੁ ਉਤਾਰੇ ਧੋਇ ॥੧॥
नानक सूतकु एव न उतरै गिआनु उतारे धोइ ॥१॥

हे नानक, अशुद्धिः एवम् अपसारयितुं न शक्यते; केवलं आध्यात्मिकप्रज्ञाना एव प्रक्षाल्यते। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.