यदि शुद्धोऽसि तर्हि सत्यं भगवन्तं प्राप्स्यसि । ||२||
पौरी : १.
सर्वे तव मनसः अन्तः सन्ति; पश्यसि चालयसि च तव प्रसादकटाक्षेण भगवन्।
महिमा प्रयच्छ त्वं स्वयम् कर्म करणं करोषि ।
भगवान् महान्तमः; महत् तस्य जगत्। सः सर्वान् स्वकार्यं प्रति आज्ञापयति।
यदि क्रुद्धा दृष्टिपातं कुर्यात् राज्ञां तृणखण्डेषु परिणमयितुं शक्नोति ।
द्वारे द्वारे याचन्ते चेदपि तेषां दानं कोऽपि न दास्यति । ||१६||
आसा, चतुर्थ मेहलः १.
भगवत्प्रेमपूर्णहृदयानां हर हरः पण्डिततमाः चतुराः जनाः भगवन् राजन्।
बहिर्भ्रष्टापि ते भगवतः अतीव प्रियाः भवन्ति ।
भगवतः सन्तानाम् अन्यत् स्थानं नास्ति। भगवान् अपमानितानां मानः।
नाम, भगवतः नाम, सेवकस्य नानकस्य राजदरबारः अस्ति; भगवतः शक्तिः एव तस्य एकमात्रं शक्तिः। ||१||
सलोक, प्रथम मेहल : १.
चोरः गृहं लुण्ठति, चोरितं द्रव्यं पितृभ्यः समर्पयति।
परलोके एतत् प्रत्यभिज्ञातं तस्य पूर्वजाः चोराः अपि मन्तव्याः ।
गो-मध्यस्य हस्ताः छिन्नाः भवन्ति; एषः भगवतः न्यायः अस्ति।
हे नानक, इतः परलोके तदेव लभ्यते, यत् स्वार्जनश्रमात् दीनानां कृते ददाति। ||१||
प्रथमः मेहलः : १.
यथा स्त्रियाः मासिकं मासं मासिकं मासिकं ऋतुः भवति ।
तथा मिथ्यामुखे मिथ्यात्वं वसति; ते सदा दुःखं प्राप्नुवन्ति, पुनः पुनः।