आसा की वार

(पुटः: 28)


ਸੁਚਿ ਹੋਵੈ ਤਾ ਸਚੁ ਪਾਈਐ ॥੨॥
सुचि होवै ता सचु पाईऐ ॥२॥

यदि शुद्धोऽसि तर्हि सत्यं भगवन्तं प्राप्स्यसि । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਚਿਤੈ ਅੰਦਰਿ ਸਭੁ ਕੋ ਵੇਖਿ ਨਦਰੀ ਹੇਠਿ ਚਲਾਇਦਾ ॥
चितै अंदरि सभु को वेखि नदरी हेठि चलाइदा ॥

सर्वे तव मनसः अन्तः सन्ति; पश्यसि चालयसि च तव प्रसादकटाक्षेण भगवन्।

ਆਪੇ ਦੇ ਵਡਿਆਈਆ ਆਪੇ ਹੀ ਕਰਮ ਕਰਾਇਦਾ ॥
आपे दे वडिआईआ आपे ही करम कराइदा ॥

महिमा प्रयच्छ त्वं स्वयम् कर्म करणं करोषि ।

ਵਡਹੁ ਵਡਾ ਵਡ ਮੇਦਨੀ ਸਿਰੇ ਸਿਰਿ ਧੰਧੈ ਲਾਇਦਾ ॥
वडहु वडा वड मेदनी सिरे सिरि धंधै लाइदा ॥

भगवान् महान्तमः; महत् तस्य जगत्। सः सर्वान् स्वकार्यं प्रति आज्ञापयति।

ਨਦਰਿ ਉਪਠੀ ਜੇ ਕਰੇ ਸੁਲਤਾਨਾ ਘਾਹੁ ਕਰਾਇਦਾ ॥
नदरि उपठी जे करे सुलताना घाहु कराइदा ॥

यदि क्रुद्धा दृष्टिपातं कुर्यात् राज्ञां तृणखण्डेषु परिणमयितुं शक्नोति ।

ਦਰਿ ਮੰਗਨਿ ਭਿਖ ਨ ਪਾਇਦਾ ॥੧੬॥
दरि मंगनि भिख न पाइदा ॥१६॥

द्वारे द्वारे याचन्ते चेदपि तेषां दानं कोऽपि न दास्यति । ||१६||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਜਿਨ ਅੰਤਰਿ ਹਰਿ ਹਰਿ ਪ੍ਰੀਤਿ ਹੈ ਤੇ ਜਨ ਸੁਘੜ ਸਿਆਣੇ ਰਾਮ ਰਾਜੇ ॥
जिन अंतरि हरि हरि प्रीति है ते जन सुघड़ सिआणे राम राजे ॥

भगवत्प्रेमपूर्णहृदयानां हर हरः पण्डिततमाः चतुराः जनाः भगवन् राजन्।

ਜੇ ਬਾਹਰਹੁ ਭੁਲਿ ਚੁਕਿ ਬੋਲਦੇ ਭੀ ਖਰੇ ਹਰਿ ਭਾਣੇ ॥
जे बाहरहु भुलि चुकि बोलदे भी खरे हरि भाणे ॥

बहिर्भ्रष्टापि ते भगवतः अतीव प्रियाः भवन्ति ।

ਹਰਿ ਸੰਤਾ ਨੋ ਹੋਰੁ ਥਾਉ ਨਾਹੀ ਹਰਿ ਮਾਣੁ ਨਿਮਾਣੇ ॥
हरि संता नो होरु थाउ नाही हरि माणु निमाणे ॥

भगवतः सन्तानाम् अन्यत् स्थानं नास्ति। भगवान् अपमानितानां मानः।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਦੀਬਾਣੁ ਹੈ ਹਰਿ ਤਾਣੁ ਸਤਾਣੇ ॥੧॥
जन नानक नामु दीबाणु है हरि ताणु सताणे ॥१॥

नाम, भगवतः नाम, सेवकस्य नानकस्य राजदरबारः अस्ति; भगवतः शक्तिः एव तस्य एकमात्रं शक्तिः। ||१||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਜੇ ਮੋਹਾਕਾ ਘਰੁ ਮੁਹੈ ਘਰੁ ਮੁਹਿ ਪਿਤਰੀ ਦੇਇ ॥
जे मोहाका घरु मुहै घरु मुहि पितरी देइ ॥

चोरः गृहं लुण्ठति, चोरितं द्रव्यं पितृभ्यः समर्पयति।

ਅਗੈ ਵਸਤੁ ਸਿਞਾਣੀਐ ਪਿਤਰੀ ਚੋਰ ਕਰੇਇ ॥
अगै वसतु सिञाणीऐ पितरी चोर करेइ ॥

परलोके एतत् प्रत्यभिज्ञातं तस्य पूर्वजाः चोराः अपि मन्तव्याः ।

ਵਢੀਅਹਿ ਹਥ ਦਲਾਲ ਕੇ ਮੁਸਫੀ ਏਹ ਕਰੇਇ ॥
वढीअहि हथ दलाल के मुसफी एह करेइ ॥

गो-मध्यस्य हस्ताः छिन्नाः भवन्ति; एषः भगवतः न्यायः अस्ति।

ਨਾਨਕ ਅਗੈ ਸੋ ਮਿਲੈ ਜਿ ਖਟੇ ਘਾਲੇ ਦੇਇ ॥੧॥
नानक अगै सो मिलै जि खटे घाले देइ ॥१॥

हे नानक, इतः परलोके तदेव लभ्यते, यत् स्वार्जनश्रमात् दीनानां कृते ददाति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਜਿਉ ਜੋਰੂ ਸਿਰਨਾਵਣੀ ਆਵੈ ਵਾਰੋ ਵਾਰ ॥
जिउ जोरू सिरनावणी आवै वारो वार ॥

यथा स्त्रियाः मासिकं मासं मासिकं मासिकं ऋतुः भवति ।

ਜੂਠੇ ਜੂਠਾ ਮੁਖਿ ਵਸੈ ਨਿਤ ਨਿਤ ਹੋਇ ਖੁਆਰੁ ॥
जूठे जूठा मुखि वसै नित नित होइ खुआरु ॥

तथा मिथ्यामुखे मिथ्यात्वं वसति; ते सदा दुःखं प्राप्नुवन्ति, पुनः पुनः।