कण्ठे पुण्यसूत्रं धारयन्ति छूरीधारिणः ।
स्वगृहेषु ब्राह्मणाः शङ्खं ध्वनयन्ति।
तेषां अपि समानः रसः भवति।
मिथ्या तेषां राजधानी, मिथ्या तेषां व्यापारः।
अनृतं वदन्तः स्वभोजनं गृह्णन्ति।
विनयधर्मस्य गृहं तेभ्यः दूरम् अस्ति।
अनृतेन सर्वथा व्याप्ताः नानक ।
तेषां ललाटेषु पवित्रचिह्नानि, कटिषु केसरकटिवस्त्राणि च सन्ति;
हस्तेषु छूराणि धारयन्ति - ते जगतः कस्याः सन्ति!
नीलवस्त्रधारिणः ते मुस्लिमशासकानाम् अनुमोदनं याचन्ते ।
मुस्लिमशासकेभ्यः रोटिकां स्वीकृत्य अद्यापि ते पुराणानां पूजां कुर्वन्ति ।
ते बकस्य मांसं खादन्ति, येषां उपरि मुस्लिम-नमाजानां पठनानन्तरं हताः,
परन्तु ते अन्यस्य कस्यचित् पाकशालाक्षेत्रेषु प्रवेशं न कुर्वन्ति।
गोमयेन भूमिं प्लास्टरं कृत्वा परितः रेखाः आकर्षयन्ति।
तेषां अन्तः मिथ्या आगत्य उपविशन्ति।
ते क्रन्दन्ति-अस्माकं भोजनं मा स्पृशेत्।
अथवा दूषितं भविष्यति!"
दूषितशरीरेण तु दुष्कृतं कुर्वन्ति।
मलिनचित्तैः मुखशुद्धिं कर्तुं प्रयतन्ते ।
वदति नानकः सत्यं भगवन्तं ध्याय।