आसा की वार

(पुटः: 27)


ਛੁਰੀ ਵਗਾਇਨਿ ਤਿਨ ਗਲਿ ਤਾਗ ॥
छुरी वगाइनि तिन गलि ताग ॥

कण्ठे पुण्यसूत्रं धारयन्ति छूरीधारिणः ।

ਤਿਨ ਘਰਿ ਬ੍ਰਹਮਣ ਪੂਰਹਿ ਨਾਦ ॥
तिन घरि ब्रहमण पूरहि नाद ॥

स्वगृहेषु ब्राह्मणाः शङ्खं ध्वनयन्ति।

ਉਨੑਾ ਭਿ ਆਵਹਿ ਓਈ ਸਾਦ ॥
उना भि आवहि ओई साद ॥

तेषां अपि समानः रसः भवति।

ਕੂੜੀ ਰਾਸਿ ਕੂੜਾ ਵਾਪਾਰੁ ॥
कूड़ी रासि कूड़ा वापारु ॥

मिथ्या तेषां राजधानी, मिथ्या तेषां व्यापारः।

ਕੂੜੁ ਬੋਲਿ ਕਰਹਿ ਆਹਾਰੁ ॥
कूड़ु बोलि करहि आहारु ॥

अनृतं वदन्तः स्वभोजनं गृह्णन्ति।

ਸਰਮ ਧਰਮ ਕਾ ਡੇਰਾ ਦੂਰਿ ॥
सरम धरम का डेरा दूरि ॥

विनयधर्मस्य गृहं तेभ्यः दूरम् अस्ति।

ਨਾਨਕ ਕੂੜੁ ਰਹਿਆ ਭਰਪੂਰਿ ॥
नानक कूड़ु रहिआ भरपूरि ॥

अनृतेन सर्वथा व्याप्ताः नानक ।

ਮਥੈ ਟਿਕਾ ਤੇੜਿ ਧੋਤੀ ਕਖਾਈ ॥
मथै टिका तेड़ि धोती कखाई ॥

तेषां ललाटेषु पवित्रचिह्नानि, कटिषु केसरकटिवस्त्राणि च सन्ति;

ਹਥਿ ਛੁਰੀ ਜਗਤ ਕਾਸਾਈ ॥
हथि छुरी जगत कासाई ॥

हस्तेषु छूराणि धारयन्ति - ते जगतः कस्याः सन्ति!

ਨੀਲ ਵਸਤ੍ਰ ਪਹਿਰਿ ਹੋਵਹਿ ਪਰਵਾਣੁ ॥
नील वसत्र पहिरि होवहि परवाणु ॥

नीलवस्त्रधारिणः ते मुस्लिमशासकानाम् अनुमोदनं याचन्ते ।

ਮਲੇਛ ਧਾਨੁ ਲੇ ਪੂਜਹਿ ਪੁਰਾਣੁ ॥
मलेछ धानु ले पूजहि पुराणु ॥

मुस्लिमशासकेभ्यः रोटिकां स्वीकृत्य अद्यापि ते पुराणानां पूजां कुर्वन्ति ।

ਅਭਾਖਿਆ ਕਾ ਕੁਠਾ ਬਕਰਾ ਖਾਣਾ ॥
अभाखिआ का कुठा बकरा खाणा ॥

ते बकस्य मांसं खादन्ति, येषां उपरि मुस्लिम-नमाजानां पठनानन्तरं हताः,

ਚਉਕੇ ਉਪਰਿ ਕਿਸੈ ਨ ਜਾਣਾ ॥
चउके उपरि किसै न जाणा ॥

परन्तु ते अन्यस्य कस्यचित् पाकशालाक्षेत्रेषु प्रवेशं न कुर्वन्ति।

ਦੇ ਕੈ ਚਉਕਾ ਕਢੀ ਕਾਰ ॥
दे कै चउका कढी कार ॥

गोमयेन भूमिं प्लास्टरं कृत्वा परितः रेखाः आकर्षयन्ति।

ਉਪਰਿ ਆਇ ਬੈਠੇ ਕੂੜਿਆਰ ॥
उपरि आइ बैठे कूड़िआर ॥

तेषां अन्तः मिथ्या आगत्य उपविशन्ति।

ਮਤੁ ਭਿਟੈ ਵੇ ਮਤੁ ਭਿਟੈ ॥
मतु भिटै वे मतु भिटै ॥

ते क्रन्दन्ति-अस्माकं भोजनं मा स्पृशेत्।

ਇਹੁ ਅੰਨੁ ਅਸਾਡਾ ਫਿਟੈ ॥
इहु अंनु असाडा फिटै ॥

अथवा दूषितं भविष्यति!"

ਤਨਿ ਫਿਟੈ ਫੇੜ ਕਰੇਨਿ ॥
तनि फिटै फेड़ करेनि ॥

दूषितशरीरेण तु दुष्कृतं कुर्वन्ति।

ਮਨਿ ਜੂਠੈ ਚੁਲੀ ਭਰੇਨਿ ॥
मनि जूठै चुली भरेनि ॥

मलिनचित्तैः मुखशुद्धिं कर्तुं प्रयतन्ते ।

ਕਹੁ ਨਾਨਕ ਸਚੁ ਧਿਆਈਐ ॥
कहु नानक सचु धिआईऐ ॥

वदति नानकः सत्यं भगवन्तं ध्याय।