शृणु पश्य च जनान् आश्चर्यमिदम् |
मानसोऽन्धः तथापि तस्य नाम प्रज्ञा। ||४||
पौरी : १.
एकः यस्यानुग्रहं प्रयच्छति, सः स्वसेवाम् करोति।
स भृत्यः यं भगवता स्वेच्छादेशपालनं करोति, सः तं सेवते।
इच्छाक्रमं पालयित्वा सः ग्राह्यः भवति, ततः, भगवतः सान्निध्यस्य भवनं प्राप्नोति।
यः स्वेश्वरं गुरुं च प्रीणयितुं कर्म करोति, सः मनःकामफलं लभते।
ततः, सः मानवस्त्रधारी भगवतः प्राङ्गणं गच्छति। ||१५||
केचन भगवतः गायन्ति, संगीतरागैः नादस्य ध्वनिप्रवाहेन च, वेदैः, एतावता प्रकारेण च। हरः हरः तु न प्रीयते भगवान् नृप |
ये अन्तः धोखाधड़ीभ्रष्टाचारपूर्णाः सन्ति - तेषां क्रन्दनस्य किं लाभः ?
प्रजापतिः सर्वं जानाति यद्यपि ते स्वपापानि रोगकारणानि च गोपयितुं प्रयतन्ते ।
हे नानक, ये गुरमुखाः शुद्धहृदयाः, ते भगवन्तं हरं हरं भक्तिपूजया लभन्ते। ||४||११||१८||
सलोक, प्रथम मेहल : १.
ते गोभ्यः ब्राह्मणेभ्यः च करं कुर्वन्ति, परन्तु तेषां पाकशालायां यत् गोमयम् प्रयोजयन्ति तत् तेषां त्राणं न करिष्यति।
ते कटिवस्त्रं धारयन्ति, ललाटे संस्कारात्मकानि अग्रचिह्नानि स्थापयन्ति, माला च वहन्ति, परन्तु ते मुसलमानैः सह भोजनं खादन्ति
हे दैवभ्रातरः, भवन्तः अन्तःगृहे भक्तिपूजां कुर्वन्ति, परन्तु इस्लामिकपवित्रग्रन्थान् पठन्ति, मुस्लिमजीवनपद्धतिं च स्वीकुर्वन्ति।
पाखण्डस्य त्यागं कुरुत !
नाम भगवतः नाम गृहीत्वा तरसि तरिष्यसि । ||१||
प्रथमः मेहलः : १.
मनुष्यभक्षकाः प्रार्थनां वदन्ति।