आसा की वार

(पुटः: 26)


ਸੁਣਿ ਵੇਖਹੁ ਲੋਕਾ ਏਹੁ ਵਿਡਾਣੁ ॥
सुणि वेखहु लोका एहु विडाणु ॥

शृणु पश्य च जनान् आश्चर्यमिदम् |

ਮਨਿ ਅੰਧਾ ਨਾਉ ਸੁਜਾਣੁ ॥੪॥
मनि अंधा नाउ सुजाणु ॥४॥

मानसोऽन्धः तथापि तस्य नाम प्रज्ञा। ||४||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਾਹਿਬੁ ਹੋਇ ਦਇਆਲੁ ਕਿਰਪਾ ਕਰੇ ਤਾ ਸਾਈ ਕਾਰ ਕਰਾਇਸੀ ॥
साहिबु होइ दइआलु किरपा करे ता साई कार कराइसी ॥

एकः यस्यानुग्रहं प्रयच्छति, सः स्वसेवाम् करोति।

ਸੋ ਸੇਵਕੁ ਸੇਵਾ ਕਰੇ ਜਿਸ ਨੋ ਹੁਕਮੁ ਮਨਾਇਸੀ ॥
सो सेवकु सेवा करे जिस नो हुकमु मनाइसी ॥

स भृत्यः यं भगवता स्वेच्छादेशपालनं करोति, सः तं सेवते।

ਹੁਕਮਿ ਮੰਨਿਐ ਹੋਵੈ ਪਰਵਾਣੁ ਤਾ ਖਸਮੈ ਕਾ ਮਹਲੁ ਪਾਇਸੀ ॥
हुकमि मंनिऐ होवै परवाणु ता खसमै का महलु पाइसी ॥

इच्छाक्रमं पालयित्वा सः ग्राह्यः भवति, ततः, भगवतः सान्निध्यस्य भवनं प्राप्नोति।

ਖਸਮੈ ਭਾਵੈ ਸੋ ਕਰੇ ਮਨਹੁ ਚਿੰਦਿਆ ਸੋ ਫਲੁ ਪਾਇਸੀ ॥
खसमै भावै सो करे मनहु चिंदिआ सो फलु पाइसी ॥

यः स्वेश्वरं गुरुं च प्रीणयितुं कर्म करोति, सः मनःकामफलं लभते।

ਤਾ ਦਰਗਹ ਪੈਧਾ ਜਾਇਸੀ ॥੧੫॥
ता दरगह पैधा जाइसी ॥१५॥

ततः, सः मानवस्त्रधारी भगवतः प्राङ्गणं गच्छति। ||१५||

ਕੋਈ ਗਾਵੈ ਰਾਗੀ ਨਾਦੀ ਬੇਦੀ ਬਹੁ ਭਾਤਿ ਕਰਿ ਨਹੀ ਹਰਿ ਹਰਿ ਭੀਜੈ ਰਾਮ ਰਾਜੇ ॥
कोई गावै रागी नादी बेदी बहु भाति करि नही हरि हरि भीजै राम राजे ॥

केचन भगवतः गायन्ति, संगीतरागैः नादस्य ध्वनिप्रवाहेन च, वेदैः, एतावता प्रकारेण च। हरः हरः तु न प्रीयते भगवान् नृप |

ਜਿਨਾ ਅੰਤਰਿ ਕਪਟੁ ਵਿਕਾਰੁ ਹੈ ਤਿਨਾ ਰੋਇ ਕਿਆ ਕੀਜੈ ॥
जिना अंतरि कपटु विकारु है तिना रोइ किआ कीजै ॥

ये अन्तः धोखाधड़ीभ्रष्टाचारपूर्णाः सन्ति - तेषां क्रन्दनस्य किं लाभः ?

ਹਰਿ ਕਰਤਾ ਸਭੁ ਕਿਛੁ ਜਾਣਦਾ ਸਿਰਿ ਰੋਗ ਹਥੁ ਦੀਜੈ ॥
हरि करता सभु किछु जाणदा सिरि रोग हथु दीजै ॥

प्रजापतिः सर्वं जानाति यद्यपि ते स्वपापानि रोगकारणानि च गोपयितुं प्रयतन्ते ।

ਜਿਨਾ ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਿਰਦਾ ਸੁਧੁ ਹੈ ਹਰਿ ਭਗਤਿ ਹਰਿ ਲੀਜੈ ॥੪॥੧੧॥੧੮॥
जिना नानक गुरमुखि हिरदा सुधु है हरि भगति हरि लीजै ॥४॥११॥१८॥

हे नानक, ये गुरमुखाः शुद्धहृदयाः, ते भगवन्तं हरं हरं भक्तिपूजया लभन्ते। ||४||११||१८||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਗਊ ਬਿਰਾਹਮਣ ਕਉ ਕਰੁ ਲਾਵਹੁ ਗੋਬਰਿ ਤਰਣੁ ਨ ਜਾਈ ॥
गऊ बिराहमण कउ करु लावहु गोबरि तरणु न जाई ॥

ते गोभ्यः ब्राह्मणेभ्यः च करं कुर्वन्ति, परन्तु तेषां पाकशालायां यत् गोमयम् प्रयोजयन्ति तत् तेषां त्राणं न करिष्यति।

ਧੋਤੀ ਟਿਕਾ ਤੈ ਜਪਮਾਲੀ ਧਾਨੁ ਮਲੇਛਾਂ ਖਾਈ ॥
धोती टिका तै जपमाली धानु मलेछां खाई ॥

ते कटिवस्त्रं धारयन्ति, ललाटे संस्कारात्मकानि अग्रचिह्नानि स्थापयन्ति, माला च वहन्ति, परन्तु ते मुसलमानैः सह भोजनं खादन्ति

ਅੰਤਰਿ ਪੂਜਾ ਪੜਹਿ ਕਤੇਬਾ ਸੰਜਮੁ ਤੁਰਕਾ ਭਾਈ ॥
अंतरि पूजा पड़हि कतेबा संजमु तुरका भाई ॥

हे दैवभ्रातरः, भवन्तः अन्तःगृहे भक्तिपूजां कुर्वन्ति, परन्तु इस्लामिकपवित्रग्रन्थान् पठन्ति, मुस्लिमजीवनपद्धतिं च स्वीकुर्वन्ति।

ਛੋਡੀਲੇ ਪਾਖੰਡਾ ॥
छोडीले पाखंडा ॥

पाखण्डस्य त्यागं कुरुत !

ਨਾਮਿ ਲਇਐ ਜਾਹਿ ਤਰੰਦਾ ॥੧॥
नामि लइऐ जाहि तरंदा ॥१॥

नाम भगवतः नाम गृहीत्वा तरसि तरिष्यसि । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਮਾਣਸ ਖਾਣੇ ਕਰਹਿ ਨਿਵਾਜ ॥
माणस खाणे करहि निवाज ॥

मनुष्यभक्षकाः प्रार्थनां वदन्ति।