स तु म्रियते, पवित्रसूत्रं च पतति, आत्मा च तद्विना गच्छति। ||१||
प्रथमः मेहलः : १.
सहस्राणि लुण्ठनानि सहस्राणि व्यभिचाराणि सहस्राणि मिथ्यानि सहस्राणि दुरुपयोगानि च करोति ।
सहस्राणि वञ्चनानि गुह्यकर्माणि च रात्रौ दिवानि च सहजीवानां विरुद्धं करोति।
कपासात्सूत्रं विवर्तते ब्राह्मणः आगत्य विवर्तयति।
बकः हतः पक्त्वा भक्ष्यते, ततः सर्वे वदन्ति यत् पवित्रसूत्रं स्थापयतु इति।
जीर्णे तु क्षिप्यते, अपरं च उपधायते ।
नानक, सूत्रं न भग्नं स्यात्, यदि तस्य किमपि वास्तविकं बलं स्यात्। ||२||
प्रथमः मेहलः : १.
नाम्नि विश्वासं कृत्वा मानं लभ्यते। भगवतः स्तुतिः सत्यं पवित्रं सूत्रम् अस्ति।
एतादृशं पवित्रसूत्रं भगवतः प्राङ्गणे धार्यते; कदापि न भग्नं भविष्यति। ||३||
प्रथमः मेहलः : १.
न पुण्यसूत्रं लिङ्गस्य न स्त्रियासूत्रम् ।
पुरुषस्य दाढ्यं नित्यं थूकति।
न पादयोः पुण्यसूत्रं, हस्तसूत्रं च नास्ति;
न जिह्वासु सूत्रं न चक्षुषः सूत्रम्।
ब्राह्मणः स्वयं याति लोकं पुण्यसूत्रं विना परतः।।
सूत्रान् विकृष्य अन्येषां उपरि स्थापयति।
विवाहान् कर्तुं सः वेतनं गृह्णाति;
तेषां कुण्डलीं पठन् सः तान् मार्गं दर्शयति।