आसा की वार

(पुटः: 25)


ਓਹੁ ਮੁਆ ਓਹੁ ਝੜਿ ਪਇਆ ਵੇਤਗਾ ਗਇਆ ॥੧॥
ओहु मुआ ओहु झड़ि पइआ वेतगा गइआ ॥१॥

स तु म्रियते, पवित्रसूत्रं च पतति, आत्मा च तद्विना गच्छति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਲਖ ਚੋਰੀਆ ਲਖ ਜਾਰੀਆ ਲਖ ਕੂੜੀਆ ਲਖ ਗਾਲਿ ॥
लख चोरीआ लख जारीआ लख कूड़ीआ लख गालि ॥

सहस्राणि लुण्ठनानि सहस्राणि व्यभिचाराणि सहस्राणि मिथ्यानि सहस्राणि दुरुपयोगानि च करोति ।

ਲਖ ਠਗੀਆ ਪਹਿਨਾਮੀਆ ਰਾਤਿ ਦਿਨਸੁ ਜੀਅ ਨਾਲਿ ॥
लख ठगीआ पहिनामीआ राति दिनसु जीअ नालि ॥

सहस्राणि वञ्चनानि गुह्यकर्माणि च रात्रौ दिवानि च सहजीवानां विरुद्धं करोति।

ਤਗੁ ਕਪਾਹਹੁ ਕਤੀਐ ਬਾਮੑਣੁ ਵਟੇ ਆਇ ॥
तगु कपाहहु कतीऐ बामणु वटे आइ ॥

कपासात्सूत्रं विवर्तते ब्राह्मणः आगत्य विवर्तयति।

ਕੁਹਿ ਬਕਰਾ ਰਿੰਨਿੑ ਖਾਇਆ ਸਭੁ ਕੋ ਆਖੈ ਪਾਇ ॥
कुहि बकरा रिंनि खाइआ सभु को आखै पाइ ॥

बकः हतः पक्त्वा भक्ष्यते, ततः सर्वे वदन्ति यत् पवित्रसूत्रं स्थापयतु इति।

ਹੋਇ ਪੁਰਾਣਾ ਸੁਟੀਐ ਭੀ ਫਿਰਿ ਪਾਈਐ ਹੋਰੁ ॥
होइ पुराणा सुटीऐ भी फिरि पाईऐ होरु ॥

जीर्णे तु क्षिप्यते, अपरं च उपधायते ।

ਨਾਨਕ ਤਗੁ ਨ ਤੁਟਈ ਜੇ ਤਗਿ ਹੋਵੈ ਜੋਰੁ ॥੨॥
नानक तगु न तुटई जे तगि होवै जोरु ॥२॥

नानक, सूत्रं न भग्नं स्यात्, यदि तस्य किमपि वास्तविकं बलं स्यात्। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਇ ਮੰਨਿਐ ਪਤਿ ਊਪਜੈ ਸਾਲਾਹੀ ਸਚੁ ਸੂਤੁ ॥
नाइ मंनिऐ पति ऊपजै सालाही सचु सूतु ॥

नाम्नि विश्वासं कृत्वा मानं लभ्यते। भगवतः स्तुतिः सत्यं पवित्रं सूत्रम् अस्ति।

ਦਰਗਹ ਅੰਦਰਿ ਪਾਈਐ ਤਗੁ ਨ ਤੂਟਸਿ ਪੂਤ ॥੩॥
दरगह अंदरि पाईऐ तगु न तूटसि पूत ॥३॥

एतादृशं पवित्रसूत्रं भगवतः प्राङ्गणे धार्यते; कदापि न भग्नं भविष्यति। ||३||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਤਗੁ ਨ ਇੰਦ੍ਰੀ ਤਗੁ ਨ ਨਾਰੀ ॥
तगु न इंद्री तगु न नारी ॥

न पुण्यसूत्रं लिङ्गस्य न स्त्रियासूत्रम् ।

ਭਲਕੇ ਥੁਕ ਪਵੈ ਨਿਤ ਦਾੜੀ ॥
भलके थुक पवै नित दाड़ी ॥

पुरुषस्य दाढ्यं नित्यं थूकति।

ਤਗੁ ਨ ਪੈਰੀ ਤਗੁ ਨ ਹਥੀ ॥
तगु न पैरी तगु न हथी ॥

न पादयोः पुण्यसूत्रं, हस्तसूत्रं च नास्ति;

ਤਗੁ ਨ ਜਿਹਵਾ ਤਗੁ ਨ ਅਖੀ ॥
तगु न जिहवा तगु न अखी ॥

न जिह्वासु सूत्रं न चक्षुषः सूत्रम्।

ਵੇਤਗਾ ਆਪੇ ਵਤੈ ॥
वेतगा आपे वतै ॥

ब्राह्मणः स्वयं याति लोकं पुण्यसूत्रं विना परतः।।

ਵਟਿ ਧਾਗੇ ਅਵਰਾ ਘਤੈ ॥
वटि धागे अवरा घतै ॥

सूत्रान् विकृष्य अन्येषां उपरि स्थापयति।

ਲੈ ਭਾੜਿ ਕਰੇ ਵੀਆਹੁ ॥
लै भाड़ि करे वीआहु ॥

विवाहान् कर्तुं सः वेतनं गृह्णाति;

ਕਢਿ ਕਾਗਲੁ ਦਸੇ ਰਾਹੁ ॥
कढि कागलु दसे राहु ॥

तेषां कुण्डलीं पठन् सः तान् मार्गं दर्शयति।