आसा की वार

(पुटः: 24)


ਸਭਿ ਫੋਕਟ ਨਿਸਚਉ ਕਰਮੰ ॥
सभि फोकट निसचउ करमं ॥

एते सर्वे प्रत्ययाः संस्काराः च व्यर्थाः इति भवन्तः ज्ञास्यन्ति स्म।

ਕਹੁ ਨਾਨਕ ਨਿਹਚਉ ਧਿਆਵੈ ॥
कहु नानक निहचउ धिआवै ॥

नानकः वदति, गहनश्रद्धया ध्याय;

ਵਿਣੁ ਸਤਿਗੁਰ ਵਾਟ ਨ ਪਾਵੈ ॥੨॥
विणु सतिगुर वाट न पावै ॥२॥

सत्यगुरुं विना कोऽपि मार्गं न विन्दति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕਪੜੁ ਰੂਪੁ ਸੁਹਾਵਣਾ ਛਡਿ ਦੁਨੀਆ ਅੰਦਰਿ ਜਾਵਣਾ ॥
कपड़ु रूपु सुहावणा छडि दुनीआ अंदरि जावणा ॥

सौन्दर्यलोकं, सुन्दरवस्त्रं च त्यक्त्वा प्रयातव्यम् ।

ਮੰਦਾ ਚੰਗਾ ਆਪਣਾ ਆਪੇ ਹੀ ਕੀਤਾ ਪਾਵਣਾ ॥
मंदा चंगा आपणा आपे ही कीता पावणा ॥

स शुभाशुभकर्मफलं लभते |

ਹੁਕਮ ਕੀਏ ਮਨਿ ਭਾਵਦੇ ਰਾਹਿ ਭੀੜੈ ਅਗੈ ਜਾਵਣਾ ॥
हुकम कीए मनि भावदे राहि भीड़ै अगै जावणा ॥

सः यत् इच्छति तत् आदेशं निर्गन्तुं शक्नोति, परन्तु तस्य पश्चात् संकीर्णं मार्गं ग्रहीतव्यं भविष्यति।

ਨੰਗਾ ਦੋਜਕਿ ਚਾਲਿਆ ਤਾ ਦਿਸੈ ਖਰਾ ਡਰਾਵਣਾ ॥
नंगा दोजकि चालिआ ता दिसै खरा डरावणा ॥

नग्नः नरकं गच्छति, तदा घृणितः दृश्यते।

ਕਰਿ ਅਉਗਣ ਪਛੋਤਾਵਣਾ ॥੧੪॥
करि अउगण पछोतावणा ॥१४॥

सः कृतं पापं पश्चातापं करोति। ||१४||

ਤੂੰ ਹਰਿ ਤੇਰਾ ਸਭੁ ਕੋ ਸਭਿ ਤੁਧੁ ਉਪਾਏ ਰਾਮ ਰਾਜੇ ॥
तूं हरि तेरा सभु को सभि तुधु उपाए राम राजे ॥

त्वं सर्वेषां भगवन् सर्वस्य त्वदीयम् । त्वया सर्वान् सृजसि राजन् ।

ਕਿਛੁ ਹਾਥਿ ਕਿਸੈ ਦੈ ਕਿਛੁ ਨਾਹੀ ਸਭਿ ਚਲਹਿ ਚਲਾਏ ॥
किछु हाथि किसै दै किछु नाही सभि चलहि चलाए ॥

न किमपि कस्यचित् हस्ते अस्ति; सर्वे यथा भवन्तः तान् चरन्ति तथा गच्छन्ति।

ਜਿਨੑ ਤੂੰ ਮੇਲਹਿ ਪਿਆਰੇ ਸੇ ਤੁਧੁ ਮਿਲਹਿ ਜੋ ਹਰਿ ਮਨਿ ਭਾਏ ॥
जिन तूं मेलहि पिआरे से तुधु मिलहि जो हरि मनि भाए ॥

ते एव त्वया सह संयोजिताः प्रिये, यं त्वं तादृशं संयोगं करोषि; ते एव तव मनसः प्रियाः सन्ति।

ਜਨ ਨਾਨਕ ਸਤਿਗੁਰੁ ਭੇਟਿਆ ਹਰਿ ਨਾਮਿ ਤਰਾਏ ॥੩॥
जन नानक सतिगुरु भेटिआ हरि नामि तराए ॥३॥

सेवकः नानकः सत्यगुरुं मिलितवान्, भगवतः नामद्वारा सः पारं नीतः अस्ति। ||३||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਦਇਆ ਕਪਾਹ ਸੰਤੋਖੁ ਸੂਤੁ ਜਤੁ ਗੰਢੀ ਸਤੁ ਵਟੁ ॥
दइआ कपाह संतोखु सूतु जतु गंढी सतु वटु ॥

करुणं कपासं कुरु, सन्तोषं सूत्रं, विनयं ग्रन्थिं सत्यं च विवर्तनं कुरु।

ਏਹੁ ਜਨੇਊ ਜੀਅ ਕਾ ਹਈ ਤ ਪਾਡੇ ਘਤੁ ॥
एहु जनेऊ जीअ का हई त पाडे घतु ॥

इति आत्मानः पुण्यसूत्रम्; यदि भवतः अस्ति तर्हि अग्रे गत्वा मयि स्थापयतु।

ਨਾ ਏਹੁ ਤੁਟੈ ਨਾ ਮਲੁ ਲਗੈ ਨਾ ਏਹੁ ਜਲੈ ਨ ਜਾਇ ॥
ना एहु तुटै ना मलु लगै ना एहु जलै न जाइ ॥

न भग्नं न मलमलिनं न दग्धं नष्टं वा ।

ਧੰਨੁ ਸੁ ਮਾਣਸ ਨਾਨਕਾ ਜੋ ਗਲਿ ਚਲੇ ਪਾਇ ॥
धंनु सु माणस नानका जो गलि चले पाइ ॥

धन्याः ते मर्त्या नानक कण्ठे तादृशं सूत्रं धारयन्ति।

ਚਉਕੜਿ ਮੁਲਿ ਅਣਾਇਆ ਬਹਿ ਚਉਕੈ ਪਾਇਆ ॥
चउकड़ि मुलि अणाइआ बहि चउकै पाइआ ॥

त्वं कतिपयानां शंखानां कृते सूत्रं क्रीणसि, स्वस्य परिसरे उपविष्टः च त्वं तत् धारयसि ।

ਸਿਖਾ ਕੰਨਿ ਚੜਾਈਆ ਗੁਰੁ ਬ੍ਰਾਹਮਣੁ ਥਿਆ ॥
सिखा कंनि चड़ाईआ गुरु ब्राहमणु थिआ ॥

परकर्णेषु निर्देशान् कुहूकुहू कृत्वा गुरुर्भवति ब्राह्मणः।