एते सर्वे प्रत्ययाः संस्काराः च व्यर्थाः इति भवन्तः ज्ञास्यन्ति स्म।
नानकः वदति, गहनश्रद्धया ध्याय;
सत्यगुरुं विना कोऽपि मार्गं न विन्दति। ||२||
पौरी : १.
सौन्दर्यलोकं, सुन्दरवस्त्रं च त्यक्त्वा प्रयातव्यम् ।
स शुभाशुभकर्मफलं लभते |
सः यत् इच्छति तत् आदेशं निर्गन्तुं शक्नोति, परन्तु तस्य पश्चात् संकीर्णं मार्गं ग्रहीतव्यं भविष्यति।
नग्नः नरकं गच्छति, तदा घृणितः दृश्यते।
सः कृतं पापं पश्चातापं करोति। ||१४||
त्वं सर्वेषां भगवन् सर्वस्य त्वदीयम् । त्वया सर्वान् सृजसि राजन् ।
न किमपि कस्यचित् हस्ते अस्ति; सर्वे यथा भवन्तः तान् चरन्ति तथा गच्छन्ति।
ते एव त्वया सह संयोजिताः प्रिये, यं त्वं तादृशं संयोगं करोषि; ते एव तव मनसः प्रियाः सन्ति।
सेवकः नानकः सत्यगुरुं मिलितवान्, भगवतः नामद्वारा सः पारं नीतः अस्ति। ||३||
सलोक, प्रथम मेहल : १.
करुणं कपासं कुरु, सन्तोषं सूत्रं, विनयं ग्रन्थिं सत्यं च विवर्तनं कुरु।
इति आत्मानः पुण्यसूत्रम्; यदि भवतः अस्ति तर्हि अग्रे गत्वा मयि स्थापयतु।
न भग्नं न मलमलिनं न दग्धं नष्टं वा ।
धन्याः ते मर्त्या नानक कण्ठे तादृशं सूत्रं धारयन्ति।
त्वं कतिपयानां शंखानां कृते सूत्रं क्रीणसि, स्वस्य परिसरे उपविष्टः च त्वं तत् धारयसि ।
परकर्णेषु निर्देशान् कुहूकुहू कृत्वा गुरुर्भवति ब्राह्मणः।